________________
म
7 )
n
॥ १०६ ॥ युग्मम् | धन्यसाघो ! घिया साधो !, सुन्दरेण वरेण च। आवृजायास्त्वयाऽपायाः, खेदिताः सुचिरं किमु १ || १०७ || धन्योऽवोचद् वचस्तभ्यं, पथ्यं राज्ञः पुरः परम् । श्रूयतामवनीनेतः !, सर्वसाधारणं वचः ॥ १०८ ॥ “ बन्धूनां स्नेहनद्धानां व्युतिर्नारी विना न वै। तालकं यद् द्विषाऽऽदध्यात् कुचिकाऽन्तरुपाश्चिता ॥ १०९ ॥ " ' स्त्रीणां दुर्वचनैर्देव !, स्युर्द्विधा बान्धवा जवात् । ' तत्परीक्षेक्षया भ्रातृ-जायास्त्वा खेदिताः खलु ॥ ११० ॥ यथा - " स्त्रीणां कृते आतृयुगस्य भेदः, संभिदे खिय एव मूलम् । यमाले बयो गरेन्द्र, नारीनिरुन्छेदितराजवंशः ॥ १११ ॥ " परमेता मम आव-कान्ताः शान्तवचोऽञ्चिताः । न कदापि द्विधाऽऽघाथि, वचोऽवोचन परस्परम् ॥। ११२ ।। " परीक्षितं हि सद्वस्तु, क्षमते क्षेममक्षतम् । अतो नराश्च नार्य, सुपरीक्ष्या विचक्षणैः ॥ ११३ ॥ " इत्याद्यासादितासाद-प्रीतिसंवादसादरौ । तस्थतुः क्षितिभृद्-धन्यावन्योन्यं मान्यतामितौ ॥ ११४ ॥ विसृज्याथ कृतार्थं तं धन्यं स्वावासवस्तुने। स्वयं स्वान्तःपुरं प्राप, हर्षोत्कर्षसुखो नृपः ॥ ११५ ॥ धन्योऽपि धाम चागत्य, नत्या नत्वा यथोचितम् । तातादिकांस्तदा सर्वा- नतिप्रीताशयस्ततः ।। ११६ ॥ पप्रच्छातुच्छवात्सल्यं, वृत्तान्तं भूतपूर्वकम् । पुरातननिकेशस्थं, प्राञ्जलिर्ललितालिकः ।। ११७ ॥ युग्मम् । प्राह श्रेष्ठी गुणज्येष्ठ !, श्रूयतां वत्स ! वत्सल ! । तदा विनिर्गवेऽकसात् समनस्त्वयि सत्वरम् ॥ ११८ ॥ जामातृस्नेहसम्मोहात, समछय प्रकल्प्य च । कुपितो नृपतिः क्षितं (i), श्रेणिकः स्वजनोऽपि सः ।। ११९ ॥ सर्वत्रं जगृहे इन्स, गृहाद्यं च तदा नृपः । किमभाग्योदये पुंसां, विपरीत न जायते ' ॥ १२० ॥ यदुक्तं च – “ पल्वलं ज्वलति शुष्पति शाखी, मर्मरं वपुषि वर्षति चन्द्रः । वासरः सृजति रात्रित्रिभाग, भाग्यभङ्गसमये हि जनस्य ॥ १२१ ॥ " जल-स्थलगतं द्रव्यं, व्यवहारोचितं यतम् । कलान्तरगर्त यच तद् विनष्ट