________________
शिष्टः ॥ १२२ ॥ देशे देशान्तरे चापि यदभूव मीतिहेतुकम् । तत् सर्वं भूतिवद् वाता - दुडीनं कर्ममर्मणः ।। १२३ ।। युग्मम् | दरिद्रे क्षुद्रतासान्द्रे, समुद्रेकात् समागते । गृहे मुद्रामथादृत्य, निराकृत्यान्यकृत्यताम् ॥ १२४ ॥ रजनीं व्यञ्जनीकृत्य, स्वजनादिविनादितः । निर्गत्याच कुटुम्बोऽपि समायातोऽत्र सत्रपम् ॥ १२५ ॥ अत्रायाते यथा जाये, वर्तना - वृत्तिवृतये ।
सर्व भक्ता वत्स 1, ज्ञायते ज्ञाप्यते किमु १ ॥ १२६ ॥ धन्योऽसामान्यसौजन्य - पाश्चजन्यजनार्दनः । यच्चकाराथ सनाथः, श्रूयतां कथ्यते हि तत् ॥ १२७ ॥ त्रयाणामपि बन्धूनां सिन्धूनामिव चन्द्रमाः । ग्रामपश्चशतीवेला - विलासमतनोत् स तु ॥ १२८ ॥ गृहसारं तदाऽपारं, पारम्पर्याद्धितः पितुः । तत् व अन्य वितं चाचीकरण १ ॥ १.२१ ॥ इति द्वयेऽपि संरोप्य, कार्यभारमनारतम् । पत्नीद्वैतयुतस्तस्मान्मुत्कलाप्य नृपादिकान् ॥ १३० ॥ प्रति राजगृहद्रङ्ग, सद्र प्रचचाल च । सुखेन चतुरङ्गेन, सैन्यानेन सुसङ्गतः ।। १३१ ।। क्रमाद् राजगृहासन - सीमामासाथ वाध्यतः । वर्धापन्या सुवर्धाप्य, श्रीश्रेणिकमहीमता ॥ १३२ ॥ महेन महता धन्यः, प्रवेशनपुरस्सरम् । पुरं प्रवेशितः सीता - पतिवत् पौरवीक्षितः ॥ १३३ ॥ युग्मम् | दानमानविधानेन, प्रधानेन धनर्द्धिभिः । स प्रजा रञ्जयामास, प्रजावखनको निजाः ॥ १३४ ॥ तत्रस्थः सुस्थितात्माध्य, (य) मनपायमयायतिः ( महेभ्यैरभिढोकिताः ) । परिणिन्ये पुनर्धन्य - श्रतस्रः कन्यकोत्तमाः ॥ १३५ ॥ रूप- लावण्य-लक्ष्मीभिः समुद्राभाः समुद्रया । कलाकेलिकलाकेलि - कलाः कलिकलाधराः ॥ १३६ ॥ बन्धुराबन्धुरा बन्धु - राजिता राजिताः श्रिया । महोत्सषमहोलमे, शुमलभे सुखार्थः ॥ १३७ ॥ त्रिभिर्विशेषकम् । प्रियाष्टकयुतो धन्यः, शोभते स्म सुविस्मयम् । भूमुवः स्वस्त्रीस्वामी, हरिवद् भरितः श्रिया ॥ १३८ ॥ तत्पत्न्यष्टकभूयिष्ठा-भोगसंयोगयोगभ्रः । धन्यः सुखोद्भिदं लेमे, दोगुन्दकसुरेश्वरः ॥ १३९ ॥ धन्यस्य