________________
-
EX
ब- 1
~
%D
I S***
साधुः । जीवन कायः सुकृतेन देही, वित्तेन गेही रहितो न किञ्चित् ।। १३० ॥" "वितेन लभते लोकः, स्वजनेष्वपि गौरवम् ।। निर्धनो मानवः क्वापि, मान्यते न मनागपि ॥ १३१ ॥" तथाप्यत्र पुरे यो यत्-कर्मकर्मीणतापणः । सगुणां तनुते वृत्ति, विशेष- 12 स्त्वेष पोषदः ।। १३२ ॥ धन्योऽस्ति धनिविख्यातः, साधुराजापराख्यया । प्रत्नेन तेन वित्तेन, ख्यातये खान्यते सरः ।। १३३॥ नराः कर्मकरास्तत्र, युज्यन्ते कर्मकर्मठाः । लभन्ते कृतकर्मागो, भृतिमाजीयनोचिताम् ॥ १३४ ॥ सर्वारम्भेण तत्रापि, मृत्तिका
कर्षणक्षणे । भूयांसः सनरा नार्यः, प्रयुज्यन्तेतरां पुरा || १३५ ।। सरःखननमु(मृ द्वाह-कर्मान्ते दीयते त्वदः । दीनारौ द्वौ नृणां (६| स्त्रीणा-मेकाछेकेन साधना ॥ १३६॥ भोजनं हि प्रवाहेत. कटाह्यां च यथास्परम | अनया नियतं युया. निधनो जनः । ॥ १३७ ।। युग्मम् ।। सकुदम्यः स्फट धना, श्रित्वा बाजीविकां तकाम् । तच्चिकीर्षुरिभूत्वेष्टी, कर्मणामीदृशी दशा ॥ १३८ ।। तद्विरा स सरःखात-फर्मणा शर्म मानयन् । गतः श्रेष्ठी कुटुम्बेष्टः, श्रेष्ठः किं कुरुतेऽर्तितः ? ॥ १३९ ॥ खातकर्मकरैः सार्ध, स्फधमानः कुकमभिः । सरः खनन वहन मृत्स्नां, कृत्स्नमस्ति कुटुम्पयुक् ॥ १४०॥ यतः-" यदा यस्य पुरोपात्तं, कोदेति दुरासदम् । स सीदति पदापेतो, विषादः कोन चित्रदः ॥ १४१॥" कर्मणा रामचन्द्रोऽपि, सीता-लक्ष्मणसंयुतः । भ्रामितः
श्रामितः काम-मटन पश्चवटीयने ।।१४२।। हरिश्चन्द्रः सुतारा च, रोहिताश्वस्तदात्मजः। कतर(रत) कारित कर्म, परवेश्मसु कर्मणा 6 ॥ १४३ ॥ पाण्डवाः पञ्च विख्याता, द्रौपद्याऽनुपदारताः । विदेशे विविशुः केश-महो! कर्म महोर्जितम् ॥ १४४ ॥ राजाऽपि रवत् कापि, रुलति प्रतिनीधृतम् । कर्मणामग्रतः कोऽपि, न बली सबलः खलु ।। १४५ ॥ इत्यात्मकर्मनिर्माणं, न शर्मणे वृणन हृदा । श्रेष्ठी श्रेष्ठकुटुम्बोग, दिनानि नयति स्थितः ॥ १४६ ॥ कियत्स्वपि दिनेष्वेवं, गतेषु कृतकर्मतः । यदभूदद्भुतं भूयः,
*****