________________
तच्छ्राः ॥ १४७ ॥ अन्येद्युरुयतः सवः सरोवरदिक्षा | तार्यारूढः प्रभागौड - छत्रचामरचञ्चुरः ॥ १४८ ॥ पुरःस्फुरवशत्युब -श्रेणिः श्रभिगगावृतः । शुभलोकाः ॥ १४९ ॥ हार-केयूरकुण्डलाखण्डलद्युतिः । मुकुट श्रीक- दिव्यवखास्तृतः ॥ १५० ॥ धन्य साधो ! जय जये - त्यादि चादिभिरादितः । गीयमानो गुणग्राम - रामणीयककर्मभिः ॥ १५१ ॥ कल्पद्रुम ड्वानल्प - चिन्तामणिरिवोचितः । कामधेनुरिवानून- स्तूयमानः पुनः पुनः ॥ १५२ ॥ बन्दिवृन्दकृतालोकं लोकं पश्यन्त्रितस्ततः । साधुराजः साधुराजः, समायासीत् सरस्त ।। १५३ || पद्मिः कुलकम् ।। ततः कर्मकराः सर्वे कर्म त्यक्त्वा स्वकीयकम् । तं तत्रायातमालोक्य, लोचना से चनामृतम् ॥ १५४ ॥ महाभक्त्या स्वकयक्तथा, जीव जीवेति जल्पकाः । तेष्टाङ्गस्पृष्टभ्रष्टं नमन्ति स्म समन्ततः ।। १५५ ।। साधुराजः स निर्व्याज-सुधारष्टिदृष्टितः । लोकानालोकयामास, सोल्लासविनयानतान् ॥ १५६ ॥ पुनरालोकयन् तांस्तान, प्रीतिस्फीतिस्पृशा या । स कुडुम्बं विम्बास-मद्राक्षीदक्ष तोक्षितः ॥ १५७ ॥ दध्यौ स्वहृदये खेदं दधन निर्वेदमेदुरम् | देवं हि बलवद् वेभि, दुर्दशा - सुदशाश्रदम् ॥ १५८ ॥ मावा ममेये प्रख्याता, पिता दुर्जनकम्पिता । सोदा सुन्दराङ्गास्ते, भ्रातृजाया मता मया ॥ १५९ ॥ वल्लभा दुर्लमाकाराः, शीललीलाकलाकत्ताः । सुविनीतगुणोपेत- चैतः स्थितिरतिप्रदाः ॥ १६० ॥ युग्मम् ॥ गोद्रो मुद्रगोभद्रो, जनको धनकोटिनः । भद्रा च जननी यस्था, जननीतिपुरस्कृतिः ।। १६१ ।। शालिभद्रोऽग्रजश्चाभूद्, भोगाभोगर्श्वसप्रभः । एवमय्यसर्याऽपि सुभद्रा मृत्तिकां बहे ! ॥ १६२ ॥ युग्मम् ॥ या सा गुणगणाग्रा, गण्यशिरोमणिः । प्रसय कर्मणाऽह्या, वाह्यते मृत्तिकामियम् ! || १६३ ।। इत्यायन्तर्विचिन्त्याऽऽयु, वानाह स महा