________________
-
-
-
पयित्वा कियत्काल, बहुमानसगौरवम् । ससुखं प्रेषयामास, राजा त सत्पुरं प्रति ॥२२॥ तत्र पित्रोच्दा पादायभिवन्याभिनन्दितः।
सकलत्रः श्रिया सत्रा, सुखात तिष्ठति शिष्टतः ।। २२५ ।। अन्यदा बहिरुधाने, मुनीन्दुर्मतिसागः । समायासीदयोल्लासी, II 81 विलासी श्रुतसम्पदाम् ।। २२६ ॥ तं श्रुत्वा श्रुतिपीयूप-पुषं श्रद्धाधिया सुखम् । नृपाद्या वन्दितुं जग्मु-मूंगाकोऽपि प्रियाऽनुगः
॥ २२७॥ गुरुं नत्वा पुरः स्थित्वा, पीत्वा धर्मरसायनम् 1 लब्ध्वानसरसंरम्भ, मृगाङ्कः पृष्टवानिति ॥ २२८ ।। मदन्त । हि । | सन्देहा-पोहदं मोहरोहहृत् । मया पूर्वमवेकारि, दुष्कृतं सुकृतं किमु ? ॥ २२९ ॥ येन लक्ष्मीरलक्ष्मीश्च, जाता सापायता यता। तत् सर्वमुर्वपि प्राच्यं, कर्मावेदय मे दयिन ! ॥ २३० ॥ तद्विज्ञप्तिमिमां श्रुत्वा, तत्त्वाधिकशिरोमणिः । मुनिः प्राह महोत्साह, शृणु पूर्वभवं तत्र ।। २३१ ॥ त्वया पूर्वभवे दानं, दचा मावस्तु खण्डितः । खण्डितं तेन ते सौख्यं, जञआण्यविडम्बनम्
॥२३२ ।। दानाद्याः सफला धर्माः, शर्मणेक्ताः (ते) परस्परम् । सम्पद्यन्ते प्रपद्यस्व, पञ्चाङ्गुलिनिभालनात् ॥२३३|| "दानाद्याः | संगताः सन्तः, सन्तु स्वार्थसमर्थकाः। पृथक् पृथम् न ते प्रायः, पञ्चाङ्गलिनिदर्शनम् ॥ २३४॥ है तद्यथा-" सचेतनाचेतनेषु, समुदायो जयप्रदः । अचेतनेषु हस्तस्य, पञ्चाङ्गल्या निदर्शनम् ॥ २३५ ॥ " एकदा तर्जनी
दथ्यो, यदहं गुणभाजनम् । तदन्या निकटस्थाने, कि कुरिन गुणोज्झिताः । ॥ २३६ ॥ विश्व सङ्केतितं वस्तु, यदास्ते दर्शयामि S] तत् । गुणिनो वर्णयामीति, तर्जयामि सदूषणान् ॥ २३७ ॥ गुणत्रये विचारेण, गर्विता मध्यमा जगौ । । । ऽपसर दूर(रे) त्वं, न
व्याख्याहि निजान गुणान् ॥ २३८ ॥ तयोक्तं चेद् गुणैरर्च-स्तन्मतः काऽस्ति पण्डिता ? । गीततालानदं येभि, कार्योत्सुक्ये तु युद्धिदा ॥ २३९ ॥ ताभ्यां तृतीया स्वगुणान्, पृष्टा प्रत्युत्तर ददौ । देवपूजादि माझज्य, भदधीनं च चन्दनः ।। २४० ॥ तता
FASCHECHAKROCK+BERS