________________
कनिष्ठिका स्वीय, शौर्य दक्षत्वमालपन् । देहकष्टे सहे च्छेद, वर्तेऽगु(मीणने धुरि ॥ २४१ ॥ सख्यश्चतस्रोऽपि वयं, प्रत्येकं गुण| भूषिकाः । अङ्गुष्ठः किं च तनुते, निकटस्थोऽतिमन्थरः ॥२४२।। रे ! रेऽहं भवतां भर्ता, वि(ब)भाषे स क्रुधारुणः। मत्सामीप्याद् । विना यूयं, करुवं कवलादिकम् ॥ २४३ ॥ एवमालोच्य निर्वाच्य-मङ्गुल्योऽङ्गुष्ठकोऽपि च । स्वस्मिन् स्वस्मिन् गुणं वीक्ष्प, समवायान चैक्य(क)तः ॥२४४॥ लुलित्वाऽलि(ल) मिलित्वाच, सङ्गवेन परस्परम्। स्वसाथ प्रार्थयामासुः, समुदायोजयस्त्विति ॥२४५|| एवमादृत्य दृष्टान्तं स्पष्टान्तं निजदेहजम् । चातुर्यधुर्यधीम-चातुर्यमभितश्चरेत् ।। २४६ ॥
निशाम्य स्वभवं पूर्व, मृगाङ्क ! त्वमथो पृथु । यतस्ते यतते शुद्ध-धर्मधीरत्यधीश्वरी ॥ २४७ ॥ अस्मिसेवाभवत् क्षेत्रे धन्यग्रामे पुरे वरे दरिद्रमुद्रानिर्निद्रः, क्षत्रियो हंसयालकः ॥ २४८ ॥ तस्य भार्या गुणैरर्या, नाम्ना लीलावतीति च । सकलनः स दुःस्थोऽपि, गृहस्थत्वाय कल्पते ।। २४९ ।। अन्यदाऽपृच्छ्य वात्सल्यात, प्रियवाचा निजप्रियाम् । धनार्जनाय सोऽचालीद् । | दूरदेशान्तरं प्रति || २५० ॥ सकलं भूतलं भ्रान्वा, सोऽलब्ध्वार्थमपि क्वचित् । पुनर्निर्विष्णचेतस्त्वाद्, बबले स्वगृह प्रति | ॥२५१ ॥ मार्गमध्यमथागच्छन्नन्यदा कापि कानने । बिल्ववृक्षे प्ररोहं स, ददर्श विममर्श च ॥ २५२ ॥ यदौषधस्य कल्पेऽस्ति, 'दु(ध्रुवं बिल्व-पलाशयोः । प्ररोहरोहणादास्ते, तदधो धनम् ' इत्यदः ॥ २५३ ॥ स्मृत्वैतद्वचनं स्मृत्यो-यखानावनिमुन्मनाः। ततो लेभे महारभ्भा-देककं हेमटङ्ककम् ।। २५४ ॥ ततो विशेषतोऽप्येष, विखिन्नात्ममनाः पुनः । गृहमागत्य सत्येन, तत् तत्प-द
ल्यै न्यवेदयत् ॥ २५५ ।। सा सूत्तमस्वभावत्वात, प्राप्तं प्राप्तव्यमव्ययम् । प्रियार्थ परमानं त्व-पक्त मक्तिमती सती ।। २५६ ।। | अत्रान्तरे तयोर्गेहे, भोजनायोद्यतात्मनोः। मुनिः कोऽपि समायासी-मासक्षपणपारणी ॥२५७॥ दृष्ट्वा स भावनादृष्ट्या, प्रत्यलामि
+ARSHAN
SEAS