________________
-
मि)
२॥
धन्य-|| शुभाशयः। प्रतिलेमे मुनिः सोऽन्न, धर्मलामाशिषा तुपम् ॥२५८॥ गठे मुनौ निजस्थानं, ताभ्यामित्यवधारितम्। अहो ! आवाभ्या
मेतत् कि, क्षीराचं मुनये ददे ? ॥ २५९ ॥ प्राक् पश्वाचापमाप्पान्तः, पुनर्भावः स्थिरो दधे। शुभाशुभस्वभावेना-ऽभवत्, कर्म शुभाशुभम् ॥ २६० ।। युग्मम् । धर्म सम्यक् समाराध्य, तदनालोच्य किञ्चन | सौधर्मकल्पे जबाते, तो समेतौ सुरोचमा ॥२६१ ॥ तत्र चित्रा(तो)चित सांख्य-मनुभूयोतरोत्तरम् । ततश्च्युत्वाऽवतीर्येह, मृगाचस्त्वं भवेऽभवः ॥ २६२ ॥ त्वदीया दयिता जाता, सेयं पनावती बत । पुनः प्राग्जन्मसम्बद्धौ, भवन्तौ भवतः स्म तौ ।। २६३ ।। एवं भावविपर्यास-वृत्तं प्रवधुते द्वयोः भवन्तावभिजानीतां, तदिदं कर्मणः फलम् ॥ २६४ ॥ प्रतिबुद्धौ ततस्तौ तु, जातजातिस्मृती इव । शुद्धधर्मचिकीय, स्पृश्यालूत्तमात्मको ॥ २६५ ।। ततो गुरोगिराऽऽराध्य, श्रद्धाश्राद्धत्वमाप्य तौ । तदन्ये भद्रकोपना, जज्ञिरे श्रीजिनालया || २६६ ॥ युग्मम् ॥ तद्भवे प्रतिपद्यापि, शुद्धधर्ममनश्वरम् । लेभिरेऽच्युतदेवत्व-मिन्द्रस्वातसद्रमम् ॥ २६७ ॥ व्युत्ता ततः पुनरवाप्य कुले सुजन्म, सन्मान सततसङ्गतबोधिबीजम् । कैवल्यमाप्य जिनधर्मगुरूपदिष्टं, प्राप्स्यन्ति मुक्तिकमलाममलामनन्ताम् ॥२६॥
___ इति भाव-भावदानधर्मकर्मणि श्रीमृगायकथा ॥ | इंसपाल-मृगाङ्कस्य, देशमाऽन्तः कथामिमाम् । भावे भावे निशम्याथ, प्रथमानस्ववासनम् ॥२६९॥ देशनान्ते तु धन्येन, मिल
साञ्जलिनाऽलिके । विज्ञप्तिर्षिदधे साधो !, शोधिसरोधिसिद्धये ॥ २७० ॥ युग्मम् ।। मगवन ! कर्मणा केन, प्राक्कनेन दुरात्मना।
भ्रातरोऽमी समीपस्था, दुःस्थास्ते मेऽप्रजा अपि ।। २७१ ॥ व्यवसायवायासा, गुमवद्वणिजोज्नणु । न तादृग् धनमासेदु- मेंदुरात कर्मणः कुतः(दुरोदरपरा इच)! ।।२७२।। मरीन्द्रा प्राइ निस्तन्द्रा,मो भद्र श्रूयतामथ । कथ्यमानं यथातथ्यं त्वत्पृष्टस्योत्तरं वरम्
SACHINESSORS"