________________
- सा सखी सुखम् । वयं से पूरयिष्यामा, सुखं सखि ! सुतेरिसतम् ॥ ४२ ॥ इत्युदिकया दुग्ध, तन्दुलौगो द्वितीयया । | ए वपरया खण्डा, चतुर्थ्या प्रमुदा ददे ॥४३॥ त्यक्त्या खेई समानीय, सर्व सर्वस्वसनिमम् । रादमिद्धं सुधास्वादु, परमान
तदा मुदा ॥ ४५ ॥ संस्कृत्य पायसं माता, पुत्रप्रेटपुपूर्वया । जर्ष सूनुरप्याशु, राद्धे वर्धापन यतः॥ ४५ ॥ विशालस्थालमानीय, संस्थाप्य ससुताग्रतः । परिवेष्यापि तन्माता, कार्यायान्यगृहानगात ॥४६॥ रहो रत्ने यथा प्राध, पिपासुस्तु सरोजनम् । वद्वत्त क्षीराममासाच. मुमुदे बालकोऽधिकम् ॥४७ ॥ प्राक्तनागण्यपुण्येन, कथञ्चित कर्मक्षावात् । दित्सा वत्साशपे जाता,
बोधिवीजानुबन्धमा ॥ ४८ ।। इतश्च कैश्चिन सुकतैः, प्राकस्सस्य मन्दिरे । कश्चिन्मुनिमहात्माऽमा-मासक्षपणपारणः॥ ४९ ॥ * से वाजप्रष्ट्याभ, निष्पुष्पफलवस् फलम् । अव सम्भ्रम विभ्र-दुत्तस्थौ स तु सम्मुखम् ॥ ५० ॥ भक्तिमारमार
सञ्चार-स्फुरद्रोमाञ्चकचुकः । स त्रिी प्रदक्षिणीकृत्य, तं ननाम खकामतः ॥ ५१ ।। चेतसा चिन्तयामास, धन्योऽई मतगृह महत् । मद्विसपुत्तम चैत[], यतोऽसौ सङ्गतो यतिः ॥५२॥ दुर्लभ चित्तमेकस्य, वित्तं चान्यस्य कस्यचित् । चित वित्तं च पात्र च, धन्यानामेकतो मिलेत ॥५३॥ ध्यात्येति ध्यानसंहत्या, त्यागायोत्पन्नवासनः । पाणियां पायसस्थाल-मालम्स्येदमवम् वचः ॥५४॥ हे मुने । समतासिन्धो !, विश्वबन्धो ! दयानिधे । विधेहि मयि सौम्या स्वां, दृष्टि पृद्धि (टिं) सुधाश्रियाम् ॥ ५५ ॥ त्वत्सम्भावितमात्मानं, मन्येऽई जगदुत्तमम् । सर्वसंसारसारत्व-राज्यलक्षम्पा कटाक्षितम् ॥ ५६ ॥ पालोऽप्यई त्वया दृष्टः, प्रभपेय बलाधिका | दरिद्रोयीन्द्रसादृश्य-सान्द्रमद्रसुखमः ।। ५७ ॥ सद्वित्त-चित्त-यात्राणां, संयोगो युगान्मम । त्रिवेणीसमो भूया-मनो वाक्-कायशुद्धये ॥ ५८ ॥ दानं श्रेयस्ततोऽप्यन्न-दानं सस्पायस पुनः । मुनौ पात्र सुधा ध्या, विशेषाद् वेपत(पित)