________________
दोऽपि पूर्जनः । खाम(स्वभ)-पानसमायुक्तो, वन यातो भूनक्स्यथ ॥२४॥ तरछा पालका सोऽपि, रोपितहो गई ययौ पराभक्ष्यमुस्कष्टं, मातरं प्रत्यरं जगौ॥ २५॥ हे मातरच सघस्क, परमाने सुधासमम् । पहि मे मुदि सम्पाय, जेमामि इचितं यतः ॥२५॥ अपपूर्व स्वया मेऽन्ध !, कम्पल विनत(ता) सनी । सुभोजनप्रदानेन, नैयाऽऽशाऽपि भरिक्षः ॥ २७ ॥ तसा कृतविदानीय, कम- | नीय(य) सुभोजनम् । देहि मे देहि मेधस्त्वं, प्राणा अकासमाः खलु ॥२८॥ इति श्रुत्वा प्रियालाप-कलापं स्वसुतस्य सा | मनसा स्वौरसस्नेह-ओहदेहल्यमस्तु प्रभा(मा) ॥२९॥ एतच्च चिन्तयामास, सनिःश्वासमसंशयम् । धिग् दुर्दै यतो नैव, सुतस्याप्पचितं चितम् । ॥ ३० ॥ चौरडश्चेल्लुका सर्पः, प्राधुणो दुर्जनो भिषक् । वेश्या धूत्तों नृपो नेते, परपीडो विजानते ॥३१॥ इति लोकोक्तिरता भूस, सत्या सत्यापनादिव । न ग्रहं यालको जह्यात, किं कुर्वे सर्वथा अथा ? ॥ ३२॥ इति श्रुत्वा पुराभूत-सुखस्मृत्तिकतेतम् । माता सरोद रोदास्पृछ, बालोऽपि खलु वाल्यतः ॥३३॥ श्रुत्वेति प्रीत:(प्राति)वेशिमक्यो, बाक्यपीयूषचन्द्रिकाः । मिलित्वा प्रीणयामा. सु-श्वकोरीमिव तांबत ॥ ३४॥ दीनहीन जर्न दृष्टा, यस्य स्याद् हृदये दया । सर्वशोपज्ञसद्धर्म-स्तचित्ते परिवति ।। ३५॥ स्वदुखदुःखितः प्रायः, सर्वो भवति मानवः। परखुःखसुदुःखानों, विरलस्तु दयालहत् ॥३६|| सा दुःखकारणे ताभिः, पप्रच्छे वत्सलेपछया । प्रायशः सज्जनोऽन्यस्य, दुःखच्छेदं चिकीर्षति ॥ ३७॥ सत्पृष्टेऽथ यथास्पष्ट, तया निजगवे निजम्। मित्रस्वजनवर्गेषु, सत्यमेव पचा श्रिये ॥ ३८ ॥ सत्येन जायते प्रीतिा, प्रतीतिश्चापि सत्यः । जाजायते यशःस्फीति-स्तस्मात् सस्य सता मतम् । ॥ ३१ ॥ सस्पसन्नचित्ताभि-स्ताभिः सर्वाभिरादरात् ॥ पभाषे सा विकोपेण, स्थेमप्रेमपुरस्सरम् ॥ ४० ॥ हे सख्या । भयो । तावद, पालको पाचते तु माम् । श्रीराम तत् कथं दधा-मय वर्ष स्वामधे १ ॥१५॥ भुस्षेति तामिा सामि-प्रमाणे
उन्टक65555%ERE
दन