________________
Fo/ स्वयि ॥ ५९॥ मदर्थ निर्मित मात्रा, मात्राऽधिविधा तथा । गृहाण पायसं साधो !-ऽनुगृहाण घृणाऽनृगो(णम्) ॥६॥ एतदादानतः X सयो, निनिदानमना नु माम् । पवित्रय जगत्राण !, रत्नत्रयमयाऽऽत्मना ॥६॥ त्वं मे माता पिता त्वं मे, पान्धवस्त्वं धयोऽधुना।
वं स्वामी शिवशंगामी, तस्मादादत्स्त्र धत्स्व माम् ॥ ६२ ॥ इत्युदित्वा ददानेऽस्मिन् , शंददाने स्मितस्पहम् । मुनिः स्वमिव सत्पात्रं, सत्पात्र समदीधरत् ।। ६३ ।। धन्धमन्यस्त्वसौ बालो-बालोचितमतिस्थितिः। परमानं मुनौ भक्तया, परमानन्दतो ददो ॥ ६४ ॥ तस्मिन् ददति तदाने, मुनौ पात्रोत्तमे तदा । देवा न वपुः स्वर्ण, तबतकृते ध्रुवम् ।। ६५॥ तदा तस्मिन् भवं यन्न, बालो लेमे फलाद्भुतम् । तल्लोके विश्रुता जाता, धर्मो धीर इति श्रुतिः ॥ ६६ ॥ विहृत्य निर्गते गेहा-मुनावन्वगमन सकः । मन्वानः सकले जन्म, तन्महामुनिदानतः ।। ६७ ॥ तदानावरे सारे, भाचोदारे स चेतसि । महोत्तममनुष्पायु-निबन्ध प्रबन्धतः ॥ ६८ ॥ गाम्भीर्य सर्वतः शस्य, सर्वभावेषु भाविनाम् । विशेषतः शुभे दाने, यदधान् बालकोऽपि सः ॥ ६९ ॥ यदयद् गेहसर्वस्वं, परमानं सुघोपमम् । तद् दत्वाऽपि दधौ चित्ते, यथा कोऽपि विवेदन ॥ ७० ॥ कश्चिद्दस्या समर्थोऽपि, किञ्चिद् वक्ति भृशं जने। कोऽपि दचा महामागो, न तद् वक्ति मनागपि ॥७१॥ एवं दयाऽपि गाम्भीर्या-भाऽऽचख्यौ मातुरप्ययम् । ततः सम्माव्यते भव्य-धर्म छनो महाश्रिये ।। ७२ ।। समागत्य पुनर्मात्रा, परिवेषितपायसम् । प्रायशो घुभुजे स्निग्ध-मुग्धमुग्धमतियतः ॥७३ ।। गुरु-देव-पितृ-स्निग्ध-युद्ध-ग्लानाधनेषु च । दचा यद् भुज्यते भुक्त, तच्छेमुदरे भृतिः॥७३॥ सस्मिमेव दिने सार्य, वत्सरूपाणि चारयन् । बहिष्टा मुनि स्पष्ट-मुयविष्टस्तदन्तिके ॥७५॥ धर्म पतर्विध शुद्ध, मुनिनाऽऽविष्टमिष्टवत् । प्रीत्या शुधार विश्रान्ता, कलापीवादगजितम् ॥ ७६ ।। यत्सपालस्सदाऽकर्ण्य, धर्मकर्मोग्रशर्मदम् । योगीर परमानन्द-मन्दोदा
SC