________________
।
भुदोऽभवत् ॥ ७७ ।। दथ्यौ च हृदये धर्मः, शर्महेतुएकत्रिमः । विश्ववन्धुरहो ! धर्मों, धर्मः कल्याणवलिभः ।। ७८ ॥ भारतब्य- 9 नियोगेन, तदायुः क्षतिमागतम् । विसूचिकारवादाप, परलोकमतर्कितम् ॥ ७९ ॥ यस्मिन पेशे च काले घ, पन योनि-यो
पे । जीधैर्यद्धं हि यत् कर्म, प्रायस्वस् तत्र भुज्यते ॥ ८० ॥ इत्येवमेव सुकृत समुपायं पर्यः, सद्भापदानमरातः स्ववस्वमाषः। तद्रोरमन्दिरमुपेक्ष्य समक्षमक्षः, पुण्येन सोऽत्र विदधे सविधे समृद्धेः ॥८१॥ तस्मिन् क्षणे तइत्युग्न-पुण्यनैपुण्यभूपतिः सासमस्तनोति स्म, विस्मयस्मेरिणी दशाम् ।। ८२॥ यो दानपुण्यनैपुण्य, पालोऽपि बुधवन् दधौ । निर्धनोऽपि धनीषा कानात् धन्यो ।
मुवेऽस्तु सः ।।८।। तदान पुण्यवंशतः शिशुरेष पेष-विसादिभिहितोजवितोपयोगी । यत् आस्थतीप्सितसुखं सुषमाविशेषाव , दि तत् प्रोच्यते समुचित जिनधर्मयोग्यम् ॥८४॥ इति धन्यमहापुण्य-नररत्नशिरोमणेः । जिनधर्मजयानन्दः, प्रस्तावः प्रथमोजनि।।८५॥ इति श्रीधन्यदानचरिते पूर्वभवपरमानदानपुण्यार्जनः प्रथमः प्रस्तावः ॥१॥
अथ द्वितीयः प्रस्तावः । अथामदानोभतपुण्ययोगात, समर्जितोदात्तकुलोपयोगात् । स बालजीवोऽवततार यत्र, यथास्वरूपस्तदिहोयतेऽनः ॥ १॥ | पानात् मज्जन्म कुलेष्वरोग, सौभाग्यमाग्योभतिलाभयोग्यम् । रूपं सुसंयोगफलं यशश्थ, सोधिसिद्धिश्च जयो पन्ध ॥ २ ॥
सत्रैव नगरे लक्ष्मी-लीलापुण्याख्यनागरे । धनसाराभिधा श्रेष्ठी, ज्येष्ठोऽस्ति वणिजा बरः ॥ ३ ॥ लक्ष्मीमति पाणिज्ये, सर्वतो || व्यवहारिणाम् । मत्वेति यस्तदेवाधाद् बहुधोक्तऋयाणकैः ॥ ४ ॥ राजहंसीव सत्पक्षा, सन्मानसनियासिनी । प्रिया शीलम(वती ॥
तस्य, नामता परिणामतः ॥ ५॥ या देव-गुरु-बन्धनो, मकथा पतिमनोऽनुगा । सर्वकार्यकरी गो, सा बी भीरिख शस्यते ६॥