________________
म
-
CAARAK
जस्वजनादिकः । चकार सारतन्नाम्ना, वर्धापनमहोत्सवम् ।। २५ ॥ नियु (वर्त्य सूतक रीत्या, द्वादशाहे महामहे । पित्राऽपि तस्य तनाम, सु(स)कुटुम्बमदीयत ॥२६॥ तस्य जन्मोत्सवाहास्तु, पितृभ्यां विहिता हिताः । तदाऽकस्माद् धनप्राप्ति--स्तद्भाग्यादभवद् सवः ॥ २७ ॥ शुलपक्षरिसीयेन्दः, कलाभिर्वर्धते यथा। सुखस्थः शङ्करप्रेयान , सल्लक्षगविचक्षणः ॥ २८॥ सच्चकोरहदामोदी,
तन्धन कुवलपश्रियम् । धिष्ण्यराजिष्णुराशाद्युत्, स धन्योऽपि तथोचकैः ॥ २९ ॥ युग्मम् ॥ स्नेहपानीयसंसिक्ता, सच्छायोपाय६! तन्मयः । शाखीव वर्धते धन्यः, सार्ध पितृमनोरथैः ॥३०॥ लौरकर्मादिका लात-क्रियाश्राचारहेतवः । ताः सर्वास्तस्य पितृभ्या, 19
विहिताः सन्महोत्सवाः ॥ ३१ ॥ अथ पञ्चान्ददेशीयो, विद्यादानार्थमर्थतः । शालायां पण्डितस्याय, पितृभ्यो विनिवेशितः 18 ॥३२॥ विनयाद् विघाः सङ्ग्राह्याः, पुष्कला धनतोऽपि च। विद्यया वा पुनर्विद्या-त्रयमेतत् तदासः ॥३३॥ गणिताचा कला। सर्वा युद्धिसर्वस्वभूमिकाः। द्वाससतिरपि स्पष्ट-मधीतास्तेन धीमता ॥ ३४ ॥ विद्याश्चतुर्दश श्रेष्ठाः, षडङ्गाधा यथाक्रमम् । पठितास्ता ह्यपि प्राज्य-विनयात सुगुरोर्मुखात् ॥ ३५ ।। यत्र पुण्यं हि तत्र श्रीयंत्र श्रीस्तत्र धीरपि । यत्र धीस्तत्र युक्ता हीयंत्र हीस्तत्र नीरपि ॥ ३३ ॥ यत्र नीस्तत्र वागीशा, यत्र चाक् तत्र सा धृतिः। यत्र श्रेयश्च तत्रैव, गुणाः सर्वे विसृत्वराः ॥३७॥ एवं प भणनात तस्मि-लक्षणानि गुणाः पुनः । सङ्क्रान्ताः पूर्वपुण्यत्वात् , पदार्था मुकुरे यथा ॥ ३८ ॥ त्रिमिविशेषकम् ॥ स यदाऽप्याप्तविद्योऽभूत् , सकल: कमलालयः । यौवनेनाप्पलचक्रे, शकेणैरावणो यथा ।। ३९ ।। रूप-लावण्य-धन्यात्मा, संधिवा यौवनश्रिया । वृतः सौभाग्यलक्ष्म्याऽपि, सर्वः पुग्यास्पदेच्छुधीः ॥ ४० ॥ पितृभ्यां स्वजर्मेने, स गुणैर्विनयादिभिः । एकेनापि गुणेनानी, प्रायः सर्वत्र पूज्यते ॥ ४१ ॥ निष्काले गुणा एव, परेष्वपि विजिस्वराः । किं पुनर्विनयेनाSSRTE, शूरा वा गुण