________________
|| चक्रिणा || ४२ ।। आइत्येति पितृभ्यो स, सत्यग्रेऽपि सुतत्रये । विशेषात् स्वात्मत्रत प्रेष्टः, गुणा मानप्रदाः खलु ।। ४३ ॥ [81
बद्धत्वं च लघुत्वं च, नास्ति मानत्वतत्वदम् । गुणी लघुरपि श्रेष्ठो, ज्येष्ठोऽपि विगुणो लघुः ॥ ४४ ॥ इति स्थितिमते 18 सर्व कुटुम्ने तद्धितावहे । पित्रोरपि सतोरेतद्-बान्धवा द्वेषिणोऽभवन् ॥ ४५ ॥ एकदा पितरावूचुः, प्रचुरेास्तदग्रजाः । समाने l
सति सूनुत्वे, किमेष घडु मन्यते ? ॥४६॥ प्रायः पुत्राः समाः सर्वे, पितृणां हितहेतुतः । अङ्गजत्वा भृतत्वाच, पोषणादिविशेषणात | | || ४७ ॥ एकोदरत्ये तुल्यस्य, लघोरपि सतोऽस्य तु । अत्यादरपुरस्कारः, क्रियते किमु कामतः ? ॥ ४८ ॥ युग्मम् ॥ इति
प्रयाणां पुत्राणां, तेषां धन्याग्रजन्मनाम् । निाय्य वाक्यमाशय, जगतुः पितरावथ ॥ ४९ ॥ प्रय[] पुत्रकाचात्र, TG|| निसपा निगुणाः किमुत्रथ यूथपरिभ्रष्ट-गजवद भञ्जितक्रमम् ॥५०॥ गुणा: सोत्र पूज्यन्ते, न वृद्धत्वं न सत्कुलम् । अयाजा |
मलास्त्याज्या ग्राह्याः सुमनसो वनात् ॥ ५१ ॥ गृहजोऽपि रजापुञ्जः, क्षिप्यते निर्गुणो बहिः । बहिर्भवने नेया, खानेमरना | ऽपि मङ्गला ॥५२॥न कोऽपि वल्लमः काय:(थ)-प्रायः सार्थपरे जने । गुणान वल्लभः सोऽपि, सर्वत्र निजकार्यकृत् ॥ ५३ ।। निष्कूलोऽपि तथोग्रोऽपि, विरूपाक्षोऽपि भैरवः । रुद्रोऽपि गुणतः पूज्यः, किं पुनस्त्वेष सत्कुलः १ ॥ ५४॥ तस्मात त्यावा गुणानस्य || पूजयावः परेऽपि च । ततो न कार्यों युष्माभि-गुणद्वेषोऽस्य सोदरी ।। ५५ ॥ एवं च न्यत्कृता युक्तया, पितृभ्यो तेऽजाधमाः
पुनः किमपि प्रत्यूचु-चिाटास्तादृशाः खल ।। ५६ ॥ यद्येवं भवतोरस्मिन] निर्बन्ध[:] स्नेहबन्धुरः । परीक्षा क्रियता तईि, यहि || त|| सर्वत्र सम्मतम् ॥ ५७ ॥ गजोऽपि चतरजोऽपि, पत्तिश्चापि स्थस्तथा। मणि-स्वर्णादिकः सर्वा. पदार्थः सुपरीक्षितः॥ ५८ ॥
परीक्ष्यमाणा ये दक्षा, क्षमन्तेऽत्र परीक्षितम् । ते तु मन्सः सतां मान्या धन्या हि सुपरीक्षिताः ॥ ५९॥
EKANAGAR