________________
सङ्गताः । कालं बहुमपि प्रीता, मुहूर्तमिव मेनिरे ॥ २०७ ॥ देवपूजा - नमस्कार - स्मृति-वन्दनकर्मभिः । पौषधावश्यकाभ्यां च कालसाफल्यमादधुः ।। २०८ ।। क्रमाच्छेष्वपि तच्छ्रुत्वा पुत्रैकत्रनिवासिताम् । द्रुतं तमात्रा) गतस्तूर्णम्, 'अविरोधः सतां मतः ' ॥ २०९ ॥ सकलत्राश्चतुष्पुत्राः, सकलत्राः समागमन् । प्राणमंच निर्ज तातं समातरमतः परम् ॥ २१० || वृद्धावस्थागृहागृद्धी, तन्माता - पितरावुभौ । सुतानां सन्निधेर्धर्म- पाथेयाय पृयुद्यतौ ॥ २१९ ॥ प्रान्ताराधनमाधाय विधिवच्छुद्धसद्धिया । समाहितावनशना - दुत्तमां गतिमापतुः ॥ २१२ ॥ इति सकलकुटुम्बाडम्बरोडप्रकाण्डः, सुविशदपदकीर्तिस्फूर्तिको मुद्युदारः । सुपमतमसुस्वश्रीपूर्ण भावाप्तमन्द्रः, कुमुदमविदधाति प्रीणनं धन्यचन्द्रः ॥ २१३ ॥ इति धन्यमहापुण्य- नररत्नशिरोमणेः | जिनधर्मजयानन्दः, प्रस्तावस्तुर्थोऽभवत् ॥ २१४ ॥
इति श्रीधन्यचरिते स्वकुटुम्बमिलन- भ्रातृजायापररीक्षण भ्रातृग्रामपश्चशतीदान - पुना राजगृहप्राप्तिचतुरिभ्यसुतापरिणयन - पुनर्भ्रातृसमागम-विरोधनिरोधैकत्रस्थान- धर्मकरणवर्णनी
नाम चतुर्थः प्रस्तावः ॥ ४ ॥
अथ पञ्चमः प्रस्तावः ।
" स्थाने वासः सुकुलममलं शीलपात्रं कलत्रम्, पुत्रो मित्रोचितगुणगणः सज्जनार्यानुरागः । न्यायस्थेयः सदयहृदयं वि(चि)चसौहित्यमेत- निश्छद्मत्वयविदितमते कथ्यते समसौख्यम् ॥ १ ॥ " " सुविवेकः संवेगः सद्गुरुसङ्गः कषायहीनत्वम् । पात्रे