________________
Ka
ब
-
॥
॥ ९४ । वार्षिकेऽप्युत्सवे दीपा-स्यादौ शाल्यादिभोजने । मियाममस्य शस्याथ, नो विशेदुरे कदा ॥९५ ॥ मितम्पचस्यक वस्याहो !, सत्यपि द्रविणोचये । भोजनाच्छादनेच्छासु, न कदाचिदभूद् वरम् ॥ ९६ ॥ मुखानुकूलताम्बूल-दानन्दनचन्दनैः ।। नानाऽपि नासको मेजे, सुविनीतैर्यथा खलः ॥ ९७ ॥ सोऽर्थिभिः प्राच॑मानोऽथ, नामभ्रान्त्या भ्रमभ्रमः । चोकपीति पत-2 स्पीति, शाशपीति विरीतिमत् ।। ९८ ॥ चेतसा चिन्तयन् ब्रूते, तेजोभञ्जकं वचः । गालिभिलनीयोऽई, न च याव्यस्तु | याचकः ॥ ९९ ॥ यो मां मुधिशिलान्यात, मामाको मालमा ।। ६ याचकवाचाऽस्तु, बज्रपातोपमक्रमः ॥ १० ॥ जातजन्मोत्सवे प्रायो, मायमाणः स मार्गणैः । मार्गगैरिव भिमात्मा, रोरवीति खरस्त्ररम् ॥ १.१॥ कि बहन्यमषि प्राविवेश्मिक स्वजनादिकम् । कस्मैचिद् ददत वीक्ष्य, वीक्षाऽऽपनो भवत्यनम् ॥१०२॥दीने हीने कचिद् दीय-माने दाने नु दानिना। शिरोपतिर्जायते तस्य, बराकस्यास्य पश्यतः ॥ १०३ ।। ऐहिकाऽऽमुश्मिकानर्थ-साथै निःशङ्कसङ्कः । अशोभलोभसंक्षोभस्तोमदौर्भाग्यभोगभः ॥१०४ ॥ दाध्येति ध्यानसन्धान-विध्याताध्यात्मचेतनः । तद्धनो निर्धनो वाजध-ख्रिसन्ध्यं पनमिसुधीः ॥१०५॥ युग्मम् । एवं च कुर्वतस्तस्य, तद्धनस्य धनाशया । धने घनेऽपि वृद्धत्व-माससादाऽऽपदा पदम् ॥ १०६॥ पुत्र-पौत्रा- | दिक्वेिषा-दन्यदास हृदा न्यदात् । तथा धन निधीकुर्ने, यथा कोऽपि न विन्दति ॥ १०७ ॥ इति ध्यात्वा मुत्र खावा, कृत्वा । गर्स गृहान्तरे। द्रव्येण पूरयामास, रजो नीत्वाऽऽत्मसम्मुखम् ॥१०८॥ यदा तु कृपणो धात्र्या, विदार्योदरमादरात् ।धन विपति रक्षार्थ, धूलिमात्ममुर्ख नयन् ॥१०९॥ तदा तद्गर्तवृत्तास्य, प्रसार्यावार्यसम्मदात् । बम्भणीति धर्म मेदो, धूलिवको तवास्तु भोः ॥ ११० ॥ तथाऽन्तःशुषिरा खट्वा-मपटुकटुचेष्टितः । बभार सारविस्तार-प्रलरत्नोऽथ यत्नतः ॥ १११ ॥