________________
रूपमवेत्य च । योगीय विगतस्वेच्छः, पित्रोरन्तिकमाययौ ॥ १४६ ॥ प्रणम्य प्रणयप्रीत्या, पित्रोः पादौ प्रमोददौ । प्रोक्तं स्वरूप मंतत्कं, पुरः सर्वमढौकयत् ॥१४७॥ ततः श्रीविश्रुता तेषा, प्रससार रसास्पृशाम् । कीर्तिर्धन्यस्य पुण्यस्य, सर्व भाग्यवतां शुभम्
॥१४८ ॥ तद्भातृणां भृशेच्छाना, क्रय लाभाय चनुपाम् । अल्पापलाभसम्पत्ति-आता दुष्कृतदुर्धियाम् ॥१४९॥ यथा(दा) तेपा- | TA मिदं जातं, जहास जनता तदा । 'शुभाशुभेच जन्तनां, लोकः संवाद्यते खल' ।। १५० ।। पितरौ च कुटुम्ब च, यान्धवा बन्धुरा ||
गिरा । अन्यय-व्यतिरेकाम्यां, धन्यं तांश्चापि भाषते ॥१५१॥ ततस्तेपामधन्यानां, विषाद-मदमीयुषाम् । मत्सरो हृत्सरो व्याप, पापो धन्येऽपि धीधने ।। १५२ ॥ "दुर्जनानामियं रीतिः, प्रीतिमत्यपि मत्सरः । गुणागुणविशेषेण, सुजना दुर्जनाः पुनः ।। १५३ ॥" 5. अतः स्वभावतस्ते तु, मिलित्वा कलिकल्मषाः । मन्त्रयन्ति कुमन्यत्वं, धन्यं हन्तुं हतात्मकाः ॥ १५४ ॥ धन्यस्तु वस्तुविज्ञान-दानवापि सबने । पितवद भ्राता स्येपु, विशेषानतिमातलोत ॥१५५ ॥ शीर्षक: शालिरम्भोदा-स्तोयश्च फलिनः फलैः । कुलीना विनयोपाय-नमन्ति न भयाद् भुवि ॥ १५६ ॥” इति धन्यगुणोत्कर्ष-धर्षाकालघनाघदः । न प्रीणयति कांस्कांच, कलावपि का कलापिनः १ ॥ १५७ ॥ तद्गुणाग्रहणं श्रुत्वा, विश्वनापि रिमृत्वरम् । श्रीराजगृहवास्तव्यः, श्रीगोभद्रः स्म मोदते ॥ १५८ ॥ शालिभद्रानुजां भद्रा-कुक्षिव(वि)त्याद्रिमद्रिकाम् । सुभद्रा नन्दनीं तस्मै, धन्यायादादुदारधीः ।। १५९।। श्रीमन्महोत्सवेनाथ, सार्थवाहसुता हि ताम् । परिणीयानणीमाश्री-धन्यो मान्योऽभवद् सुवाम् ॥१६०॥ " नूनं स्वसदृशे जाते, संयोगे दम्पतीपदे। पोस्फू
बन्ते गुणा वृक्षा, जलसिक्ता इयाधिकम् ।। १६१॥रा बर्भवेत् क्वापि, वरः कायि गुणैर्वड । वधू-वरं द्वयं योग्य, जायतेऽगण्यपुण्यतः * ॥ १६२ ॥" यान्धवास्तु त्रयोऽन्यग्राम्या) मत्सरोच्छे(त्से)कपिच्छलाः । चिन्तयन्त्यन्यथा धन्ये, विधातुमसमञ्जसम् ।। १६३ ।।
RE
*****