________________
त्रमू
RAILORCAKRACK*****
तत् क्षुदालोचनं स्नेह-मोचनं समवेन्य ताः ! भातनायास्तु धन्याय, प्रीत्यैकान्ते न्यवेदयन् ॥ १६४ ॥ मा मंस्थास्त्रमिदं देव
तरोऽभी हिता मताः । यदेते चिन्तयन्त्यन्त-स्तद् वक्तुमपि नोचितम् ।। १६५ । "प्रायो दुर्जनवृत्तीनां, न स्वकीयः परोऽपि वा । खलत्वेन खलु मायाँ, खेलयन्त्यखिलं खलाः ॥ १६६ ॥" धन्यः प्रोवाच हे भ्रात-जाया ! मायाविवर्जितम् । भ्रातृणामपराधा हि, कोऽपि नारोपितो मया ॥ १६७ ।।" अपराद्धं विनाऽन्येऽपि, ना(नो) रुप्यन्ति द्विपोऽपि च । कि पुनतिरश्चैको-दरस्पेन कृतादराः ।। १६८ ।। बान्धवास्तु प्रयोऽप्पच्या. मत्सरोच्छे (त्से)कपिच्छलाः। चिन्तयन्त्यन्यथा धन्ये विधातुमसमञ्जसम् ॥ १६९ ॥ इत्येतद् वचनं श्रुत्वा, धन्ये मौनमुपेयुषि । खलचेष्टां कलेवृत्त-मिति ता
जगदुर्यतः ॥ १७० ॥ " अकारणQधोऽसङ्ख्याः ससख्याः कारगक्रुधः । न कारणेऽपि कुप्यन्ति, पञ्चपास्ते जगत्यपि 51॥१७१ ।। " सदाकर्ण्य सकर्णोऽन्त-धन्यो मन्युविवर्जितः । न स्थातुमिह मे युक्तं, त्याज्यं सङ्क्लेशकद् यतः ॥ १७२ ॥ “यत्र ||
स्वोऽपि यरो वाऽयि, प्रायो येत चेतसि । तत्र न स्थीयते स्थाने, स्थाने तथागजागरः ।।१७३ ॥ पराबाघां यतः सन्तो, नो कुर्वन्ति । विवेकिनः । परपीडापरित्यागः, पुण्यमेव हि गण्यते ॥ १७ ॥” इति निश्चित्य चित्तान्त-नितान्तोत्साहसाहसः । निर्ययौ स्वगृहात पुण्य-परीक्षामीक्षितुं क्षितौ ॥१७५॥ ग्रामाऽऽकर-पुराराम-रामणीयकसकुलाम् । स पृथ्वी परिवनाम, निकामसजनात्मक | ॥१७६ ॥ तं भ्रमन्तमदभ्राभ, यो जनः पश्यति स्म सन् । स स्वीर्य सफलं मेने, नयनद्वयमायतम् ॥ १७७ ॥ मार्गगः सोऽन्यदा
कापि, क्षेत्रासनमुधि स्थितः । कोदुम्बिकेन केनापि, दृष्टः स्पष्टतराकृतिः ॥१७८ ॥ प्रस्तावाद् भोजनार्थ च, न्यमन्त्र्यत स मित्रवत् । ‘भाग्यभाजस्तु सर्वत्र, लभन्ते समयोचितम् ॥ १७९ ॥ ततस्तदनुरोधेन, स त्वासीनस्तदन्तिके । यावत वात्रव समा