________________
॥ ३७॥ सा सत्राक्षत्रवित्रास-माधातुं तत्पुरोऽरवीत् । गृहीता मधूरादौ, त्वया न्यायवताऽस्तु सत् ॥ ३८ ॥ मत्कान्तोऽपि हृतः । कस्मा-दमन्तुर्नन्तुमागता(तः)। तं दर्शय विमाई ! तिम्राणत्राणनपुण ग!)॥३९॥ मानेकषिमे प्रोक्ते, सम्पृक्त सूक्तियुक्तिभिः । | धन्यः सम्मुखमागत्य, नत्या स्वाम्बां ननाम ताम् ॥ ४० ॥ समायासाः क्रमेणेति, भ्रातरस्ते त्रयोऽपि हि। पञ्चाङ्गाश्चत्प्रणामेन र ते प्रत्येकं प्रणेमिरे ॥४१॥ एवं कलत्र-सत्यित-मातृ-भ्रातृसमागमे । धन्येन सत्रा सजाते, यज्जातं तत् प्रतन्यते ॥ ४२ ॥ यदा है देवरभार्या सा, श्वश्रू-श्वशुरको वराः । नारुः कारणतोऽभूवन, भ्रातृजायास्तदाऽऽकुलाः ॥ ४३ ॥ सर्वाः सम्भूय ता भूयो, धन्यद्वारमथास्थिताः । पूच्चक्ररुचकै राव-मिति तारं परस्परम् ॥ ४४॥ नियते यते नैव, किं भविष्यति दुःखदम् ।। राजसौधमिदं प्रायः, स्त्रीजनस्यास्ति दुर्गमम् ॥ ४५ ॥ संलप्येति भृशं द्वाःस्थाः, दुःस्थास्ताः करुणस्तरम् । स्थित्वा याम भिगोदामं, समादुः
स्वकुटीरकम् ॥ ४६ ॥ त्रियामां शतयामां वा, दुःखात्रीत्वा विषादतः । प्रभाते वास्तु सम्भूय, शतानीकसभामयुः ॥ ४७ ।। १] विचित्रमन्त्रि-सामन्त-सन्धिपाल-भटोद्भटाम् । श्रेष्ठि-श्रेष्ठगुणज्येष्ठ-विशिष्टविबुधाधिकाम् ।। ४८॥ कि बहिन्द्रसभाशोमां, समां ।
सम्प्राप्य ताः स्त्रियः । व्यधू रावां महीन्द्राये(ग्रे), धन्यान्यायविवक्षया ॥ ४९ ॥ युग्मम् | प्रतापजितमार्तण्डमण्डलघुतिमण्डल ! । न्यायवल्लिबनाम्भोद-सोदरस्वकरोत्कर ॥५०॥ मातृपित्रुत्ति]मस्वामि-नुर्वी सर्वा सुम(समुचये । जीवेत्याशीर्वशाः प्रोचुः, शतानीकंतु ता वशाः ॥ ५१ ॥ चिर विरश्चिवज्जीव, चिरं नन्द च नन्दवत् । चिरं राज्यं भजन स्वैरं, सुचिरं पालय प्रजाः ॥५२॥ श्रीमदाश्रितलोकानां, कल्पद्रु-मणि-धेनुवत् । समीहितं हितं तन्वन्, सौराज्यं कुर्वखण्डितम् ॥ ५३ ॥ इत्याशीर्वचनाम्भोद-सुन्दरोदकपृष्टिमिः । अमिषिच्य धमाधीश, 'विज्ञप्यं ता व्यजिज्ञान् ॥ ५४ । वयं कर्मकरत्वेन, किट्टरत्वेन वा विभो ! वित्ताभावादिहा-1
SEKSI