________________
*HAR
| पावती रूप-परावर्तनविद्यया । पुंरूपं प्राप्य पूर्मध्ये, जगामोद्दामधामधीः ॥१०६ ।। स प्राह साहसाङ्कोऽह-मिति पृच्छति || पूर्जने । ' प्रायः साहसिकाः स्वार्थ-सिद्धये स्युरलक्षिताः ॥१०७ ।। तबैकस्यास्तु पृद्धायाः, प्रगेऽयं गेहमागतः ! माता मे त्व- है मिति प्रोच्य, तस्थावास्थाऽतिसुस्थितः ॥१०८|| सबलं सकलाभिः स, कलाभिः कलितः कलः । कलावानिव तत्कालं, कलयामास सत्कुलम् ॥ १०९ ॥ ज्ञान-विज्ञाननिध्यानात्, पौरगौरवगौरगीः । धर्मिष्ठानप्यधर्मिष्ठां-स्तोषयामास भासनः ॥ ११०॥ यतः-" लवणान रसोऽस्त्यन्यो, न विज्ञानात परः सुहृद । धर्मादन्यो निधिनः, क्रोधादन्यो न वैवान् ॥ १११ ॥" एकहि | कौतुकाद्वैतात, क्रीत्वाऽर्धपणदानतः । बर्हिबान अपश्चिानाय्य प्राज्याङ्कवर्णकान् ॥ ११२ ॥ पट्टसूत्रेण संमध्य, व्यञ्ज(ज)न जनरञ्जनम् । नरवर्मनृपमके, नामाचकमचीकरत् ॥ ११३ ॥ तज्जरत्याः करे प्रार्घ, पुरान्तः प्राहिणोत् स हि । षोडशोत्तरसत्पञ्चशर्ती द्रम्मान ददाति यः ।। ११४ ॥ तस्मै देयमदस्ताल-यन्तमित्यनुशिष्य च । ' विज्ञानेन विना न स्यात्, प्रसिद्धिस्तद्वता सताम् । ॥११५॥ युग्मम् । तद् रम्यमपि तद्रम्म बाहुल्य(बह) मूल्यतया तया! न लोकः कोऽपि गृह्णाति, 'द्रम्माः खलु सुदुस्त्यजाः' ॥ ११६ ।। येन केनापि लोकेन, द्रव्याणस्पृहयालुना । ग्रहीतु शक्यतेऽशक्यं, तादृशं वस्तु वस्तुतः १ ॥ ११७ | राजा व्यजनवार्ता तो, श्रुत्वा स्वान्तिकमानयत । नेत्रमित्रं तु तद् दृष्ट्वा, स्वकनामाङ्कमेकतः ॥११८ ।। तदुक्ताद् द्विगुणं मूल्यं, दचा सत्वाविकत्वतः । पप्रच्छातुच्छयदृच्छं, कोऽस्य कर्तेति तां प्रति ॥ ११९ ॥ मत्पुत्रः साह राजेन्द्र !, साइसाङ्कसमाह्वयः। तमहाय समाय, भूपः पप्रच्छ वत्सलः ॥१२० ।। भो वत्स ! वेल्लि विज्ञान-मन्यच्चापि मन:प्रियम् । तेनोक्तं युक्तिमत् सर्व, येभि निच्छासम सत् ।। १२१ ॥ राज्ञाज्याचल-विजया-दिकाः पुत्राः स्वकास्ततः । तस्मै दत्तास्तदा तेन, कलासु कुशलाः कृताः
AS