Book Title: Aagam Manjusha 06 Angsuttam Mool 06 Nayadhammkaha
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Deepratnasagar
Catalog link: https://jainqq.org/explore/003906/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ _ नमो नमो निम्मलदंसणस्स पूज्य आनंद-क्षमा-ललित-सुशील-सुधर्मसागर गुरूभ्यो नमः On Line - आगममंजूषा [६] नायाधम्मकहाओ * संकलन एवं प्रस्तुतकर्ता * मनि दीपरत्नसागर M.Com.M.Ed., Ph.D.] Page #2 -------------------------------------------------------------------------- ________________ || किंचित् प्रास्ताविकम् || ये आगम-मंजूषा का संपादन आजसे ७० वर्ष पूर्व अर्थात् वीर संवत २४६८, विक्रम संवत-१९९८, ई.स.1942 के दौरान हुआ था, जिनका संपादन पूज्य आगमोद्धारक आचार्यश्री आनंदसागरसरिजी म.सा.ने किया था| आज तक उन्ही के प्रस्थापित-मार्ग की रोशनी में सब अपनी-अपनी दिशाएँ ढूंढते आगे बढ़ रहे हैं। हम ७० साल के बाद आज ई.स.-2012,विक्रम संवत-२०६८,वीर संवत-२५३८ में वो ही आगम-मंजूषा को कुछ उपयोगी परिवर्तनों के साथ इंटरनेट के माध्यम से सर्वथा सर्वप्रथम “ OnLine-आगममंजूषा ” नाम से प्रस्तुत कर रहे हैं। * मूल आगम-मंजूषा के संपादन की किंचित् भिन्नता का स्वीकार * [१]आवश्यक सूत्र-(आगम-४०) में केवल मूल सूत्र नहीं है, मूल सूत्रों के साथ नियुक्ति भी सामिल की गई है। [२]जीतकल्प सूत्र-(आगम-३८) में भी केवल मूल सूत्र नहीं है, मूलसूत्रों के साथ भाष्य भी सामिल किया है। [३]जीतकल्प सूत्र-(आगम-३८) का वैकल्पिक सूत्र जो “पंचकल्प” है, उनके भाष्य को यहाँ सामिल किया गया tic [४] “ओघनियुक्ति”-(आगम-४१) के वैकल्पिक आगम “पिंडनियुक्ति” को यहाँ समाविष्ट तो किया है, लेकिन उनका मुद्रण-स्थान बदल गया है। [५] “कल्प(बारसा)सूत्र” को भी मूल आगममंजूषा में सामिल किया गया है। -मुनि दीपरत्नसागर मुनि दीपरतसागर : Address: Mnui Deepratnasagar, MangalDeep society, Opp.DholeshwarMandir, POST:- THANGADH Dist.surendranagar. Mobile:-9825967397 [email protected] Online-आगममंजूषा Date:-12/11/2012 Page #3 -------------------------------------------------------------------------- ________________ - श्रीज्ञाताधर्मकथाङ्गम्। ॐनमः सर्वज्ञाय। तेणं कालेणं तेणं समएणं चंपानामं नयरी होत्या वण्णओ।१। तीसे णं चंपाए नयरीए बहिया उत्तरपुरच्छिमे दिसीमाए पुषणनाशातापमान भहे नामं चेहए होत्था, वण्णओ।२। तत्य णं चंपाए नयरीए कोणिको नाम राया होत्था, वण्णओ।३। तेणं कालेणं० समणस्स भगवओ महावीरम्स अंतेवासी अजसुहम्मे नाम थेरे जातिसंपन्ने कुलसंपण्णे बलरूवविणयणाणदंसणचरित्तलाघवसंपण्णे ओयंसी तेयंसी वर्चसी जसंसी जियकोहे जियमाणे जियमाए जियलोहे जियइंदिए जियनिहे जियपरिसहे जीवियासमरणभयविप्पमुक्के तवप्पहाणे गुणप्पहाणे एवं करणचरणनिग्गहणिच्छयअज्जवमहवलाघवखंतिगुत्तिमुत्ति१०विजामंतबंभवयनयनियमसञ्चसोयणाणदंमण२०चारित्त० ओराले घोरे घोरब्बए घोरतवस्सी पोरबंभचेरवासी उच्छूढसरीरे संखित्तविउलतेयलेसे चोदसपुवी चउणाणोवगते पंचहि अणगारसएहिं सद्धिं संपखिड़े पुवाणुपुचि चरमाणे गामाणुगामं दूतिजमाणे सुहंसुहेणं विहरमाणे जेणेव चंपानगरी जेणेव पुण्णभद्दे चेतिए तेणामेव उवागच्छइ त्ता अहापडिरूवं उम्गहं उम्गिणिहत्ता संजमेणं नवसा अप्पाणं भावमाणे विहरति ।४। तए णं चंपानयरीए परिसा निग्गया कोणिओ निग्गओ धम्मो कहिओ परिसा जामेव दिसं पाउन्भूया तामेव दिसि पडिगया, तेणं कालेणं० अजमुहम्मस्स अणगारस्स जेटे अंतेवासी अजजंबू णामं अणगारे कासबगोत्तेणं सत्तुस्सेहे जाव अजसुहम्मस्स थेरस्स अदूरसामंते उबंजाणू अहोसिरे झाणकोट्ठोबगते संजमेणं नवसा अप्पाणं भावमाणे विहरति, तते णं से अज्जजंबूणामे० जायसवे जायसंसए जायकोउहाले संजातसड्ढे संजातसंसए संजायकोउहल्ले उप्पनसड्ढे उप्पन्नसंसए उप्पन्नकोउहाले सम्पन्नसहदे सम्प्पन्नसंसए समुप्पन्नकोउहड़े उठाए उट्टेति त्ता जेणामेव अजसुहम्मे धेरे तेणामेव उवागच्छति त्ता थेरे(सुहम्म थेरं पा०)तिक्खुत्तो आयाहिणपयाहिणं करेह त्ता वंदति नमंसति ना अजसुहम्मस्स थेरस्स पचासने नातिदूरे सुस्ससमाणे णमंसमाणे अभिमुहं पंजलिउडे विणएणं पजुवासमाणे एवं वयासी-जति णं भंते ! समणेणं भगवया महावीरेणं आइगरेणं तित्थग० सयंसंबु पुरिसु पुरिससी० पुरिसव० पुरिसवरगं० लोगु० लोगनाहेणं लोगहिएणं लोगप० लोगपज्जोय० अभयद० चक्खुद मग्गद० सरणद० वोहिद० धम्मद धम्मदे० धम्मना धम्मसा धम्मवरचा० अप्पडिह वियहछ० जिणेणं जाणएणं (प्र० जावएणं) तिनेणं तार० बुद्धणे पोहएणं मुत्तेणं मोअगेणं सव्वण्णोणं सव्वद० सिवमयलमस्तमशंतमक्खयमव्याचाहमपूणरावित्तिय सासयं ठाणमुक्गतेणं पंचमस्स अंगस्स अयमढे पन्नत्ते, छट्ठस्स णं अंगस्स भंते ! णायाधम्मकहाणं के अट्टे पनत्ते?, जंवृत्ति तए णं अजमुहम्मे थेरे अजजंबणामं अणगारं एवं बयासी-एवं खल जंच ! समणेणं भगवता महावीरेणं जाच संपत्तणं छहस्स अंगस्स दो सुयक्खंधा पं० तंजहा-णायाणि य धम्मकहाओ य, जति णं भंते ! समणेणं भगवता महावीरेणं जाव संपत्तेणं छहस्स अंगस्स दो सुयखंधा पं०२०-णायाणि य धम्मकहाओ ये, पढमस्स णं भंते ! सुयक्रवंधस्स समणेणं जाव संपत्तेणं णायाणं कति अन्झयणा पं०१, एवं खलु जंच ! समणेणं जाव संपत्तेणं णायाणं एगूणवीसं अज्झयणा पं० तं०- उक्वित्तणाए संघाडे, अंडे कुम्मे य सेलगे। तुंचे य रोहिणी मल्ली, मायंदी चंदिमा इय१०॥१॥ दावहवे उदगणाए, मंडफे तेयलीविय। नंदीफले अवरकंका, अति सुंसुमा इय ॥२॥ अवरे य पुंडरीयणायए १९ एगूणवीसतिमे।५। जति णं भंते ! ममणेणं जाव संपत्तणं णायाणं एगृणवीसा अज्झयणा पं०२०- उक्वित्तणाए जाव पुंडरीएत्ति य, पढमस्स णं भंते! अज्झयणस्स के अट्टे पं०१, एवं खल जंबू ! तेणं कालेणं इहेब जंबुही दीवे भारहे वासे दाहिणभरहे रायगिहे णामं नयरे होत्था, वण्णओ, चेतिए वन्नओ, तत्थ णं रायगिहे नगरे सेणिए नामं राया होत्था महताहिमवंत बन्नओ. तस्स णं मेणियस्स रन्नो नंदा नाम देवी होन्था सुकुमालपाणिपाया वण्णओ।६। तस्म णं मेणियस्म पुत्ते नंदाए देवीए अनए अभए नामं कुमारे होत्था अहीणजायसुरुवेसामदंडभेयउवप्पयाणणानिसुष्पउनणयविहिन्नू ईहावृहमग्गणगवेसणअत्थसत्यमइविसारए उत्पत्तियाए वेणड्याए कम्मियाए पारिणामिआए चउबिहाए बुद्धीए उपवेए सेणियस्स रण्णो बहुसु कजेसु य कुईबेसु य मंतेसु य गुजोसु य रहस्सेसु य निच्छएसु य आपुच्छणिजे पटिपुच्छणिजे मेढी पमाणं आदारे आलंबणं चक्खू (प० वत्यू) मेढीभूए पमाणभूए आहारभूए आलंबणभए चक्नुभए सव्वकजेसु सब्बभूमियासु लवपचए विइण्णवियारे रजधुरचिंतए यावि होत्था, सेणियस्स रन्नो रज्जं चरटुं च कोसं च कोट्ठागारं च बलं च वाहणं च पुरं च अतेउर (१०१) १०४ ज्ञातधर्मकांग अ.staur'१ मुनि दीपरत्नसागर - -- Page #4 -------------------------------------------------------------------------- ________________ च सयमेव समुवेक्खमाणे २ विहरति । ७ तस्स णं सेणियस्स रन्नो धारिणी नामं देवी होत्था जाव सेणियस्स रन्नो इट्ठा जाव विहरइ ८ तए णं सा धारिणी देवी अन्नया कयाइ वंसि वारिसगंसि उकडुकलमसंठियखंभुग्गयं पवरवरसालभंजियउज्जलमणिकणगरतणभूमिय(प्र० धूमियचिलंक) विडंकजालद चंदणिजूह कंतरकणयालिचंदसालियाविभत्तिकलिते सरसच्छधाऊबलवण्णरइए बाहिरओ दूमियपटुमट्टे अम्भितरओ पत्त (प्रः प्रसत्त) सुवि (प्र० इ) लिहियचित्तकम्मे णाणाविहपंचवण्णमणिरयणकोट्टिमतले पउमलयाविरपुष्फ जातिउलोयचित्तियतले वं (प्र० चं) दणवरकणगकलससुविणिम्मियपडिपुंजि (पूजि पा० ) यसरसपउम सोहंतदारभाए पयरगलंबतमणिमुत्तदामसुविरइयदारसोहे सुगंधवरकुसुममउयपह लक्ष्यणोवयारे मणहिययनिव्वुइयरे कप्पूरलवंगमलयचंदनकालागुरुपवरकुंदुरुक्कतुरुक धूवडज्ांतसुरभिमपमघतगंधुद्ध्याभिरामे सुगंधवरगंधि (प्र० गंधगंधि )ए गंधवट्टिभूते मणिकि रणपणासियंधकारे, किंबहुणा ? जुइगुणेहिं सुरवरविमाणवेलंचियवरघरए, तंसि तारिसगंसि सयणिजंसि सालिंगणवट्टिए उभओ बिच्चोयणे दुहओ उन्नए मज्झेणयगंभीरे गंगापुलिण वालुयाउद्दालसालिसए उयचि ( प्र ओयवि यखोमदुगुडपट्टपडिच्छण्णे अच्छरयमलयनय (प्र० नवय) तयकुसत्तलिबसीह केसरपचत्थए सुविरइयरयत्नाणे रत्तंस्यसंवुए सुरम्मे आइण रणवणीयफासे पुव्वर सावरतकालसमयंसि सुत्तजागरा ओहीरमाणी २ एवं महं सत्तुस्सेहं रययकूडसन्निहं नहयलंसि सोमं सोमागारं लीलायंत जंभायमाणं मुहमतिगयं गयं (जाव सीहं सुविणे पा० ) पासित्ताणं पडिबुद्धा तते णं सा धारिणी देवी अयमेयारूवं उरालं काहाणं सिवं धनं मंगलं सस्सिरीयं महासुमिणं पासित्ताणं पडिबुद्धा समाणी हट्टा चित्तमानंदिया पीइमणा परमसोमणस्सिया हरिसवसविसप्पमाणहियया धाराहयकलंबपुष्फगंपिव सम्ससियरोमकृवा तं सुमिणं ओगिण्हइ ना सयणिजाओ उ (प्र० अम्भु) द्वेति ता पायपीढातो पचोइ ना अनुरियमचवलमसंभंताए अविलंचियाए रायहंससरिसीए गतीए जेणामेव से सेणिए राया तेणामेव उवागच्छत्ता सेणियं गयं ताहिं इद्वाहिं कंताहिं पियाहिं मणुन्नाहिं मणामाहिं कराणाहिं सिवाहिं धन्नाहिं मंगलाहिं सस्सिरियादि हिययगमणिजाहिं हिययपव्हायणिजाहिं मियमहुररिभियगंभीरसस्सिरीयाहिं गिराहिं संलवमाणी २ पडिवोहेइता सेणिएवं रना अग्भणुनाया समाणी णाणामणिकणगग्यणभत्तिचित्तंसि महासांसि निसीयति ता आसल्या विसत्या सुहासणचरगया करयलपरिग्गहियं दसनहं सिरसावतं मथिए अंजलि कट्टु सेणियं गयं एवं वदासी एवं खलु अहं देवाप्पिया! अज्ज तंसि तारिसगंसि सयणिजंसि सालिंगणचट्टिए जाव नियगवयणमइत्रयंतं गयं सुमिणे पासित्ताणं पडिबुद्धा, तं एयरस णं देवाप्पिया! उगलम्स जाव सुमिणम्स के मने करहाणे फलवित्तिविमेसे भविस्सति । ९ । तते णं सेणिए राया धारिणीए देवीए अंतिए एयम सोचा निसम्म हट्टजायहिये धाराहयनीवसुरभिकुसुमचंचुमाइयतणुऊससियरोमकुंवे तं सुमिणं उग्मिण्डइ ता ईहे पविसति ता अप्पणो साभाविएणं मइपुत्रणं बुद्धिविनाणेणं तस्स सुमिणस्स अत्योगह करेति ना धारणिं देवीं ताहिं जाव हिययपल्हायणिजाहिं मिउमडुररिभियगंभीरसस्सिरियाहिं वम्मू अणुचूहेमाणे २ एवं वयासी उराले णं तुमे देवाणुष्पिए! सुमिणे दिट्ठे कलाणे णं तुमे देवाणुप्पिए! सुमिणे दिट्ठे सिवे धन्ने मंगले सस्सिरीए णं तुमे देवाणुप्पिए! सुमिणे दिट्ठे आरोग्गतुद्विदीहाउय कलाणमंगलकारए गं तुमे देवी! सुमिणे दिट्ठे अत्थलाभो ते देवाप्पिए । पुत्तलाभो ते देवा० रज्जलाभो भोग० सोक्खलाभो ते देवाणुप्पिए एवं खलु तुमं देवाणुप्पिए नवण्डं मासाणं बहुपडिपुत्राणं अमाण य राईदियाणं विइकंताणं अम्हं कुलके ( हे पा० ) उं कुलदीवं कुलपवयं कुलबडिंसयं कुलतिलकं कुलकिनिकरं ( कुलवित्तिकरं पा० ) कुलणंदिकर कुलजसकरं कुलाधारं कुलपायवं कुलविवरणकरं सुकुमालपाणिपाय जाव दारयं पयाहिसि, सेवि य णं दारए उम्मुकबालभावे विनायपरिणयमेत्ते जोव्वणगमणुपत्ते सूरे धीरे विकते विच्छिन्नविपुलबलवाहणे रजवती राया भविस्सइ तं उराले गं तुमे देवीए सुमिणे दिट्ठे जाव आरोग्गतुट्टिदीहाउकल्लाणकारए णं तुमे देवी! सुमिणे दिट्ठेत्तिकट्टु भुज्जो २ अणुवइ । १०। तते णं सा धारणी देवी सेणिएणं रत्ना एवं वृत्ता समाणी तुहा जाव हियया करतलपरिग्गहियं जाव अंजलिं कट्टु एवं वदासी- एवमेयं देवाणुप्पिया! तहमेयं अवितहमेयं असंदिदमेयं इच्छियमेयं दे पडिच्छियमेयं इच्छियपडिच्छियमेयं सच्चे णं एसम जं णं तुझे वदहन्निकट्टु तं सुमिणं सम्मं पडिच्छइ ना सेणिएणं रन्ना अन्भणुष्णाया समाणी णाणामणि कणगरयणभत्तिचित्ताओ महासणाओ अम्भुडे त्ता जेणेव सए सयणिजे तेणेव उवागच्छ ता सयंमि सर्याणिजंसि निसीयइ ता एवं पदासी मा मे से उत्तमे पहाणे मंगाडे सुमिणे अन्नेहिं पावसुमिणेहिं पडिहंमिहित्तिकट्टु देवयगुरुजणसंवदाहिं पसत्याहिं धम्मियाहिं कहाहिं सुमिणजागरियं पडिजागरमाणी विहरइ। ११ । तए णं मेणिए राया पचूसकालसमयसि कोटुंबिय पुरिसे सहावे ना एवं वदासी- खिप्पामेव भो देवाणुपिया ! बाहिरियं उबट्टाणसालं अज्ज सविसेसं परमरम्मं गंधोदगसित्तसुइयसंमजिओवलित्तं पंचवनसरसमुरभिमुकपुष्कपुंजोवयारकलियं कालागरुपवरकुंदुरुक्कतुरुक्क धूवडज्यंतमघमघंतगंधुद्ध्याभिरामं सुगंधवरगंधियं गंधवट्टिभूतं करेह य कारवेह य त्ता एवमाणत्तियं पचविणह, तते णं ते कोडुबियपुरिसा सेणिएणं रन्ना एवं वृत्ता समाणा हट्टतुट्ठा जाव पचप्पियंति, ४०५ ज्ञानधर्मकथांगं, अन्ययणं मुनि दीपरत्नसागर Page #5 -------------------------------------------------------------------------- ________________ 2 तते णं से सेणिए राया कालं पाउप्पभायाए स्यणीए कुछप्पलकमलकोमलुम्मिलियंमि अहापंडुरे पभाए रत्तासोगपगासकिंसुयसुयमुहगुंजद्धरागबंधुजीवगपारावयचलणनयणपरड्डयसरत्तलोयणजासुय(म० मणकुसमजलियजलणतवणिजकलसहिंगुलयनिगररुचाइरेगरेहन्तसस्सिरीए दिवागरे अहकमेण उदिए तस्स दिण(कर करपरंपरोक्यापारबंमि अंघयारे बालातक्कूकमेण खायच्य जीवलोए लोयणविसआणुआसविगसंतविसददंसियंमि लोए कमलागरसंहबोहए उद्वियंमि सूरे सहस्सरस्सिमि दिणयरे यसा जरते सयणिजाओ उद्वेति ना जेणेव अट्टणसाला तेणेव उवागच्छदत्ता अट्टणसालं अणुपविसति त्ता अणेगवायामजोगवग्गणवामद्दणमलजुबकरणेहिं संते परिस्संते सयपागेहि सहस्सपागेहिं सुगंधवरतेलमादिएहिं पीणणिजेहिं दीवणिजेहिं दप्पणिज्जेहिं मदणिज्जेहिं विहणिजेहिं सबिदियगायपव्हायणिजेहिं अभंगएहिं अभंगिए समाणे तेल्लचम्मंसि पढिपुण्णपाणिपायसुकुमालकोमलतलेहिं पुरिसेहिं छेएहिं दक्खेहिं पढेहिं कुसलेहिं मेहाबीहिं निउणेहिं निउणसिप्पोवगतेहिं जियपरिस्समेहिं अभंगणपरिमदणुव्वलणकरणगुणनिम्माएहिं अद्विसुहाए मंससुद्दाए तयासुहाए रोमसुहाए चउबिहाए संचाहणाए संचाहिए समाणे अवगयपरिस्समे नरिंदे अट्टणसालाओ पडिनिक्खमहत्ता जेणेच मजणघरे तेणेच उवागच्छदत्ता मजणघरं अणुपविसति त्ता समंत(मुत्त पा०)जालाभिरामे विचित्तमणिरयणकोहिमतले रमणिजे हाणमंडवंसि णाणामणिरयणमत्तिचितंसि व्हाणपीदंसि मुहनिसने सुहोदगेहिं पुष्कोदएहिं गंधोदएहिं सुदोदएहि य पुणो पुणो कडाणगपवरमजणविहीए मजिए तत्थ कोउयसएहिं बहुविहेहिं कल्लाणगपवरमजणावसाणे पम्हलसुकुमालगंधकासाईयलहियगे अहतसुमहन्यदूसरयणसुसंवृण सरससुरभिगोसीसचंदणाणुलित्तगत्ते सुइमालावनगविलेवणे आविद्धमणिसुवन्ने कप्पियहारशहारतिसरयपालंबपलबमाणकडिसुत्तसुकयसोहे पिणडगेवेजे अंगुलेजगललियंगललियकयाभरणे णाणामणिकडगडियचंभियभुए अहियरूवसस्सिरीए कुंडलुजोइयाणणे मउडदित्तसिरए हारोत्ययसुकतरइयवच्छे पालंबपलंबमाणसुकयपडउत्तरिजे मुहियापिंगलंगुलीए गाणामणिकणगरयणविमलमहरिहनिउणोवियमिसिमिसंतविरइयमुसिलिडविसिट्ठलट्ठसंठियपसत्याविद्धवीरवलए, किं पहुणा?, कप्परक्यए चेव सुअलंकियविभूसिए नरिंदे सकोरिरमालदामेणं छत्तेणं धरिजमाणेणं उभओ चउचामरवालबीइयंगे मंगलजयसहकयालोए अणेगगणनायगदंडणायगराईसरतलवरमाढवियकोढुंबियमंतिमहामंतिगणगदोवारियअमचचेहपीढमहयनगरणिगमसेविसेणावइसत्यवाहदूयसंधिवाल सदि संपरिपडे धवलमहामेहनिमाएविव गहगणदिपंतरिक्खतारागणाण मज्झे ससिव्व पियर्दसणे नरबई मजणपराओ पडिनिक्खमति त्ता जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवागच्छइत्ता सीहासणवरगते पुरत्याभिमुहे सन्निसन्ने, तते णं से सेणिए राया अप्पणो अदूरसामंते उत्तरपुरच्छिमे दिसिभागे अट्ठ भासणाई सेयवत्वपत्थयाति सिद्धत्थ(प० कय)मंगलोरयारकत(प० नय)संतिकम्माई रखावेइ त्ता णाणामणिरयणमंडियं अहियपेच्छणिजरूर्व महग्यवरपट्टणुग्गय सण्डबहुभत्तिसयचित्तट्टा(ता)णं ईहामियउसमतुरयणरमगरविहगवालगकिंनररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्तं सुखचियवरकणगपवरपेरंतदेसभागं अभितरियं जवणियं अंछाबेड़ त्ता अच्छरगमउअमसूरगउच्छड्यं धवलवस्थपत्युयं विसिटुं अंगसुहफासयं सुमउयं धारिणीए देवीए भदासणं स्याचेहता कोढुंबियपुरिसे सदावेइ त्ता एवं वदासी-खिप्पामेव भो देवागुप्पिया! अटुंगमहानिमित्तसुत्तत्यपाढए विविहसत्यकुसले सुमिणपाढए सदावहता एयमाणत्तियं खिप्पामेव पचप्पिणह, तते णं ते कोटुंचियपुरिसा सेणिएणं रमा एवं वुत्ता समाणा हट्ठजावहियया करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कटु एवं देवो तहत्ति आणाए विणएणं वयणं पढिसुणेति त्ता सेणियस्स रनो अंतियाओ पडिनिक्खमंति त्ता रायगिहस्स नगरस्स मझमझेणं जेणेव सुमिणपाढगगिहाणि तेणेव उवागच्छंति त्ता सुमिणपाढए सदावेंति, तते णं ते सुमिणपाढगा सेणियस्स रनो कोटुंबियपुरिसेहिं सहाविया समाणा हद्वजावहियया व्हाया कयरलिकम्मा जाव पायच्छित्ता अप्पमहग्याभरणालंकियसरीरा हरियालियसिदत्ययकय(सिद्धत्ययहरियालियाकयमंगल पा०)मुदाणा सतेहिं सतेहिं गिहेहिंतो पडिनिक्खमंतिता रायगिहस्स गगरस्स मज्झमझेणं जेणेव सेणियस्स रन्नो भवणव.सगदुवारे तेणेव उवागच्छति त्ता एगतओ मिलायति त्ता सेणियस्स रन्नो भवणव. डेंसगदुवारेणं अणुपविसंति त्ता जेणेव बाहिरिया उवट्ठाणसाला जेणेव सेणिए राया तेणेव उवागच्छंति त्ता सेणियं रायं जएणं विनएण वदावेति, सेणिएणं रन्ना अचियवंदियपुतियमाणियसकारियसम्माणिया समाणा पत्तेयं २ पुवन्नत्थेसु महासणेसु निसीयंति, तते णं सेणिये राया जवणियंतरियं धारणी देवीं ठवेइ त्ता पुष्फफलपडिपुण्णहत्ये परेणं विणएणं ते सुमिणपाढए एवं क्यासी-एवं खलु देवाणुप्पिया ! धारिणीदेवी अज्ज तंसि तारिसयंसि सयणिजंसि जाव महासुमिणं पासित्ताणं पडिबुद्धा, तं एयस्स णं देवाणुप्पिया ! उरालस्स जाव सस्सिरीयस्स महासुमिणस्स के मन्ने कल्लाणे फलवित्तिविसेसे भविस्सति, तते णं ते सुमिणपाढगा सेणियस्स रन्नो अंतिए एयमट्ट सोच्चा णिसम्म हट्ठजावहियया तं सुमिणं सम्म ओगिव्हंति त्ता ईहं अणुपविसंति त्ता अन्नमन्नेण सद्धि संचालति त्ता तस्स सुमिणस्स लवट्ठा गहियट्ठा पुच्छियट्ठा विणिच्छियट्ठा अभिगयट्ठा सेणियस्स रन्नो पुरओ सुमिणसत्याई ४०६ ज्ञातधर्मकथांगं मraute 055aighakam मुनि दीपरनसागर Page #6 -------------------------------------------------------------------------- ________________ उच्चारेमाणा २ एवं वदासी एवं खलु अम्हं सामी! सुमिणसत्यंसि वायालीसं सुमिणा तीसं महासुमिणा वाचतारं सच्चसुमिणा दिट्ठा, तत्थ णं सामी अरिहंतमायरो वाचकवट्टि मातरो वा अरहंतंसि वा चकवहिंसि वा गन्भं वकममाणंसि एएसि तीसाए महामुमिणाणं इमे चोदस महासुमिणे पासित्ताणं पडिबुज्झति, तंजहा गयउसभसीह अभिसंयदामससिदिणयरं शयं कुंभं । पउमसरसागरविमाणभवणरयणुच्चय सिद्धिं च ॥ ३ ॥ वासुदेवमातरो वा वासुदेवंसि गम्भं वकममाणंसि एएसि चोदसण्डं महासुमिणाणं अन्नतरे सत्त महामुमिणे पासित्ताणं पडिबुज्झति, बलदेवमातरो वा बलदेवंसि गुन्भं वकममाणंसि एएसि चोदसन्हं महासुमिणाणं अण्णतरे चलारि महासुविणे पासित्ताणं पडिबुज्झति, मंडलियमायरो वा मंडलियंसि गच्भं वकममाणंसि एएसि चोदसण्डं महासुमिणाणं अन्नतरं एवं महासुमिणं पासिताणं पडिबुज्ांति, इमे य णं सामी! धारणीए देवीए एगे महासृमिणे विद्वे तं उराले सामी धारणीए देवीए सुमिणे दिट्ठे जाव आरोग्मतुहिदीहाउकहाणमंगलकारए णं सामी धारिणीए देवीए सुमिणे दिडे, अत्यलाभो सामी! सोक्खलाभो सामी भोगलाभो सामी ! पुतलाभो रामो एवं खलु सामी धारिणीदेवी नवहं मासाणं बहुपडिपुत्राणं जाव दारगं पयाहिति, सेवि य णं दारए उम्मुकपालभावे विन्ना (पण पा० ) यपरिणयमिते जोव्वणगमणुपत्ते सूरे बीरे विकते विच्छिन्नविउलबलवाहणे रजवती राया भविस्सइ अणगारे वा भावियप्पा तं उराले गं सामी धारिणीए देवीए सुमिणे दिडे जाव आरोग्गतुट्टि जाय दिट्ठेतिक भुजो २ अणुवृर्हेति तते णं सेणिए राया तेसिं सुमिणपाढगाणं अंतिए एयमहं सोचा जिसम्म हट्ट जाब हियए करयल जाव एवं बदासी एवमेयं देवाणुप्पिया! जाव जनं तुम्भे वदहत्तिकट्टु तं सुमिणं सम्मं पढिच्छति सा ते सुमिणपाढए विपुलेणं असणपाणखाइमसाइमेणं वत्यगंधमहालंकारेण य सकारेति सम्माणेति सा विपुलं जीवियारिहं पीतिदाणं दलयति ता पडिविसज्जेइ, तते गं से सेणिए राया सीहासणाओ अम्भुद्वेति ता जेणेव धारिणी देवी तेणेव उपागच्छइ त्ता धारिणीदेवीं एवं वदासी एवं खलु देवाणुप्पिए! सुमिणसत्यंसि बयालीस सुमिणा जाव एवं महासुमिणं जाव भुजो २ अणुवृहति तते णं धारिणीदेवी सेणियस्स रनो अंतिए एयमहं सोचा णिसम्म हट्टजावहियया तं सुमिणं सम्म पडिच्छति ता जेणेव सए बासघरे तेणेव उपागच्छति त्ता व्हाया कयमलिकम्मा जान विपुलाहिं जाव विहरति । १२। तते गं तीसे धारिणीए देवीए दोसु मासेस वीतिते ततिए मासे वट्टमाणे तस्स गन्मस्स दोइलकालसमयंसि अयमेयारूवे अकालमेहेसु दोहले पाउम्मवित्था धनाओ णं ताओ अम्मयाओ सपुन्नाओ णं ताओ अम्मयाओं कयत्याओ णं ताओ कयपुनाओ कयलक्खणाओ कयविहवाओ सुउदे गं तासि माणुस्सए जम्मजीवियफले जाओ गं मेहेसु अम्भुग्गतेसु अब्भुजपस अम्भुन्नतेसु अम्भुट्टिएस सगजिएम् सविज्जुएस सफुसिएम सचणिए धंतधोतरुप्पपट्ट अंकसंखचंदकुंदसालिपिट्ठरासिसमप्यमेसु चिउरहरियालभेयचंपण (कंचण पा० ) कोरंटसरिसयपउमरयसमप्यमेसु लक्खारससरसरत्त किंस्यजासुमणरत्तबंधुजीवगजातिहिंगुल सरसकुंकुम उरम्भससरुहिरइंदगोपगसमप्यभेसु वरहिणनीलगुलियसुगचासपिच्छभिंगपत्तसासगनीलुप्पलनियरनवसिरीसकुसुमणवसहलसमप्पभेसु जच्चजणभिंगभेयरिगभमराव लिंगवलगुलियकज्जलसमप्पभेसु फुरंतविज्जुतसगज्जिएस वायवसविपुलगगण चवलपरिसक्किरेषु निम्मलवरवारिधारापगलियपर्यडमारुयसमा यसमोत्थरं. तउवरिवरि (प्र० सयय) तुरियवासं पवासिएस धारापहकरणिवायनिव्वावियमेइणितले हरियगणकंचुए पहविय पायवगणेस वह्निवियाणेसु पसरिए उन्नएस सोभमामुवागएसु (नगेसु नएसु वा पा०) वैभारगिरिप्पवायतडकडगविमुकेसु उज्झरेषु तुरियपदावियपलोहफेणाउलं सकलुषं जलं वहंतीस गिरिनदीसु सज्जज्जुणनीवकुडयकंदल सिलिंधकलिए उचवसु मेहरसियहतुद्वचिट्ठियहरिसबसपमुककंटकेकारखं मुक्तेसु बरहिणेसु उउवसमयजणियतरुणसहयरिपणचितेसु नवसुरभिसिलिंधकुडयकंदलकलंवगंधद्धणिं मुयंतेसु उबवणेसु परहुरुपरिभितसंकुले उदायंतर तइंदगोवययोदयकारुन्नविलवितेसु ओणयतणमंडिएस ददुरपयंपिएस संपिंडियदरियभमरमडुकरिपह करपरिलिंतमत्तउप्पयकुसुमासवलोलमधुरगुंजतदेसभाए उपवणेस परिसा ( प्र० ज्झा, भा पा० ) मियचंदसूरगहगणपणहुनक्खत्ततारगपहे इंदा उहबद्धचिंधपहंसि अंचरतले उड्डीण लागपंतिसोभंतमेहविंदे कारंडगचकवाय कलहसउस्सुयकरे संपत्ते पाउसंमि काले व्हाया कयबलिकम्मा कयकोउयमंगलपायच्छित्ताओ कि ते वरपायपत्तणेउरमणिमेहलहाररइय (प्र० उचिय) कडगखुड्डयविचित्तवरवलयथंभियभुयाओ कुंडलङजोवियाणणाओ रयणभूसियंगाओ नासानीसासवायवोज्नं चक्सुहरं वण्णफरिससंजुत्तं हयलालापेलवाइरेयं धवलकणयखचियन्तकम्मं आगासफलिहसरिसप्पभं असूर्य पवरपरिहियाओ दुगु सुकुमालउत्तरिज्जाओ सब्वोउयसुरभिकुसुमपवरमल सोभितसिराओ (सुरइयपलंबमाणसोहमाणकंतविकसंतचितमालाओ पा०) कालागरुधूवधूवियाओ सिरिसमाणवेसाओ सेयणयगंधहत्थिरयणं दुरूढाओ समाणीओ सकोरिंटमलदामेणं छत्तेणं धरिजमाणेणं चंदप्पभवइरवे रुलियविमलदंडसंखकुंददगरयअमयमहियफेणपुंजसन्निगासचउचामरवालवीजितंगीओ (सेयवरचामरेहिं उद्धुव्वमाणीहिं २ पा०) सेणिएणं रक्षा सद्धिं हत्थिसंधवरगएणं पिट्टओ समणुगच्छमाणीओ चाउरंगिणीए सेणाए महता हयाणीएणं गया४०७ ज्ञातधर्मकथांगं असण मुनि दीपरत्नसागर Page #7 -------------------------------------------------------------------------- ________________ णीएणं रहाणीएणं पायत्ताणीएणं सब्बड्डीए सव्वजुईए जाब निग्घोसणादियरवेणं रायगिह नगरं सिंघाडगनियचउकचचरचउम्मुहमहापहपहेसु आसित्तसित्तसुचियसमजिओवलित्तं जाव सुगंधवरगंधियं गंधवट्ठीभूर्य अवलोएमाणीओ नागरजणेणं अभिणंदिजमाणीओ गुच्छलयारुक्खगुम्मवाडिगुच्छओच्छाइयं सुरम्मं वेभारगिरिकडगपायमूलं सवओ समता (ओन्लोएमाणीओ पा०) आहिंडति (डेमाणीओ २ दोहलं विणियंनि, पा०) नं जइ णं अहमवि मेहेसु अभुवगणमु जाच दोहलं विणिज्जामि । १३। तए णं सा धारिणी देवी तंसि दोहलंसि अविणिजमाणसि असंपनदोहला असंपुनदोहला असंमाणियदोहला सुक्का मुक्या णिम्मंसा ओलग्गा अलग्गसरीरा पमहलदुबला किलंता ओमंथियबयणनयणकमला पंडुइयमुही कग्यलमलियब्ब चंपगमाला णिनेया दीणविषण्णवयणा जहोचियपुष्पगंधमाडालंकारहारं अणभिरममाणी कीडाग्मणकिग्यिं च परिहावेमाणी दीणा दुम्मणा निराणंदा णाप दवाए अगपाडयाग्यिाआ आभनारयानी दासचडीयाओ धारिणी देवी अलग्ग जाव झियायमाणि पासंति ना एवं वदासी-किण्णं तुमे देवाणुप्पिए ! ओलग्गा ओलग्गसरीरा जाव झियायमि?. तते णं सा धारणी देवी ताहि अंगपडियाग्यिाहि अभितरियाहिं दासचेडियाहिं एवं बुत्ता ममाणी (प० ताओ चेडीओ) नो आढानि णो य परियाणानि अणाढायमाणी अपरियाणमाणी तुसिणिया मंचिट्टनि. नते णं नाओ अंगपडियाग्यिाओ अभितरियाओ दासचेडियाओ धारिणीं देवीं दोचंपि तचंपि एवं वयासी-किन्नं तुमे देवाणुप्पिए ! ओलुम्मा ओलुम्गसरीरा जाव झियायसि ?. नंते णं सा धारिणीदेवी नाहिं अंगपडियारियाहिं अभितरियाहि दासचेडियाहिं दोचंपि नचंपि एवं बुत्ता समाणी णो आढानि णो परियाणति अणाढायमाणा अपरियायमाणा तासाणया संचिट्ठति, नने णं नाओ अंगपडियारियाओ दासचेडियाओ धारिणीए देवीए अणाढातिजमाणीओ अपरिजाणिजमाणीओ तहेव संभंताओ समाणीओ धारणीए देवीए अंतियाओ पडिनिकवमति त्ता जेणेव सेणिए राया तेणेव उवागच्छति त्ता करतलपरिगहियं जाव कटटु जएणं विजएणं वदाति ता एवं व० एवं खलु सामी ! किंपि अज धारिणीदेवी ओलम्मा ओलग्गसरीरा जाप अहसाणोवगया झियायति, तते णं से मणिए गया तामि अंगपडियाग्यिाणं अंतिए एयमद्रं सोचा णिमम्म तहेव संभंते समाणे सिग्धं तुग्यिं चवलं बेइयं जेणेव धारिणीदेवी नेणेव (पहारेत्थ गमणाए पा०) उवागच्छ। ताधारणी देवी ओलुग्गं ओन्टग्गसगैरं जाव अझाणोवगयं झियायमाणिं पासइ ना एवं बदामी-किन्नं तुमे देवाणुप्पिए ! ओग्गा ओलग्गसरीरा जाच अट्टझाणोवगया झियायसि ?, तते णं मा धारणी देवी मणिपणं गन्ना एवं बुत्ता ममाणी नो आढाइ जाव तुसिणीया संचिट्ठनि, तते णं से सणिए गया धारिणीं देवीं दोच्चपि नच्चपि एवं वदासी-किन्नं तुमे देवाणु यायमि?.नते णं मा धारिणीदवी सांणएणं रन्ना दाच्चपि तच्चपि एवं बुत्ता ममाणी णो आढाति णो परिजाणानि तुमिणीया संचिदा तते णं मेणिए गया धारणि देवि मबहसावियं करइ ना एवं वयामी-किण्णं तुमे देवाणुप्पिए ! अहमेयम्म अट्ठम्म अणरिहे सवणयाए ? ता णं तुमं ममं अयमेयारूवं मणोमाणसियं दुक्खं रहस्सीकरेसि. नते ण मा धारिणीदेवी सेणिएणं उन्ना सत्रहमापिया समाणी सेणियं रायं एवं बदासी-एवं खलु सामी ! मम नस्म उरालस्स जाव महासुमिणस्म तिण्डं मामाणं बहुपडिपुन्नाणं अय. मेयारूवे अकालमेहेस दोहले पाउम्भूग धन्नाओणं नाओ अम्मयाओं कयन्थाओ णं ताओ अम्मयाओ जाय वेभागिरिपायमूल आहिंडमाणीओ डोहलं विणिति ने जहणं अहमति 'जाब डोहलं, विणिजामि. तते णं है सामी! अयमेयारुमि अकालदोहरूमि अविणिजमाणमि ओलग्गा जाय अमाणोक्गया झियायामि, एएणं अहं कारणणं मामी ! ओलम्गा जाव अज्झाणोवगया झियायामि, नने णं मे मेणिए राया धारणीए देवीए अंतिए एयमढें सोचा णिसम्म धारिणि दवि एवं वदासी-मा णं तुम देवाणुप्पिए । ओलग्गा जाब लियाहि. अहं णं नहा जत्तिहामि (करिम्सामिपा०)जहाणं तुभ अयर्मयारुवस्म अकालदोहलस्स मणोरहमंपनी भविस्सइत्तिकट्ट धारिणी दी इटाहि कनाहिं पियाहिं मणन्नाहिं मणामाहि वम्गूहिं ममामासेड़ ना जेणेव बाहिग्यिा उबट्टाणमाला नेणामेव उवागच्छड़ ना सीहासणवग्गने पुरत्याभिमुहे सन्निसन्ने धारिणीए देवीए एयं अकालदोहलं बहहिं आएहि य उवाएहि य उपनियाहि य वेणडयाहि य कम्मियाह य परिणामियाहि य चउचिहाहि बुद्धीहि अणचितेमाणे २ नम्म दोहलस्स आयं वा उवायं वा ठिई वा कम्म वा (उत्पत्ति वा पा०) अविंद्रमाणे ओहयमणसंकप्पे जाब झियायति । १४ानदाणनरं च णं अभए कुमारे बहाने कयचलिकम्मे जाव सब्बालंकारविभूसिए पायवंदते पहारेत्थ गमणाए. तते ण से अभयकुमार जणव साणए राया नैर्णव उवागच्छइना मणिय राय हियमणसकापजाव पासइन सेणिए गया एजमाणं पासनि ता आढानि परिजाणानि मक्कारेइ सम्माणेड आलवनि संलयनि अद्धामणणं उणिमंतति मत्थयंमि अग्घाति, इयाणि ममं सेणिए गया णो आढाति णो परियाणाइ णो सकारह णो मम्माणेह णो इटाहि कंताहि पियाहिं मणुनाहिं (मणामाहिं पा०) ओरालाहिं वम्गृहिं आलवति संलवति नो अदासणेणं उवणिमंतेति णो मत्थयसि अग्घानिय, किंपि ओहयमणसंकप्पे मियायति, नं भवियब्वं णं एल्थ कारणेणं, तं सेयं खलु मे सेणियं रायं एयम१ पुच्छित्तए, एवं संपेहेइ ता जेणामेव सेणिए राया तेणामेव (१०२) ४०८ जानधर्मकथांग अन्या मुनि दीपरत्नसागर Page #8 -------------------------------------------------------------------------- ________________ ASIAS उवागच्छद ना करयलपरिग्गहियं सिरसावत्तं मत्थाए अंजलिं कटु जपणं विजएणं बद्धावेइ त्ता एवं बदामी तुम्भेणं ताओ ! अन्नया ममं एजमाणं पासित्ता आढाह परिजाणह जाव मत्थयंमि अग्घा(प० परि०)यह आसणेणं उणिमतह, इयाणि ताओ ! तुम्भे ममं नो आढाह जाच नो आमणेणं उणिमंतेह किंपि ओहयमणसंकप्पा जाव झियायह तं भचियव्वं 1. नआ तुम्भ मम नाओ! एयं कारणं(एयं पा०) अगहेमाणा असंकेमाणा अनिण्हवेमाणा अपच्छाएमाणा जहाभतमवितहममंदिदं एयमट्ठमाइक्वहनने हैं तस्म कारणस्स अंतगमण गमिस्मामि, तते णं से सेणिए गया अभएणं कुमारेणं एवं बुन्ने समाणे अभयकुमारं एवं वदासी-एवं खल पत्ता ! तव चुङमाउयाए धारिणीए देवीए तस्स गम्भस्स दोसु मासेसु अइकतेमु नइयमासे वट्टमाणे दाहलकालसमयंसि अयमेयारुवे दोहले पाउभविस्था धन्नाओ णं नाओ अम्मयाओ नहेव निग्वसेसं भाणियध्वं जाब विणिनि. तते णं अहं पुना! धारिणीए देवीए तस्स अकालदोहलस्स बहूहिं आएहि य उवाएहिं जाव उप्पनि अविंदमाणे ओहयमणसंकप्पे जाव झियायामि नुमं आगयपि न याणामि, तं एतेणं कारणेणं अहं पुना! ओहय जाब झियामि, तते णं से अभयकुमारे सेणियस्स रचो अंतिए एयमड़े सोचा णिमम्म हट्ठजापहियए सेणियं गयं एवं वदासी-मा णं तुम्भे ताओ! ओहयमण जाव झियायह अहण्णं तहा करिस्मामि जहाणं मम चहुमाउयाए धारिणीए देवीए अयमेयारुबस्स अकालडोहलस्स मणोरहस कंताहिं जाव ममासासेड. तते णं सेणिए राया अभयेणं कुमारेणं एवं वृत्ते समाणे द्रुतुढे जाव अभयकुमारं सकारेति संमाणेति ना पडिविमजेनि ।१५। नते णं से अभयकुमारे सक्कारियसम्माणिए पडिविसजिए समाणे सेणियस्म रनो अंनियाओ पडिनिक्वमइत्ता जेणामेव मए भवणे नेणामेव उवागच्छति ना सीहासणे निसन्ने, तते णं तस्स अभयकुमारस्स अयमेयारुवे अब्भस्थिए जाब समुप्पजित्था-नो बल मका माणुस्सएणं उवाएणं मम चुाइमाउयाए धारिणीए देवीए अकालडोहलमणोरहसंपत्नि करेनए णन्नत्थ दिव्वणं उवाएणं, अस्थि ण मजा सोहम्मकप्पवासी पवसंगतिए देवे महिदीए जाव महासोक्वे. सेयं खल मम पोसहमालाए पोमहियस्म चंभचारिस स्स निक्वित्तमत्थमुसलम्स एगस्स अवीयस्स दम्भसंथारोवगयस्स अट्ठमभनं परिंगिण्हित्ता पुवसंगतियं देवं मणसि करेमाणस्स विहरित्तए, तते णं पुब्वसंगतिए देवे मम चुलमाउयाए धारिणीए देवीए अयमेयारूवं अकालमहेसु डोहलं विणहिति, एवं मपंहति ना जेणेव पोसहसाला नेणामेव उवागच्छति ता पोसहसालं पमज्जति ना उच्चारपासवणभूमि पडिलेहेइ ना दम्भसंधारगं पडिलेहेद ना इम्भसंधारगं दुरुहइ ना अट्टमभनं परिगिण्हइ त्ता पोसहसालाए पोसहिए बंभयारी जाब पुव्वसंगतियं देवं मणसि करेमाणे २चिट्टइ, तते णं बस्स अभयकुमारस्स अट्टमभन्ने परिणममाणे पुव्वसंगतिअम्स देवस्स आसणं चलनि, तते णं पुब्वसंगतिए सोहम्मकप्पवासी देवे आसणं चलियं पासति ना ओहिं पउंजति, तते णं तस्स पुब्वसंगतियस्म देवस्म अयमेयारूचे अभत्थिए जाच ममुप्पजिन्या-एवं खलु मम पुब्वसंगतिए जंबुट्टीवे दीये भारहे वासे दाहिणड्ढभरहे वासे गयगिहे नयरे पोसहमालाए पोसहिए अभए नाम कुमारे अट्ठमभत्तं परिगिहिनाणं मम मणसि करेमाणे २ चिट्ठति. तं सेयं खलु मम अभयम्स कुमारस्स अंनिए पाउभवित्तए. एवं संपहेइ ना उत्तरपुरच्छिमं दिसीभागं अवकमति ना वेउब्बियसमुग्धाएणं समोहणति ना संखेजाई जोयणाई दंडं निसिरति. नं०-रयणाणं वइराणं वेरुलियाणं लोहियक्वाणं मसारगडाणं हंसगम्भाणं पुलगाणं सोगंधियाणं जोइरसाणं अंकाणं अंजणाणं रयणाणं जायरूवाणं अंजणपुलगाणं फरिहाणं रिहाणं १६, अहाबायरे पोग्गले परिमाडेइ ना अहासुहमे पोग्गले परिगिण्हति ना अभयकमारमणकपमाणे देव पुवभवजणियनेहपीइबहुमाणं(प्र०)जाय(जणिय पा०)सोग(प्र० मणपयारो बाधुण्णितविमलकणगपयरगवडि(डे पा० )मग(पकंपमाणचललोलललियपग्लिंबमाणनगमगरतुरगमहमयविणिग्गउग्गिन्नपवग्मोनियविगयमाण पा०)मउडकडाडोवदंसणिजो अणेगमणिकणगरतणपहकरपरिमंडित(भाग पा०)भत्तिचित्तविणिउनगमणग(प्र०मणुगुण )जणियह रिसे पेंग्योलमाणवरललितकुंडलजलियवयणगुण( अहियआभग्ण पा०). जनितसोम(भे गयजलमलविमलहंसपचिरायमाण पा०)रूवे उदिताविव कोमुदीनिमाए सणिच्छरंगारउज्जलियमझभागत्थे णयणाणंदे (सरय.)चंदो दिव्यासहिपजलुजलियदसणाभिरामो उउलच्छिसमनजायसोहे पइट्टगंधुदध्याभिरामो मेकरिख नगवगे विगवियविचिनवेसे दीवमम्हाणं असंग्खपरिमाणनामधेजाणं मझंकारेणं वीइवयमाणो उज्जोयतो पभाए विमलाते जीवलोग रायगिहं पुरवरं च अभयम्स य तस्म पासं उपयति दिव्वरूवधारी।१६। तते ण में देवे अंतलिक्वपडियने दमदवसाई सखिखिणियाई पववत्थाई परिहिए, एको ताव एसो गमो अण्णोऽवि गमो, ताए उक्किट्टाए तुरियाए चवलाए चंडाए सीहाए उद्धृयाए जतिणाए छेयाए दिव्वाए देवगनीए जेणामेव जंबुद्दीवे दीवे भारहे वासे जेणामेव दाहिणभरहे रायगिहे नगरे पोसहसालाए अभयए कुमारे तेणामेव उवागच्छइ त्ता अंतरिक्खपडिवन्ने दसवनाई सविंखिणियाई पवरवत्थाई परिहिए अभय कुमारं एवं वयासी-अहनं ५०९ ज्ञातधर्मकथांग- अ /07-2 मुनि दीपरनसागर P44 Page #9 -------------------------------------------------------------------------- ________________ देवाणप्पिया ! पब्वसंगतिए मोहम्मकप्पवासी देवे महडिदए जण्णं नुमं पोसहसालाए अट्ठमभत्तं पगिमिहत्ताणं मम मणसि करेमाणे चिट्ठसित एस णं देवाणुप्पिया! अहं इई हव्वमा. गए. संदिसाहिणं देवाणुप्पिया! किं करेमि किं दलामि किं पयच्छामि किं वा ते हियइच्छितं ?, तते णं से अभए कुमारे तं पुख्वसंगतियं देवं अंतलिक्वपडियन्नं पासइत्ता हट्ठतुद्वे पोसह पारेखना करयल अंजलिंकट एवं वयासी-एवं खल देवाणप्पिया! मम चाडमाउयाए धारिणीए देवीए अयमेयारूचे अकालडोहले पाउम्भते धन्नाओणं ताओ अम्मयाओ नहेव पुब्बगमेणं जाव बिणिजामि. तन्नं तुम देवाणुप्पि मम चुस्लमाउयाए धारिणीए देवीए अयमेयारूवं अकालडोहलं विणेहि. नते ण से देवे अभएणं कुमारेणं एवं वृत्ते समाणे हट्टतुट्टे अभयकुमार एवं वदासी-नुमण्णं देवाणुप्पिया ! सुणिव्यवीसत्ये अच्छाहि, अहण्णं तव चुङमाउयाए धारिणीए देवीए अयमेयारूचं डोइल विणेमीतिकटु अभयस्स कुमारस्स अंतियाओ पडिणिक्खमति त्ता उत्तरपुरच्छिमे णं वेभारपब्वए वेउब्वियसमुग्घाएणं समोहण्णति त्ता संखेजाई जोयणाई दंड निस्सरति जाव दोचंपि बेउब्वियसमुग्धारण समोइण्णति त्ता खिप्पामेव सगजतियं सविज्यं सफुसियं तं पंचवन्नमेहणिणाओवसोहियं दिव्वं पाउससिरिं विउब्बेइ त्ता जेणेव अभए कुमारे तेणामेव उवागच्छदत्ता अभय कुमार एवं वदासी-एवं खलु देवाणुप्पिया ! मए तव पियद्याए सगजिया सफुसिया सविज्जया दिग्बा पाउससिरी विउब्विया, तं विणेउ णं देवाणुप्पिया! तव चुलिमाउया धारिणीदेवी अयमेयारूर्व अकालडोहलं, ते णं से अभयकुमारे तम्स पुच्चसंगतियम्स देवस्स सोहम्मकप्पवासिस्स अंतिए एयमटुं सोचा णिसम्म हवतुढे सयातो भवणाओ पडिनिक्खमति त्ता जेणामेव सेणिए राया तेणामेव उवागच्छति करयल अंजलिं कटु एवं वदासी-एवं खल ताओ ! मम पुग्वसंगतिएणं सोहम्मकप्पवासिणा देवेणं खिप्पामेव सगजिता सविज्जुता पंचवन्नमेहनिनाओवसोभिता दिव्वा पाउमसिरी विउब्विया. तं विणेउ णं मम चुलमाउया धारिणी देवी अकालदोहलं. तते णं से सेणिए राया अभयस्स कुमारस्स अंतिए एतमई सोचा णिसम्म हट्ठतुट्ठ० कोडुबियपुरिसे सहावेति त्ता एवं वदासी-विप्पामेव भो देवाणुप्पिया ! रायगिह नयरं सिंघाडगतियचउक्कचच्चर आसित्तसित्त जाव सुगंधवरगंधियं गंधवट्टिभूयं करेह यता मम एतमाणत्तियं पञ्चप्पिणह, तते णं ते कोडुबियपुरिसा जाव पञ्चप्पिणंति, तते णं से सेणिए राया दोचंपि कोडुबियपुरिसे एवं वदासी-खिप्पामेव भो देवाणुप्पिया! हयगयरहजोहपयरकलितं चाउरंगिणिं सेन्नं सन्नाहेह सेयणयं च गंधहत्यि परिकप्पेह, तेवि तहेव जाव पचप्पिणंति, तते णं से सेणिए राया जेणेव धारिणीदेवी तेणामेव उवागच्छति ना धारिणीं देवीं एवं वदासी-एवं खलु देवाणुप्पिए ! सगजिया जाव पाउससिरी पाउम्भूता तण्णं तुम देवाणुप्पिए ! एवं अकालदोहलं विणेहि. तते णं सा धारिणीदेवी सेणिएणं रखा एवं कुत्ता समाणी हद्वतुहा जेणामेव मजणघरे तेणेव उवागच्छति ता मजणघरं अणुपविसति त्ता अंतो अंतेउरंसि बहाता कतचलिकम्मा कतकोउयमंगलपायच्छित्ता, किं ते? वरपायपत्तणेउर जाव आगासफालियसमपर्म अंसुयं नियत्था सेयणयं गंधहत्यिदूरूढा समाणी अमयमहियफेणपुंजसाणगासाहि सेयचामरवालवीयणीहि वीइज्जमाणी२संपत्थिता. तते णं से सेणिए राया व्हाए कयबलिकम्मे जाव सस्सिरीए हन्थिबंधवरगए सकोरंटमल्लदामेणं छत्तेणं धरिजमाणेणं चउचामराहिं बीइजमाणेणं धारिणीदेवीं पिट्ठतो अणुगच्छति, तते णं सा धारिणीदेवी सेणिएणं रन्ना हत्यिवंधवरगएणं पिट्टतो पिट्ठतो समणुगम्ममाणमम्गा हयगयरह जोहकलियाए चाउरंगिणीए सेणाए सर्दि संपरिबुडा भढचडगरवंदपरिखिता सब्बिड्डीए सध्वजुईए जाच दुंदुभिनिग्योसनादितरवेणं रायगिहे नगरे सिंघाडगतिगचउकचचर जाव महापहेसु नागरजणेणं अभिनंदिजमाणा २ जेणामेव वेभारगिरिपब्बए तेणामेव उवागच्छति त्ता वेभारगिरिकगतडपायमूले आगमेसु य उज्जाणेसु य काणणेसु य वणेसु य वणसंडेसु य रुक्खेसु य गुच्छेसु य गुम्मेसु य लयासु य वल्लीसु य कंदरासु यदरीस य चण्डीस य ज(द पा०)हेस य कच्छेस य नदीस य संगमेस य विवरतेस य अच्छमाणी य पेच्छमाणी य मजमाणी य पत्ताणि य पफाणि य फलाणि य पाउचाणि यशित माणी य माणेमाणी य अग्घायमाणी य परिभुजमाणी य परिभाएमाणी य वेभारगिरिपायमूले दोहलं विणेमाणी सब्वतो समंता आहिंडति, तते णं धारिणी देवी विणीतदोहला संपन्न - दोहला संपन्नडोइला जाया याचि होत्या. नते ण सा धारिणीदेवी सेयणयगंधहत्यि दूरुदा समाणी सेणिएणं हस्थिखंघवरगएणं पिट्टओ २ समणुगम्ममाणमम्मा हयगय जाव रहेणं जेणेव रायगिहे नगरे नेणेव उवागच्छह ला रायगिहं नगरं मझमझेणं जेणामेव सए भवणे तेणामेव उवागच्छति त्ता विउलाई माणुस्साई भोगभोगाई जाब विहरति ।१७। तते णं से अभए कुमारे जेणामेव पोसहसाला नेणामेव उवागच्छइत्ता पुवसंगतियं देवं सकारेइ सम्माणेइ ता पडिविसजेति त्ता,ततेणं से देवे सगज्जियं पंचवन्नं मेहोवसोहियं दिव्वं पाउससिरि पडिसाहरति त्ता जामेव दिसि पाउभए तामेव दिसि पडिगते ।१८। तते णं सा धारिणीदेवी तंसि अकालदोहलंसि विणीयंसि सम्माणियडोहला तस्स गन्भस्स अणुकंपणट्ठाए जयं चिट्ठति जयं आसयति जयं सुवति आहारंपि य णं आहारेमाणी णाइतित्तं णातिकडुयं णातिकसायं णातिअंबिलं णातिमहुरं जं तस्स गभस्स हियं मियं पत्थयं देसे य काले य आहार ४१० जातधर्मकथांगं,- अन्न -1 मुनि दीपरवसागर Page #10 -------------------------------------------------------------------------- ________________ र आहारेमाणी गाइचिन्तं णाइसोगं गाइदेण्णं णाइमोहं णाइभयं णाइपरितासं (प० वगयचित्तसोयमोहभयं उदुभयमाणपरितोसा सुहेहिं ) भोयणच्छायणगंधमाडालंकारेहिं तं गम्भं सुहंसुहेणं परिवहति ।१९। तते णं सा धारिणीदेवी नवण्डं मासाणं बहुपडिपुनाणं अट्ठमाण रातिदियाणं वीतिकंताणं अदग्नकालसमयंसि सुकुमालपाणिपादं जाव सव्वंगमुं. दरंग दारगं पयाया, नए णं ताओ अंगपडियारिआओ धारिणीं देवीं नवण्डं मासाणं जाव दारगं पयायं पासन्ति ता सिग्धं तुरियं चवलं वेतियं जेणेव सेणिए राया नेणेव उवागच्छति ता सेणियं रायं जएणं विजएणं वदावेति त्ता करयलपरिम्गहियं सिरसावत्तं मत्यए अंजलिं कद एवं वदासी-एवं खलु देवाणुप्पिया ! धारिणीदेवी णवण्हं मासाणं जाव दारगं पयाया पियं णिवेदेमो पियं भे भक्त. नते णं से सेणिए राया तासि अंगपडियारियाणं अंतिए एयमटुं सोचा णिमम्म हट्ठतुटुनाओ अंगपडियारियाओ महगेहिं वयणेहिं विपुलेण य पुष्फगंधमातालंकारेणं सकारेति सम्माणेति त्ता मत्यधोयाओ करेनि पुत्नाणुपनियं वित्ति कप्पेति त्ता पडिविसजेति. नते णं से सेणिए राया को वियपुरिसे सदा. बेनि ना एवं बदासी-खिप्पामेव भो देवाणुपिया! रायगिहं नगरं आमिय जाव पग्गियं करेह ना चारगपरिसोडणं करेह ना माणुम्माणवद्धणं करेह त्ता एतमाणत्तियं पचप्पिणह जाव पपिणनि, तते णं से मेणिए राया अट्ठारस सेणीप्पसेणीओ सदावेति ना एवं वदासी-गच्छह णं तुम्भे देवाणुप्पिया ! रायगिहे नगरे अभितरबाहिरिए उम्सुकं उकरं अभएप्पवेस अदंडिमकडंडिमं अधरिम अधारणिजं अणुदध्यमइंग अमिलाय(प्र० अव्वाय०)मलदाम गणियावरणाडइजकलियं अणेगनालायगणुचरितं पमुझ्यपकीलियाभिरामं जहारिहं (दसदिवसियं पा०) करेह ना एयमाणनियं पथप्पिणह, तेवि करिनि ना तहेव पचप्पिणंनि, नए णं से सेणिए राया बाहिरियाए उबट्ठाणसालाए सीहासणवग्गए पुरत्याभिमुहे सन्निमने मइएहि य साहस्सिएहि य सयसाहस्सेहि य जाएहिं दाएहिं भागेहिं दलयमाणे २पडिच्छेमाणे २एवं च णं विहरति, नते णं नस्म अम्मापियगे पढमे दिवसे जानकम्म करैति ना चितियदिवमे जागग्यिं करेंनि ता नलिए दिवसे चंदसरदसणियं करेंति ना एवामेव निव्यने असुइजातकम्मकरणे संपने वारसाहदिवसे विपुलं असणं पाणं खानिमं सानिमं उवक्ख. डायनिता मित्तणानिणियगमयणसंबंधिपरिजणं बलं च बहवे गणणायगदंडणायग जाव आमन्तेति ततो पच्छा बहाता कयलिकम्मा कयकोउय जाव मख्यालंकारविभूसिया महरि महालयमि भोयणमंडमि तं विपलं असणं पाणं खाइम मातिमं मित्तनातिगणणायग जाच सद्धिं आसाएमाणा विसाएमाणा परिभाएमाणा परि जेमाणा एवं च णं विहरति जिमितभूनुतगगतावि य णं समाणा आयंता चोक्खा परमसुइभूया न मित्तनातिनियगसयणसंबंधिपरितणगणणायग०विपुलेणं पुष्फवस्यगंधमालालंकारेणं सकाति सम्माणेति ता एवं वदामी-जम्हा णं अम्ह इमस्स दाग्गस्स गम्भत्यस्स चेव समाणस्स अकालमेहेसु डोहले पाउन्भूने त होउ णं अम्हं दारए मेहे नामेणं मेहकुमारे, तस्म दारगस्स अम्मापियरो अयमेयारूपं गोपणं गुणनिष्फन्नं नामधेनं करेंति (म० मेहाति), तते णं से मेहकुमारे पंचधातीपरिग्गहिए. वीरवातीए मंत्णधानीए मजणधानीए कीलावणधातीए अंकघातीए अन्नाहि य बहुहिं सुजाहि चिलाइयाहि वामणिवडभिवचरिबउसिजोणियपन्हविणइमिणियाचाधोरुगिणिलासियलउसियदमिलिसिंहलिआरबिपुलिदिपकणिवहलिमरंडिसपरिपारसीहि णाणादेसीहि विदेसपरिमंडियाहिं इंगितचितियपस्थियवियाणियाहिं सदेसणेवन्धगहितसाहिं निउणकुसलाहिं विणीयाहिं पेडियाचकवालपरिसधरकंचाअमहयरगवंदपरिखिने हत्याओ हत्थं महरिजमाणे अंकाओ अंकं परिभुजमाणे परिगिजमाणे चालिजमाणे (उवणचिजमाणे २ उचगाइजमाणे २ पा०) उवलालिजमाणे २ (अवगृहिजमाणे २ पा०) रम्मंसि मणिकोट्टिमनलंमि परिमिजमाणे २णिब्वायणिब्बाघायंसि गिरिकंदरमड़ीणेच चंपगपायचे सुहंसुहेणं बढइ, नने णं नस्स मेहस्म कुमारस्स अम्मापियगे अणुपब्वेणं नामकरणं च पजेमणं च पर्चकम्मणगं चोलोवणयं महता महया इइढीसक्कारममदएणं करिसु. तते णं ते मेहकुमारं अम्मापियरो सातिरंगट्ठवासजातगं चेव गभट्टमे वासे सोहणंसि तिहिकरणमुहुनंसि कलायरियस्स उवणेति. नने णं से कलायरिए मेहं कुमारं लेहाइयाओ गणिनप्पहाणाओ सउणस्तपजवसाणाओ बावतरि कलाओ सुत्तओ य अत्यओ य करणओ य मेहावेति सिम्बावेनिन-देहं गणियं रुवं नई गीयं वाइयं सर(ग)यं पोक्खरगयं समतालं जयं १० जणवायं पासयं अट्ठावयं पोरेकचं दगमट्टियं अनविहिं पाणविहिं वत्यविहिं विले. वणविहिं सयणविहि २० अर्ज (१० मन) पहेलिय मागहियं गाहं गीइयं सिलोयं हिरणजुति सुबन्नजुनि चुनजुत्ति आभरणविहि ३० तरुणीपडिकम्मं इथिलक्षणं परिसलक्षणं हयलक्खणं गयलक्षणं गोणलक्षणं कुकुडलक्वणं छत्तलक्षणं डंडलक्वणं असिलक्खणं ४० मणिलक्खणं कागणिलक्वणं वत्थुविज संधारमाणं नगरमाणं बृहं परिवृहं चार परिचारं चकवृहं ५० गालवृहं मगढवूहं जुदं निजुद्ध जुदातिजुर्ब अट्टियुद्ध मुट्टियुदं बाहुयुदं लयाजुदं ईसत्यं ६० छरुप्पवायं घणुव्वेयं हिरणपागं सुवनपागं सुत्तखेडं वहखेडं नालियाखेडं पत्तच्छेज सजीव ७० निजीवं सऊणरुयमिति ।२०। तते णं से कलायरिए मेहं कुमारं लेहादीयाओ गणियप्पहाणाओ सउणरुयपजवसाणाओ बावत्तरि कलाओ सुत्तओ य अत्यओ ४११ ज्ञानधर्मकथांगं,- अन्सा -१ मुनि दीपरत्नसागर Page #11 -------------------------------------------------------------------------- ________________ य करणओ य सेहावेति सिक्खावेइ सेहावेत्ता सिक्खावेत्ता अम्मापिऊणं उत्रणेति, तते णं मेहस्स कुमारस्स अम्मापितरो तं कलायरियं मधुरेहिं वयणेहिं विपुलेणं बस्थ धमलालंकारेणं सकारैति सम्मार्णेति त्ता विपुलं जीवियारिडं पीइदाणं दलयंति ता पडिविसर्जेति । २१। तते गं से मेहे कुमारे बाबत्तरिकलापंडिए णवंगमुत्तपडिबोहिए अट्ठारसविहिप्पगारदेसी भासाविसारए गीइरई गंधब्वनट्टकुसले हयजोडी गयजोही रहजोही बाहुजोही बाहुप्पमद्दी अलं भोगसमत्थे साहसिए वियालचारी जाते यावि होत्या, तते णं तस्स मेहकुमारस्स अम्मापियरो मेहं कुमारं बावन्तरिकलापंडितं जाव वियालचारीजायं पासंति ता अट्ट पासातवर्डिसए करेंति अन्भुग्गयमूसियपहसिए विव मणिकणगरयणभत्तिचित्ते वाउद्धृतविजयवेजयंतीपडागाछत्ताइच्छत्तकलिए तुंगे गगणतलमभिलंघमाणसिहरे जालंतररयणपंजरुम्मिलियब्ब मणिकणमधूभियाए वियसितसयपत्तपुंडरीए तिलयरयणदचंदचिए नानामणिमयदामालंकिते अंतो महिं च सण्हे तवणिजरुइलवायापत्थरे सुहफासे सस्सिरीयरूवे पासादीए जाव पडिरूवे, एगं च णं महं भवणं करेंति अणेगखंभसयसत्रिविधं लीलट्टियसालभंजियागं अम्भुग्गयसुकयवइरवेतियातोरणवररइयसालभंजियासुसिद्धिविसिलसंठितपसत्यवे रुलियखंभनाणामणिकणगरयणखचितउज्जलं बहुसमसुविभत्तनिचियरमणिज्जभूमिभागं ईहामियजाबभत्तिचित्तं खंभुग्गयवयरवेइयापरिगयाभिरामं विजाहरजमलजुयलजंतजुत्तपिव अच्चीसहस्समालणीयं रूवगसहस्सकलियं मिसमाणं भिम्भिसमाणं चक्खुहोयणलेसं सुहफासं सस्सिरीयरूवं कंचणमणिरयणयूभियागं नाणाविहपंचवन्नघंटापडागपरिमंडियग्गसिहरं धवलमरीचिकवयं विणिम्मुयंत लाउलोइयमहियं जाव गंधवट्टिभूयं पासादीयं दरिसणिज्जं अभिरूवं पडिवं । २२ । तते णं तस्स मेहकुमारस्स अम्मापियरो मेहं कुमारं सोहणंसि तिहिकरणनक्खत्तमुडुत्तंसि सरिसियाणं सरिसब्वयाणं सरित्तयाणं सरिसलावन्नरूवजोव्वणगुणोववेयाणं सरिसएहिंतो रायकुलेहिंतो आणिअलियाणं पसाहणटुंगअविहवबहुओवयणमंगलसुजंपियाहिं अहिं रायवरकण्णाहिं सद्धिं एगदिवसेणं पाणिं गिण्हाविंसु, तते णं तस्स मेहस्स अम्मापितरो इमं एतारूवं पीतिदाणं दलयइ अट्ठ हिरण्णकोडीओ अट्ठ सुवण्णकोडीओ गाहाणुसारेण भाणियव्वं जाव पेसणकारियाओ, अनं च विपुलं धणकणगरयणमणिमोत्तियसंखसिलप्पवालरत्तरयणसंतसारसावतेज्जं अलाहि जाब आसत्तमाओ कुलवंसाओ पकामं दाउ पकामं मोतुं पकामं परिभाएउं, तते णं से मेहे कुमारे एगमेगाए भारियाए एगमेगं हिरण्णकोडिं दलयति एगमेगं सुवन्नकोडिं दलयति जाब एगमेगं पेसणकारिं दलयति, अन्नं च विपुलं धणकण जाव परिभाएउं दलयति, तते णं से मेहे कुमारे उपि पासातवरगते कुट्टमाणेहिं मुइंगमत्यएहिं वस्तरुणिसंपउत्तेहिं बत्तीसइबद्धएहिं नाडएहिं उवगिजमाणे २ उबलालिजमाणे २ सद्दफरिसरसरूवगंधविउले माणुस्सर कामभोगे पचणुभवमाणे विहरति । २३ । तेणं काले० समणे भगवं महावीरे पुब्वाणुपृथ्वि चरमाणे गामाणुगामं दूइज़माणे सुहंसुहेणं विहरमाणे जेणामेव रायगिडे नगरे गुणसिलए चेतिए जाव विहरति, तते गं रायगिद्दे नगरे सिंघाडग० महया बहुजणसदेति वा जाव बहवे उग्गा भोगा जाव रायगिहस्स नगरस्स मज्झमज्झेणं पुगदिसिं एगाभिमुहा निग्गच्छति इमे य णं मेहे कुमारे उप्पि पासातवरगते कुट्टमाणेहिं मुयंगमत्यएहिं जाव माणुस्सर कामभोगे जमाणे रायमग्गं च ओलोएमाणे २ एवं च णं विहति तए णं से मेहे कुमारे ते बहवे उग्गे भोगे जाव एगदिसाभिमुहे निम्गच्छमाणे पासति त्ता कंचुइजपुरिसं सहावेति त्ता एवं वदासी किश्नं भो देवाणुप्पिया! अज्ज रायगिहे नगरे इंदमहेति वा खंदमहेति वा एवं रुद्रसि बबेसमणनागजक्ख भूयनईतलाय रुक्खचेतियपव्वयउज्जाणगिरिजत्ताइ वा जओ णं बहवे उग्गा भोगा जाव एगदिसिं एगाभिमुद्दा णिग्गच्छंति, तते णं से कंचुइजपुरि से समणस्स भगबओ महावीरस्स गहियागमणपवत्तीए मेहं कुमारं एवं वदासी-नो खलु देवाणुप्पिया! अज्ज रायगिहे नयरे इंदमहेति वा जाव गिरिजन्ताओ वा जनं एए उम्गा जाब एगदिसिं एगामिमुहा निग्गच्छन्ति, एवं खलु देवाणुप्पिया! समणे भगवं महावीरे आइकरे तित्थकरे० इहमागते इह संपत्ते इह समोसढे इह चेव रायगिहे नगरे गुणसिलए चेइए अहापडि जाब विहरति । २४ । तते गं से मेहे कंचुइजपुरिसस्स० एतमहं सोचा णिसम्म हद्वतुडे कोटुंबियपुरिसे सदावेति ता एवं वदासी खिप्पामेव भो देवाणुप्पिया ! चाउघंटं आसरहं जुत्तामेव उवट्टवेह, तहत्ति उवर्णेति, तते गं से मेहे पहाते जाव सव्वालंकारविभूसिए चाउग्घंटं आसरहं दूरुडे समाणे सकोरंटमइदामेणं छत्तेणं धरिजमाणेणं महया भडचडगरविंदपरियाल परिबुडे रायगहस्स नगरस्स मज्झमज्झेणं निम्गच्छति ता जेणामेव गुणसिलए चेतिए तेणामेव उवागच्छति त्ता समणस्स भगवओ महावीरस्स छत्तातिच्छत्तं पडागातिपडागं विजाहरचारणे जंभए य देवे ओवयमाणे उप्पयमाणे पासति त्ता चाउघंटाओ आसरहाओ पचोरुहति त्ता समणं भगवं महावीरं पंचविहेणं अभिगमेणं अभिगच्छति, तं० सचित्ताणं दव्वाणं विउ (ओ पा०) सरणयाए अचित्ताणं दव्वाणं अविउसरणयाए एगसाडियउत्तरासंगकरणेणं चक्खुफासे अंजलिपग्गहेणं मणसो एगत्तीकरणेणं (एगत्तीभावेणं पा०), जेणामेव समणे भ० महावीरे तेणामेव उवागच्छति त्ता समणं ३ तिक्खुत्तो आदाहिणं पदाहिणं करेति त्ता वंदति णमंसइ त्ता समणस्स ३ णच्चासने नातिदूरे सुस्सुसमाणे नम॑समाणे अंजलियउडे अभिमु विणणं पज्जुवासति, तए णं समणे ३ मेहकुमारस्स तीसे य महतिमहालियाए परिसाए मज्झगए विचित्तं धम्ममातिक्खति जहा जीवा बज्झति मुच्चंति जह य संकिलिस्संति (१०३) ४१२ ज्ञातधर्मकथांगं, अज्स्यण- १ मुनि दीपरत्नसागर Page #12 -------------------------------------------------------------------------- ________________ धम्मकहा भाणियव्वा जाव परिसा पडिगया।२५। तते णं से मेहे कुमारे समणस्स भगवओ महावीरस्स अंतिए धम्मं सोचा णिसम्म हडतुडे समर्ण भगवं महावीरं तिक्सुत्तो आदाहिणं पदाहिणं करेति त्ता वंदति नमसइ ता एवं पदासी-सरहामिणं भंते ! णिगंध पावयणं एवं पत्तियामिणं० रोएमिणं० अम्भुढेमिण भंते ! निम्थं पापयर्ण एवमेयं भंते! तहमेयं अवितहमेयं इच्छितमेयं पडिच्छियमेयं भंते ! इच्छितपडिच्छियमेयं भंते ! से जहेव तं तुम्भे बदह जं नवरं देवाणुप्पिया! अम्मापियरो आपुच्छामि तओ पच्छा मुंडे भवित्ताणं पबहस्सामि, अहामुहं देवाणुप्पिया! मा पढिबंध करेह, तते णं से मेहे कुमारे समर्ण ३ वंदति नमंसति त्ता जेणामेव चाउग्घंटे आसरहे तेणामेव उवागच्छति त्ता चाउग्घंटे आसरहं दूरुहति त्ता महया भडचडगरपहकरेणं रायगिहस्स नगरस्स मज्झमझेणं जेणामेव सए भवणे तेणामेव उवागच्छति त्ता चाउरघंटाओ आसरहाओ पचोरुहति ता जेणामेव अम्मापियरो तेणामेव उवागच्छति ता अम्मापिऊणं पायवडणं करेति त्ता एवं वदासी-एवं खलु अम्मयाओ! मए समणस्स भगवतो महावीरस्म अंतिए धम्मे णिसंते सेवि य मे धम्मे इच्छिते पडिच्छिते अभिरुइए, तते णं तस्स मेहस्स अम्मापियरो एवं वदासी-धन्ने सि तुम जाया! सपनो कयत्थो० कपलक्वणो सि तुमं जाया ! जन्नं तुमे समणस्म ३ अंतिए धम्मे णिसंते सेवि य ते धम्मे इच्छिते पडिच्छिते अभिरुहए, तते णं से मेहे कुमारे अम्मापियरो दोचंपि तच्चंपि एवं वदासी-एवं खलु अम्मयातो ! मए समणस्स ३ अंतिए धम्मे निसंते सेवि य मे धम्मे० इच्छियपडिच्छिए अभिरुहए त इच्छामि णं अम्मयाओ! तुम्भेहिं अब्भणुन्नाए समाणे समणस्स भगवतो महावीरस्म अंतिए मुंडे भपित्ताणं आगारातो अणगारियं पब्बइत्तए, तते णं सा धारिणी देवी तमणिहूँ अर्कतं अप्पियं अमणुन्नं अमणामं असुयपुव्वं फरुसं गिरं सोचा णिसम्म इमेणं एतारूवर्ण मणोमाणसिएणं महया पुत्तदुक्वेणं अभिभूता समाणी सेयागयरोमकृवपगलंतविलीणगाया सोयभरपवेवियंगी णित्तेया दीणविमणवयणा करयलमलियन कमलमाला तक्खणओलुग्गदुम्बलसरीरा लावधसुचनिच्छायगयसिरीया पसिढिलभूसणपंडतखुम्मियसंचुनियधवलवलयप-भट्ठउत्तरिजा सूमालविकिन्नकेसहत्या मुच्छावसणट्ठचेयगरुई परसुनियत्तव्य चंपकलया निव्वत्तमहिमव्य इंदलट्ठी विमुकसंधिपंधणा कोहिमतलंसि सवंगेहिं धसत्ति पडिया, तते णं सा धारिणी देवी ससंभमोवत्तियाए तुरियं कंचणभिंगारमुहविणिग्गयसीयलजलविमलधाराए परिसिंचमाणा निवावियगायलट्ठी उक्खेवणतालवंटवीयणगजणियवाएणं सफूसिएणं अंतेउरपरिजणेणं आसासिया समाणी मुत्तावलिसनिगासपवईतअंसुधाराहि सिंचमाणी पोहरे कलुणविमणदीणा रोयमाणी कंदमाणी तिप्पमाणी सोयमाणी विलयमाणी मेहं कुमार एवं क्यासी-२६। तुम सि णं जाया ! अम्हं एगे पुत्ते इट्ढे कंते पिए मणुने मणामे घेजे पेसासिए सम्मए पहुमए अणुमए भंडकरंडगसमाणे रयणे रयणभूते जीवियउस्मासय (इए पा०) हिययाणंदजणणे उंबरपुष्पं व दुल्लभे सवणयाए किमंग पुण पासणयाए ? णो खलु जाया ! अम्हे इच्छामो खणमवि विप्पओगं सहित्तते तं भुंजाहि ताव जाया! विपुले माणुस्सए कामभोगे जावताव वयं जीवामो तओ पच्छा अम्हेहिं कालगतेहिं परिणयवए पढियकुलवंसतंतुकज्जमि निरावयक्खे समणस्स भगवओ महावीरस्म अंतिए मुंडे भवित्ता आगारातो अणगारियं पव्वइस्ससि । तते णं से मेहे कुमारे अम्मापिऊहिं एवं पुत्ते समाणे अम्मापियरी एवं पदासी-तहेव गंतं अम्म(म०म्मो) तायो ! जहेवणं तुम्हे ममं एवं वदह तुम सिणं जाया ! अम्हं एगे पुत्ते तं चेव जाव निरावयक्खे समणस्स ३ जाप पचहस्ससि, एवं खलु अम्मयाओ ! माणुस्सए भवे अधुने अणियए असासए वसणसउवदवाभिभूते विजुलयाचंचले अणिचे जलबुखुयसमाणे कुसग्गजलविंतुसनिभे संझम्भरागसरिसे सुषिणदसणोषमे सडणपडणविज्ञसणधम्मे पच्छा पुरं च णं अवस्स विष्पजहणिज्जे से केणं जाणति अम्मयाओ! के पुब्बि गमणाए के पच्छा गमणाए?,तं इच्छामिणं अम्मयाओ! तुम्भेहिं अम्भणुमाते समाणे समणस्स भगवतो. जाव पयतित्तए, तते णं तं मेहं कुमारं अम्मापियरो एवं वदासी-नमातो ते जाया ! सरिसियाओ सरिसत्तयाओ सरिसव्वयाओ सरिसलावारूपजोग्यणगणोववेयाओ सरिसेहितो रायकुलेहितो आणियलियाओ भारियाओ, तं मुंजाहि णं जाया! एताहिं सद्धिं विपुले माणुस्सए कामभोगे तओ पच्छा भुत्तभोगे समणस्म ३ जाव पव्वहस्ससि, तते णं से कुमारे अम्मापितरं एवं पदासी-तहेवणं अम्मयाओ ! जनं तुम्भे ममं एवं बदह-माओ ते जाया! सरिसियाओ जाव समणस्स. पव्वहस्ससि, एवं खलु अम्मयाओ ! माणुस्मगा कामभोगा असो असासया बंतासवा पित्तासवा खेलासवा सुकासवा सोणियासवा दुरुस्सासनासासा दुरूयमुत्तरिसपूयबहुपडिपुत्रा उचारपासवणखलजालासघाणगवतापत्त णितसंभवा अधुवा अणितिया असासया सडणपडणविद्धसणधम्मा पच्छा पुरं चणं अवस्स विष्पजहणिज्जा, से केणं अम्मयाओ! जाणंति के पुचि गमणाए के पच्छा गमणाए ?, तं इच्छामि णं अम्मयाओ! जाव पव्वतित्तए, तते णं तं मेहं कुमारं अम्मापितरो एवं वदासी-दमे ते जाया ! अजयपज्जययपिउपजयागए सुबहु हिरने य सुवण्णे य कसे य दूसे य मणिमोत्तिए य संखसिलपवालरत्तरयणसंतसारसावतिजे य अलाहि जाव आसत्तमाओ कुलवंसाओ पगामं दाउं पगाम भोत्तुं पकामं परिभाएउं तं अणुहोहि तावजाव जाया! विपुलं ४१३ ज्ञातधर्मकयांग,- पर -१ मुनि दीपरनसागर Page #13 -------------------------------------------------------------------------- ________________ माणुस्सगं इड्ढिसकारसमुदयं तओ पच्छा अणुभूयकल्लाणे समणस्स भगवओ महावीरस्स अंतिए पब्वइस्ससि, तते णं से मेहे कुमारे अम्मापियर एवं वदासी-तहेव णं अम्मयाओ! जणं तं वदह इमे ते जाया! अजगपज्जगपि० जाव तओ पच्छा अणुभूयकडाणे पव्वइस्ससि, एवं खलु अम्मयाओ! हिरने य सुवणे य जाच सावतेजे अग्गिसाहिए चोरसाहिए रायसाहिए दाइयसाहिए मबुसाहिए अग्गिसामने जाय मचुसामने सडणपडणविद्धसणधम्मे पच्छा पुरं चणं अवस्स विप्पजहणिजे से के णं जाणइ अम्मयाओ ! के जाव गमणाए तंइच्छामि णं जाव पव्वतित्तए, तते णं तस्स मेहस्स कुमारस्स अम्मापियरो जाहे नो संचाएइ मेहं कुमारं बहुहिं विसयाणुलोमाहिं आघवणाहि य पण्णवणाहि य सन्त्रवणाहि य वि. जवणाहि य आघवित्तए वा पन्नवित्तए वा सन्नवित्तए वा विन्नवित्तए वा वाहे विसयपडिकूलाहिं संजमभउब्वेयकारियाहिं पन्नवणाहिं पन्नवेमाणा एवं वदासी-एस णं जाया निग्गंथे पावयणे सच्चे अणुत्तरे केवलिए पडिपुन्ने णेयाउए संसुद्धे सलगत्तणे सिद्धिमम्गे मुत्तिमग्गे निजाणमग्गे निब्वाणमग्गे सव्वदुक्खप्पहीणमग्गे अहीव एगंतदिट्ठीए खुरो इव एग(गंतपा०)धाराए लोहमया इव जवा चावेयब्बा वालुयाकवले इव निरस्साए गंगा इव महानदी पडिसोयगमणाए महासमुद्दो इव भुयाहि दुत्तरे तिक्खं चंकमियव्वं गरुअं लंबेयव्वं असिधारब्न सं(प्र० रावयं)चरियव्वं, णो य खलु कप्पति जाया! समणाणं निम्गंधाणं आहाकम्मिए चा उद्देसिए वा कीयगडे वा ठवियए वा रइयए वा दुभिक्खभत्ते वा कंतारभत्ते वा वदलियाभत्ते वा गिलाणभत्ते वा मूलभोयणे वा कंदभोयणे वा फलभोयणे वा बीयभोयणे वा हरियभोयणे वा भोत्तए वा पायए वा, तुमं च णं जाया! सुहसमुचिए णो चेव णं दुहसमुचिए णालं सीयं णालं उण्इं णालं खुहं णालं पिवासं णालं वाइयपित्तियसिमियसचिवाइयविविहे रोगायके उच्चावए गामकंटए बावीसं परीसहोवसम्गे उदिन्ने सम्म अहियासित्तए, तं मुंजाहि वाव जाया ! माणुस्सए कामभोगे ततो पच्छा भुत्तभोगी समणस्स ३ जाव पव्वतिस्ससि, तते णं से मेहे कुमारे अम्मापिऊहिं एवं वुत्ते समाणे अम्मापितरं एवं वदासी-तहेव जंतं अम्मयाओ! जन्नं तुम्भे ममं एवं वदह एस णं जाया! निमगंथे पावयणे सच्चे अणुत्तरे पुणरवितं चेव जाव तओ पच्छा भुत्तभोगी समणस्स ३ जाव पब्वइस्ससि, एवं खलु अम्मयाओ! णिगंथे पावयणे कीवाणं कायराणं कापुरिसाणं इहलोगपडिबद्धाणं परलोगनिप्पिवासाणं दुरणुचरे पाययजणस्स णो चेव णं धीरस्स निच्छियस्स (च्छया) ववसियस्स एत्यं किं दुकरं करणयाए, इच्छामि णं अम्मयाओ! तुम्भेहिं अभणचाए समाणे समणस्स भगवओ० जाब पव्वइत्तए ।२७। तते णं तं मेहं कुमारं अम्मापियरोजाहे नो संचाइंति बहुहिं विसयाणुलोमाहि य विसयपडिकुलाहि य आघवणाहि य पन्नवणाहि य सन्नवणाहि य विन्नवणाहि य आघवित्तए वा पन्नवित्तए वा सन्नवित्तए वा विन्नवित्तए वा ताहे अकामगाई चेव मेहं कुमारं एवं बदासी-इच्छामो ताच जाया! एगदिवसमवि ते रायसिरिं पासित्तए, तते णं से मेहे कुमारे अम्मापितरमणुवत्तमाणे तुसिणीए संचिट्ठति, तते णं से सेणिए राया कोडुंबियपुरिसे सहावेति त्ता एवं वदासी-खिप्पामेव भो देवाणुप्पिया! मेहस्स कुमारस्स महत्थं महग्यं महरिहं विउलं रायाभिसेयं उवट्ठवेह, तते णं ते कोडुबियपु. रिसा जाब तेवि तहेव उवट्ठति, तते णं से सेणिए राया बहूहिं गणणायगदंडणायगेहि य जाव संपरिबुडे मेहं कुमारं अट्ठसएणं सोपन्नियाणं कलसाणं एवं रुप्पमयाणं कलसाणं सुवन्नरुप्पमयाणं कलसाणं मणिमयाणं कलसाणं सुवन्नमणिमयाणं० रुप्पमणिमयाणं० सुवन्नरुप्पमणिमयाणं० भोमेजाणं सब्बोदएहिं सव्वमट्टियाहिं सव्वपुप्फेहिं सब्वगंधेहिं सब्वमलेहिं सव्वोसहीहि य सिद्धथएहि य सव्विड्डीए सव्वजईए सव्ववलेणं जाव दुंदुभिनिग्घोसणादितरवेणं महया २ रायाभिसेएणं अभिसिंचति ना करयल जाव कटु एवं वदासीजय जय गंदा ! जय २ भद्दा ! जय गंदा० भई ते अजियं जिणेहि जियं पालयाहि जियमझे वसाहि अजियं जिणेहि सत्तुपक्खं जियं च पालेहि मित्तपक्खं जाव भरहो इव मणुयाणं रायगिहस्स नगरस्स अमेसि च बहूणं गामागरनगरजावसन्निवेसाणं आहेवचं जाव विहराहित्ति कटु जयरसई पउंजंति, तते णं से मेहे राया जाते महया जाव विहरति, तते णं तस्स मेहस्स रन्नो अम्मापितरो एवं वदासी-मण जाया ! किं दलयामो किं पयच्छामो किंवा ते हियइच्छिए सामस्थे (मन्ते), तते णं से मेहे राया अम्मापितरो एवं वदासी-इच्छामि णं अम्मयाओ ! कुत्तियावणाओ स्यहरणं पडिग्गहगं च उवणेह (प० आणिउं) कासवयं च सहावेह (प्र० सहाविउं) तते णं से सेणिए राया कोहुंबियपुरिसे सहावेति त्ता एवं वदासीगच्छह णं तुम्मे देवाणुप्पिया ! सिरिघरातो तिन्नि सयसहस्सातिं गहाय दोहिं सयसहस्सेहि कुत्तियावणाओ रयहरणं पडिग्गहगं च उवणेह सयसहस्सेणं कासवयं सदावेह, तते णं ते कोडंबियपुरिसा सेणिएणं रन्ना एवं वुत्ता समाणा इट्टतुट्ठा सिरिघराओ तिन्नि सयसहस्सातिं गहाय कुत्तियावणातो दोहिं सयसहस्सेहिं रयहरणं पडिग्गहं च उवणेति सयसहस्सेणं कासवयं सहावेंति, तते णं से कासवए तेहिं कोडुंबियपुरिसेहिं सदाविए समाणे हढे जाव हयहियए हाते कतबलिकम्मे कयकोउयमंगलपायच्छित्ते सुबप्पावेसातिं वत्थाई मंगलाई पवरपरिहिए अप्पमहम्घाभरणालंकितसरीरे जेणेव सेणिए राया तेणामेव उवागच्छति त्ता सेणियं रायं करयलमंजलिं कटु एवं वयासी-संदिसह णं देवाणुप्पिया ! जं मए करणिज, ४१४ ज्ञातधर्मकथांगं, अन्सार मुनि दीपरत्नसागर 4th Page #14 -------------------------------------------------------------------------- ________________ तते णं से सेणिए राया कासवयं एवं वदासी-गच्छाहि णं तुमे देवाणुप्पिया ! सुरभिणा गंधोदएणं णिके हत्थपाए पक्खालेह सेयाए चउप्फालाए पोत्तीए मुहं बंधेत्ता मेहस्स कुमारस्स चउरंगुलवज्जे णिक्खमणपाउग्गे अमाकेसे कप्पेहि, तते णं से कासवए सेणिएणं रन्ना एवं वुत्ते समाणे हट्ट जाव हियए पडिसुणेति त्ता सुरभिणा गंधोदएणं हत्थपाए पक्खालेति त्ता सुद्धवत्येणं मुहं बंधति त्ता परेणं जत्तेणं मेहस्स कुमारस्स चउरंगुलवजे णिक्खमणपाउम्गे अग्गकेसे कप्पति, ततेणं तस्स मेहस्स कुमारस्स माया महरिहेणं हंसलक्खणेणं पडसाडएणं अम्गकेसे पडिच्छति त्ता सुरभिणा गंधोदएणं पक्खालेति त्ता सरसेणं गोसीसचंदणेणं चच्चाआ दलयति त्ता सयाए पोतीए बंधेति त्ता रयणसमुग्गयंसि पक्विवति त्ता मंजूसाए पक्खिवति त्ता हारवारिधारसिंदुवारछिन्नमुत्तावलिपगासाई अंसई विणिम्मुयमाणी २ रोयमाणी २ कंदमाणी२ विलवमाणी २ एवं वदासी-एस णं अम्हें मेहस्स कुमारस्स अम्भुदएसु य उस्सवेसु य पब्वेसु य तिहीसु य छणेसु य जन्नेसु य पव्वणीसु य अपच्छिमे दरिसणे भविस्सहत्तिकटु उस्सीसामूले ठवेति, तते णं तस्स मेहस्स कुमारस्स अम्मापितरो उत्तरावकमणं सीहासर्ण रयाति मेहं कुमारं दोबंपितचंपि सेयपीयएहिं कलसेहिं व्हावेंति त्ता पम्हलसुकुमालाए गंधकासाइयाए गायाति लूहेति त्ता सरसेणं गोसीसचंदणेणं गायाति अणुलिंपतिनासानीसासवायवोमं जाव हंसलक्षणं पडगसाडगं नियंसेंति त्ता हारं पिणदंति त्ता अबहारं पिणद्धति त्ता एगावलि मुत्तावलिं कणगावलिं रयणावलिं पालवं पायपलंब कडगाई तुडिगाई केउराति अंगयातिं दसमुहियाणतयं कडिसुत्तयं कुंडलातिं चूडामणिं स्यणुकडं मउर्ड पिणदंतिता दिव्यं सुमणदामं पिणद्धति ता दद्दुरमलयसुगंधिए गंधे पिणद्धति, तते णं तं मेहं कुमारं गंठिमवेढिमपरिमसंघाइमेणं चउब्बिहेणं मलेणं कप्परक्खगंपिव अलंकितविभूसियं करेंति, तते णं से सेणिए राया कोडुचियपुरिसे सहावेति त्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया! अणेगखंभसयसशिविर्ल्ड लीलट्ठियसालभंजियागं ईहामिगउसमतुरयनरमगरविहगवालगकिमररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्तं घंटावलिमहुरमणहरसरं सुभकंतदरिसणिज निउणोवियमिसिमिसिंतमणिरयणघंटियाजालपरिखित्तं अब्भुम्गयवइखेतियापरिगयाभिरामविजाहरजमलजंतजुत्तंपिव अञ्चीसहस्समालणीय रुवगसहस्सकलियं भिसमाणं भिम्भिसमाणं चक्खुलोयणलेस्सं सुहफासं सस्सिरीयरूवं सिग्धं तुरितं चवलं वेतियं पुरिससहस्सवाहिणी सीयं उवट्ठवेह, तते णं ते कोढुंबियपुरिसा हहतुट्ठा जाव उबट्ठवेंति, तते णं से मेहं कुमारे सीयं दूरुहति त्ता सीहासणवरगए पुरत्याभिमुहे सन्निसन्ने, तते णं तस्स मेहस्स कुमारस्स माया म्हाता कयबलिकम्मा जाव अप्पमहग्याभरणालंकियसरीरा सीयं दूरुहति त्ता मेहस्स कुमारस्स दाहिणे पासे भहासणंसि निसीयति, तते णं तस्स मेहस्स कुमारस्स अंबधाती रयहरणं च पडिग्गहगं च गहाय सीयं दुरूहति त्ता मेहस्स कुमारस्स वामे पासे भहासणंसि निसीयति, तते णं तस्स मेहस्स कुमारस्स पिटुतो एगा वरतरुणी सिंगारागारचारुवेसा संगयगयहसियभणियचेट्टियविलाससंलावुल्लाव लवायअम्भुन्नयपाणतियसठितपआहरा हिमस्ययकुंदंदुपगासं सकोरेंटमलदामधवलं आयवत्तं गहाय सलील ओहारेमाणी २ चिट्ठति. तते णं तस्स मेहस्स कुमारस्स दुवे वरतरुणीओ सिंगारागारचारुवेसाओ जाव कुसलाओ सीयं दूरुहंति त्ता मेहस्स कुमारस्स उभओ पासिं नाणामणिकणगरयणमहरिहतवणिज्जुज्जलविचित्तदंडाओ चिलियाओ सुहुमवरदीहवालाओ संखकुंददगरयअमयमहियफेणपुंजसभिगासाओ चामराओ गहाय सलीलं ओहारेमाणीओ२ चिट्ठति, तते णं तस्स मेहकुमारस्स एगा वरतरुणी सिंगारा जाव कुसला सीयं जाव दूरूहति त्ता मेहस्स कुमारस्स पुरतो पुरथिमेणं चंदप्पभवइरवेरुलियविमलदंड तालविंट गहाय चिट्ठति, तते णं तस्स मेहस्स कुमारस्स एगा वरतरुणी जाव सुरूवा सीयं दुरूहति त्ता मेहस्स कुमारस्स पुव्वदक्खिणेणं सेयं रययामयं विमलसलिलपुन मत्तगयमहामुहाकितिसमाणं भिंगारं गहाय चिट्ठति, तते णं तस्स मेहस्स कुमारस्स पिया कोटुंबियपुरिसे सहावेति त्ता एवं वदासी-खिप्पामेव भो देवाणुप्पिया! सरिसयाणं सरिसत्तयाणं सरिव्वयाणं एगाभरणगहितनिजोयाणं कोडंपियवरतरुणाणं सहस्सं सहावेह जाव सहावेति, तए णं कोडंपियवरतरुणपरिसा सेणियस्स रन्नो कोइंषियपुरिसेहिं सहाविया समाणा हट्ठा व्हाया जाय एगाभरणगहितणिज्जोया जेणामेव सेणिए राया तेणामेव उवागच्छंति त्ता सेणियं रायं एवं वदासी-संदिसह णं देवाणुप्पिया! जन्नं अम्हेहिं करणिज, तते णं से सेणिए तं कोडुंबियवरतरुणसहस्सं एवं वदासी-गच्छह णं देवाणुप्पिया! मेहस्स कुमारस्स पुरिससहस्सवाहिणि सीयं परिवहेह, तते णं तं कोडुंबियवरतरुणसहस्सं सेणिएणं रन्ना एवं वृत्तं संतं हटुं तुटुं तस्स मेहस्स कुमारस्स पुरिससहस्सवाहिणी सीयं परिवहति, तए णं तस्स मेहस्स कुमारस्स पुरिससहस्सवाहिणि सीयं दूरूढस्स समाणस्स इमे अट्ठमंगलया तप्पढमयाए पुरतो अहाणुपुब्बीए संपट्ठिया, तं०- सोत्थियसिविच्छणंदियावत्तवद्धमाणगभदासणकलसमच्छदप्पणा जाव बहवे अत्यस्थिया जाव ताहिं इट्ठाहिं जाव अणवस्यं अभिणदंता य अभिथुणता य एवं वदासी-जय २णंदा ! जय २णंदा ! जय २ भद्दा! भई ते अजियाई जिणाहि इंदियाई जियं च पालेहि समणधम्मं जियविग्घोऽविय वसाहि तं देव ! सिद्धिमझे निहणाहि रागदोसमल्ले तवेणं घितिधणि(बलि. ४१५ ज्ञातधर्मकयांगं,- असण-१ मुनि दीपरत्नसागर Page #15 -------------------------------------------------------------------------- ________________ पा०)यवधकच्छ महाहि य अट्ठ कम्मसत्तू झाणेणं उत्तमेणं सुक्केणं अप्पमत्तो पावय वितिमिरमणुत्तरं केवलं नाणं गच्छ य मोक्वं परमपयं सासयं च अयलं हेता परीसहचम अभीओ परीसहोवसम्गाणं धम्मे ते अविग्धं भवउत्तिकट्ट पूणो २ मंगलजय २ सई परंजंति, तते णं से मेहे कुमारे रायगिहस्स नगरस्स मज्झमज्झेणं निग्गच्छति त्ता जेणेव गुणसिलए चेतिए तेणामेष उवागच्छति ना परिससहस्सवाहिणीओ सीयाओ पचोरुभत्ति । २८ा तते णं तम्स मेहस्स कुमारस्म अम्मापियरो मेहं कुमारं पुरओ कटू जेणामेव समणे भगवं महावीरे तेणामेव उवागच्छंति ना समणं भगवं महावीर तिक्खुत्तो आयाहिणं पयादिणं करेंति ता वदति नमसंति त्ता एवं वदासी-एस णं देवाणुप्पिया मेहे कुमारे अम्हें एगे पत्ते इहे कते जाव जीवियाउसासए दिययणदिजणए उंचरपुष्फपिच दाउहे सवणयाए किमंग पुण दरिसणयाए?, से जहा नामए उप्पलेति वा पउमेति वा कुमदेति वा पंके जाए जले संबढिए नोवलिप्पड़ जलरएणं नोबलिंपइ पंकरएण एवामेव मेहे कुमारे कामेसु जाए भोगेसु संबुड्ढे नोवलिप्पति कामरएणं नोवरिप्पति भोगरएण, एस णं देवाणुप्पिया! संसारभउचिगे भीए जम्मणजस्मरणार्ण इच्छइ देवाणुप्पियाणं अंतिए मुंडे भवित्ता आगाराओ अणगारियं पब्वतित्तए, अम्हे णं देवाणुप्पियाणं सिस्सभिक्खं दलयामो, पहिच्छंतुणं देवाणुप्पिया! सिस्सभिक्खं, तते ण से समणे भगवं महावीरे मेहस्स कुमारस्स अम्मापिऊहिं एवं वुत्ते समाणे एयम४ सम्म पडिसुणेति. तते णं से मेहे कुमारे समणस्स भगवओ महावीरस्स अंतियाओ उत्तरपुरच्छिम दिसिभागं अवकमति त्ता सयमेव आभरणमछालंकारं ओमुयति. तते णं से मेहकुमारस्स माया हंसलक्खणेणं पडसाढएणं आभरणमडालंकारं पडिच्छति ना हारवारिधारसिंदुवारछिन्नमुत्तावलिपगासात अंमणि विणिम्मुयमाणी २ रोयमाणी २ कंदमाणी२ विलवमाणी २ एवं वदासी-जतियव्यं जाया! घडियव्वं जाया ! परक्कमियच्वं जाया! अस्सि च णं अट्टे नो पमादेयव्यं 'अम्हंपिणं एमेव मग्गे भवउत्तिकट्टु मेहस्स कुमारस्स अम्मापियरो समणं भगवं महावीरं वंदति नमसंति त्ता जामेव दिसिं पाउच्भूता तामेव दिसि पडिगया।२९। तते णं से मेहे कुमारे सयमेव पंचमुट्टिय लोयं करेति ता जेणामेव समणे ३ तेणामेव उवागच्छति ना समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करति ता वंदति नमसति त्ता एवं वदासी- आलिते णं भंते ! लोए पलित्ते णं भंते ! लोए आलित्तपलिते णं भंते ! लोए जराए मरणेण य. से जहाणामए केई गाहावती आगारंसि सियायमाणंसि जे तत्व भंडे भवति अप्पभा(सा पा०)रे मोहगुरुए तं गहाय आयाए एगतं अबक्कमति एस मे णित्वारिए समाणे पच्छा पुरा (उरस्स पा०) हियाए सुहाए खमाए णिस्मेसाए आणुगामियत्ताए भविस्सति एवामेव ममवि एगे आयाभंडे इट्टे कंते पिए मणुन्ने मणामे एस मे नित्थारिए समाणे संसारवोच्छेयकरे भविस्मति तं इच्छामि गं देवाणुप्पियाहिं सय आयारगायविणयवेणइयचरणकरणजायामायावत्तियं धम्ममाइक्वियं, तते णं समणे भगवं महावीरे मेहं कमारं सयमेव पवावेति सयमव आयारजाव धम्ममातिक्खइ-एवं देवाणप्पिया! गंतव्वं चिट्टितव्वं णिसीयव्वं तुट्टियब्वं भजियवं भासियवं एवं उट्टाए उट्टाय पाणेहि भतहिं जीवहिं सत्तेहि संजमेणं संजमितव्यं अस्सि च ण अहणा पमादेयव्य, तत णं से मेहे कुमार समणस्स भगवआ महावीरस्स अतिए इमं एयारुवं धम्मियं उवएसं णिसम्म मम्म पडिवजह गाव उट्ठाए उट्ठाय पाहि भूताह जीवहि सत्ताह संजमइ।३०। ज दिवसं च णं मेहे कमारे मंडे भवित्ता आगाराओ अणगारियं पब्बडए तस्स णं दिवसस्स पुब्वावर(म० पचावर हकालसमयंसि समणाणं निग्गंधाणं अहारातिणियाए सज्जामंथारएस विभजमाणेसु मेहकुमारस्स दारमूले सेजासंथारए जाए यावि होत्था, तते णं समणा णिग्गंथा पुच्चरत्तावरत्तकालसमयंसि पायणाए पुच्छणाए परियणाए धम्माणुजोगचिताए य उच्चारस्स य पासवणस्स य अइगच्छमाणा य निग्गच्छमाणा य अप्पेगतिया मेह कमारं हत्येहिं संघति एवं पाएहिं सीसे पोट्टे कायंसि अप्पेगतिया ओलंडेति अप्पेगइया पोलंडेड अप्पेगनिया पायग्यरेणगंडियं करेंति, एवंमहालियं च णं रयणी मेहे कमारे णो संचाएति खणमवि अच्छि निमीलिनए. तते णं नस्म मेहस्म कुमारस्स अयमेयारूचे अभत्थिए जाच समुप्पजिस्था- एवं खल अहं सेणियस्स रन्नो पुत्ते धारिणीए देवीए अत्तए मेहे जाव सवणयाए तं जया णं अहं अगारमझे ब(आव पा०)सामि तया णं मम समणा णिग्गंथा आढायंनि परिजाणंति सकारति सम्माणेति अट्ठाई हेऊनि पमिणातिं कारणाई वाकरणाई आतिक्वंति इट्टाहि कंताहिं वग्गूहि आलवेंति संरवेंति, जप्पभितिं च णं अहं मुंडे भवित्ता आगागओ अणगाग्यिं पब्बइए तापभितिं च णं मम समणा नो आढायंति जाव नो संलवंति. अदुत्तरं च णं मम समणा णिग्गंथा गओ पुब्वरत्तावरत्तकालसमयंसि वायणाए पुच्छणाए जाव महालियं च णं रति नो संचाएमि अच्छि णिमिलावेत्तए, त सेयं खल मज्झं कार्ड पाउप्पभायाए रयणीए जाव तेयसा जलंते समणं भगवं महावीरं आपुच्छित्ता पुणरवि आगारमझे वसित्तएत्तिकटु एवं संपेहेति त्ता अदुहवसट्टमाणसगए णिश्यपडिरूवियं च णं तं स्यणि खवेति ना काहं पाउप्पभायाए सुविमलाए रयणांए जाच तेयसा जलते जेणेच समणे भगवं महावीर तेणामेव उपागच्छति ता तिक्खुत्तो आदाहिणं पदाहिणं करेइ त्ता बंदइ नमसइ ता जाब पजुबासइ ।३१ । तते णं मेहाति समणे भगवं महावीरे मेहं कुमार एवं वदासी-से णूणं तुम मेहा ! राओ पुवरत्तावरत्तकालसममि / ..... ४१६ जानधर्मकथांगं, अन्य -१ मुनि दीपरत्नसागर Page #16 -------------------------------------------------------------------------- ________________ समणेहिं निग्गंथेहि वायणाए पुच्छणाए जाव महालियं च णं राई णो संचाएसि मुहुत्तमवि अन्छि निमिलावेनए, तते णं तुम्भ मेहा ! इमे एयारूवे अभन्थिए० समुप्पलिन्था-जया णं अहं अगाग्मझे वमामि तया णं मम समणा निगंथा आढायंनि जाव परियाणंति. जप्पभिनि च ण मुंडे भवित्ता अगाराओ अणगारियं पव्वयामि तप्पभिति च णं मम समणा णो आढायंति जाव नो परियाणनि अदुत्तरं च समणा निग्गंधा राओ अप्पेगतिया वायणाए जाच पायग्यरेणुगंडियं करेंति. त सेय खलु मम कल पाउप्पभायाए (रयणीए) समणं भगवं महावीरं आपुच्छिना पुणरवि आगारमझे आवसिनएनिकट्ट एवं संपेहेसित्ता अदुहद्दवसट्टमाणसे जाव रयणी खबेसि ना जेणामेव अहं तेणामेव हबमागए, से णूण मेहा! एस अन्धे समझे ?, हंना अन्ये समढे. एवं खलु मेहा ! नुमं इओ नभे अईए भवम्गहणे वेयड्दगिरिपायमूले वणयरेहि णिव्वत्तियणामधेजे सेते संबदलउजलविमनिम्मलदहिघणगोखीरफेणरयणियरप्पयासे सनुस्सेहे णवायए दमपरिणाहे सत्तंगपतिट्टिए ममे मुसंठिए मोमे समिए (मोम्मसम्मिए पा०) सुरुवे पुरनो उदमो मममियमिरे मुहासणे पिट्टओ वराहे अनियाकुच्छी अच्छिाकुच्छी अलंबकुच्छी पलंबलंबोदराहरकरे घणुपट्टागिइविमिट्टपुढे आलीणपमाणजुत्तवट्टियापीचरगत्तावरे (अभुग्गयमउलमलियाधबलदंते आनामियचावललियसंवेलितम्गसुंडे पा०) आहीणपमाणजुनपुच्छे पडिपुनसुचारुकुम्मचलणे पंडुग्मुविसुद्धनिणिरुवहयविसतिणहे छइंते सुमेरु पभे नाम हस्थिराया होत्या, तत्थ णं तुम मेहा ! बहुहिं हत्थीहि य हत्थीणियाहि य लोहएहि य लोहियाहि य कलभेहि य कलभियाहि य सदि संपरिबुडे हथिसहस्सणायए देसए पागट्टी पट्टवए जूहबई वंदपरियट्टए अमेसि च बहणं एकलाणं हस्थिकलभाणं आहेवच्चं जाब विहरसि, नते णं नुमं मेहा! णिचमप्पमत्ते सई पललिए कंदप्परई मोहणसीले अवितण्डे कामभोगतिसिए बहु यदरीसु य कहरेसु य कंदरासु य उज्झरेसु य निझरेसु य बियरएमय गइडासु य पहलवेमु य चिलेमु य कडयेसु य कडयपाडलेसु य तडीसु य वियडीसु य टंकेस् य कृडेमु य सिहरेसु य पम्भारेसु य मंचसु य मालेसु य काणणेसु य वणेसु य वणसंडेसु य वणगईमु य नदीसु य नदीकडेसु य हेसु य संगमेसु य बावीस् य पोक्वरिणीसु य दीहियासु य गुंजालियामु य सरेसु य सरपंतियासु य सरसरपंतियासु य वणयरएहिं दिनवियारे बहहिं हत्थीहि य जाव सदि संपरिखुढे बहुविहतरूपाउवपउरपाणियतणे निभए निरुब्विग्गे सुहंसुहेणं विहरसि, तते णं तुम मेहा ! अग्नया कयाई पाउसवरिसारत्नसरयहेमंतवसंतेसु कमेण पंचसु ऊऊसु समतिकतेसु गिम्हकालसमयंसि जेट्टामूलमासे पायवघंससमुट्टिएणं मुक्कतणपत्तकयवरमारुतसंजोगदीविएणं महाभयंकरणं हुयवहणं वणदवजालासंपलिनेसु वणतेसुधूम २झियायमाणेसु मयकुहितविणिविट्ठकिमिय(मव पा०) कहमनदीवियरगजिण्णपाणीयतेसु वर्णतसु भिगारकदीणकंदियरबेसु खरफरुमाणिरिवाहितवि(विध पा०)दुमग्गेसु दुमेसुक तण्हावसमुफपक्खपयडियजिम्भतालुयअसंपुडिततुंडपक्विसंघेसु ससंतेमु गिम्हउम्ह उण्हवायखरफरसचंडमारुयसुकतणपत्तकयवरखाउलिभमंतदिनसंभंतसावयाउलमिगतण्हापद्धचि. हपट्टेसु गिरिवरेसु संवट्टिएम तथमियपसबसिरीसिसु अबदालियवयणविवरणिडालियग्गजीहे महंततुंचइव पुन्नकन्ने संकुचियथोरपीचरकरे ऊसियलंगले पीणाइयविरसरडियसदेणं फोडयंतेव अंबरतलं पायदहरएणं कंपयंतेव मेइणितलं चिणिम्मुयमाणे य सीयारं सब्बतो समंता वडिवियाणाई छिंदमाणे कक्वसहस्सातिं तत्थ सुबहूणि णोडायते विणटुण्डेव्व णरवरिंदे वायाइदेब्य पोए मंडलवाएव्य परिरुभमंत अभिक्खणं २ लिंडणियर प{चमाणे २ वहांह हत्याहि य जाव सदि दिसोदिसि विप्पलाइत्था, तत्य णं तुम महा! ज आउरे मंझिए पिवासिए दुचले किरते नसुइए मूढदिसाए सयातो जूहातो विपरणे वणदवजालापारवे उण्हेण तण्हाए य छुहाए य परम्भाहए समाणे भीए तत्थे तसिए उब्बिगे संजातभए सव्वतो समंता आधावमाणे परिधावमाणे एगं च णं महं सरं अप्पोदयं पंकबहुलं अतिथेणं पाणियपाए उइनो, तत्थ णं तुम मेहा ! तीरमतिगते पाणियं असंपने अंतरा चेच सेयंसि विसन्ने, तत्थ णं तुम मेहा! पाणियं पाइस्सामित्तिकटु हत्थं पसारेसि, सेवि य ते हत्थे उदगं न पावति, तते णं तुम मेहा ! पुणरवि कार्य पद्धरिस्सामीतिकट्टु बलियतरायं पंकंसि खुत्ते, ततेणं तुमे मेहा! अन्नया कदाइ एगे चिरनिज्जूढे गयवरजुवाणए सगाओ जूहाओ करचरणदंतमुसलप्पहारेहिं विप्परने समाणे तं चेव महदहं पाणीयं पादेउं समोयरेति, तते णं से कलभए तुम पासतित्तानं पुन्ववेरं समरति त्ता आसुरुत्ते रुटे कुविए चंडिक्किए मिसिमिसेमाणे जेणेव तुम तेणेव उवागच्छति त्ता तुम तिखेहि दंतमुसलेहि निक्खुनो पिट्ठतो उच्छभति ता पुव्ववे निजाएति ना हहतुढे पाणियं पियति ता जामेव दिसि पाउन्भूए तामेव दिसि पडिगए, तते णं तव मेहा ! सरीरगंसि वेयणा पाउभवित्था उजला विउला तिउला कक्खडा जाव दुरहियासा पित्तजरपरिगयसरीरे दाहकतीए यावि विहरिस्था, तते णं तुम मेहा ! तं उजलं जाव दुरहियास सत्तराइंदियं वेयणं वेदेसि सवीसं वास. सतं परमाउं पालइत्ता अहवसदुद्दे कालमासे कालं किचा इहेव जंबुद्दीवे भारहे वासे दाहिणड्दभरहे गंगाए महाणदीए दाहिणे कूले विंझगिरिपायमूले एगेणं मत्तवरगंधहत्यिणा ४१७ ज्ञातधमकथांग,-अजय-3 मुनि दीपरत्नसागर Page #17 -------------------------------------------------------------------------- ________________ एगाए गयवरकरेणुए कुछिसि गयकलभए जणिते, तने णं सा गयकलभिया णवण्डं मामाणं वसंतमासंमि नुमं पयाया. नते णं तुम मेहा ! गम्भवासाओ विष्पमुक्के समाणे गयकल. भए यावि होत्या, रतुप्पयरत्नम्मालए जासुमणारत्नपाग्जित्तयलक्खारससरसकुंकुमसंझम्भरागवन्ने इट्टे णिगम्म जूहवइणो गणियायारकणेरुकोत्थहवी अणेगहत्यिसयसंपरिखुडे ग्म्मेमु गिरिकाणणेसु सुहसुहेणं विहरसि, नते णं तुम मेहा ! उम्मुक्कबालभावे जोव्वणगमणुपने जूहबइणा कालधम्मुणा संजुत्तेणं तं जूहं मयमेव पडिवजसि, तते णं तुम मेहा ! वण - यरेहि निव्वत्तियनामधेजे जाव चउदले मेरुप्पभे हथिरयणे होत्या, तत्थ णं तुम मेहा ! सत्तुस्सेहे (सत्तंगपइट्ठिए पा) नहेव जाच पडिरूवे. नत्य णं नुमं मेहा! सत्तसइयम्स जूहम्म आहेवचं जाव अभिरमेत्या, तते णं तुम अन्नया कयाइ गिम्हकालसमयंसि जेट्ठामूले वणदवजालापलितेसु वर्णनेसु सुधूमाउलासु दिसासु जाव मंडलवाएव्य तते णं परिम्भमते भीते तत्ये जाय संजायभए बहुहिं हत्थीहि य जाव कलभियाहि य सद्धिं संपरिखुडे सब्बतो समंता दिसोदिसि विप्पलाइत्या, तते णं नय मेहा ! नं वणदवं पासित्ता अयमेयारुवे अज्झथिए जाव समुप्पजित्था-कहिणं मन्ने मए अयमेयारूवे अग्गिसंभवे अणुभूयपुब्वे ?. नव मेहा! लेस्साहिं विमुज्झमाणीहिं अज्मवसाणेणं सोहणेणं सुभेणं परिणामेणं तयावरणि. जाणं कम्माणं खओवसमेणं ईहावृहमम्गणगवेसणं करेमाणस्स मनिपुब्वे जातिसरणे समुप्पन्जित्था, तते णं तुम मेहा ! एयम९ सम्म अभिसमेसि. एवं खल मया अतीए दोचे भवगहणे इहेव जंबुहीवे २ भारहे वासे वियढगिरिपायमूले जाव तत्व णं महया अयमेयारूवे अग्गिसंभवे समणुभूए. तते णं तुम मेहा ! तस्सेव दिवसस्स पुवावर(प० पञ्चावर०). महकालसमयंसि नियएणं जूहेणं सद्धिं समन्नागए यावि होन्था. तते णं तुम मेहा ! सत्तुस्सेहे जाव सन्नि(पुब्वे)जाइस्सरणे चउइंते मेरुप्पभे नाम हत्यी होत्या, नने णं तुझं मेहा अयमेयारूबे अजमथिए जाव समुपजित्था- सेयं खलु मम इयाणिं गंगाए महानदीए दाहिणिहंसि कूलंसि विंझगिरिपायमूले देवग्गि जाव (संताण पा०)कारणट्टा सएणं जूहेणं महालय मंडलं घाइत्तएत्तिकटटु एवं संपेहेसित्ता सुहंसुहेणं विहरसि. तते णं तुमं मेहा ! अन्नया कदाई पढमपाउसंसि महाबुट्टिकायंसि सन्निवइयंसि गंगाए महानदीए अदूरसामने बहुहिं हत्वीहि जाब कलभियाहि य सत्तहि य हथिसएहि संपरिबुडे एग महं जोयणपरिमंडलं महतिमहालयं मंडलं घाएसि, जं नत्थ तणं वा पत्नं वा कई वा कंटए वा लया वा वाली वा खाणुं वा रुक्खे बा खुवे वा तं सव्वं तिकबुत्तो आहुणिय एगते एडेसि ना पाएण उट्टवेसि हत्येणं गेण्हसि, तते णं तुम मेहा ! नस्सेव मंडलस्स अदूरसामने गंगाए महानदीए दाहिणिल्ले कूले विझगिरिपायमूले गिरीसु य जाव विहरसि. तते णं मेहा ! अन्नया कदाई मज्झिमए वरिसारत्तंसि महावुट्टिकायंसि सन्निवइयंसि जेणेव से मंडले नेणेव उवागच्छसि ना दोचंपि तपि मंडलं घाएसित्ता एवं चरिम वासारत्तंसि महावुट्टिकायंसि सन्निवइयमाणंसि जेणेव से मंडले तेणेव उपागच्छसि ता नचंपि मंडलघायं करेसि जं तत्थ नणं वा जाय सुहंसुहेणं विहरसि, अह महा! तुम गइंदभावमि वहमाणा कमण नलिांणवणविचहणगरे हेमंत कुदलादउद्दततुमाग्पउगम अतिकते हिणवे गिम्हसमयसि पत्ते वियमाणेम वणेसु वणकरेणुविविहदिपणकयपसवधाओ (कीलाकयपंसुघाओ पा०) तुम (उउय पा०)कुसुमकयचामरकन्नपूरपरिमंडियाभिरामो मयवसविगसंनकडतड़किलिनगंधमदवारिणा सुरभिजणियगंधो करेणुपरिवारिओ उउसमत्तजणितसोमो काले दिणयरकरपयंडे परिसोसियतरुवरसिरिहरभीमतरदसणिजे भिंगारवंतभेरवरखे णाणाविहपत्नकट्ठतणकयवरुदतपइमारु. याइनहयलपउम्माणे(दुमगणे पा०) बाउलियादारुणतरे तण्हावसदोसदूसियभमंतबिविहसावयममाउले भीमदरिसणिजे बटुंते दारुणमि गिम्हे मारुतवसपसरपसरियवियंभिएण अभहियभीमभेवरवप्पगारेणं महुधारापड़ियसित्तउदायमाणधगधगधगतपंदु(सद्दु पा०) एणं दित्ततरसफुलिंगेणं धूममालाउलेणं सावयसयंतकरणेणं अमहियवणदवेणं जालालोवियनिख्वधूमंधकारभीयो अंतपाल(आयवालो पा०)यमहंततुंबइपुनको आकुंचियथोरपीवरकरो भयवसभयंतदिननयणो वेगेण महामेहोव पवणोलियमहरूबो जेणेव कओ ते पुरा दवग्गिभयभीयहियएणं अवगयतणप्पएसरुक्खो रुक्खोदेसो दवम्गिसंताणकारणहाए जेणेव मंडले तेणेव पहारेत्थ गमणाए, एको ताव एम गमो, नने णं तुम मेहा ! अभया कदाई कमेणं पंचसु उऊसु समतिकतेसु गिम्हकालसमयंसि जेट्टामूले मासे पायवसंघससमुट्टिए जाच संबहिएम मियपसुपक्खिसिरीसिवे दिसो दिसिं विप्पन्नयमाणेसु तेहिं बहूहिं हत्थीहि यसद्धिं जेणेव मंडले तेणेव पहारेत्य गमणाए, तत्थ णं अण्णे बहवे सीहा य वग्घा य विगया दीविया अच्छा य नरच्छा य पागसरा य सरभा य सियाला विराला सुणहा कोला ससा कोकंतिया चित्ता चिडला पुखपविट्ठा अग्गिभयविहुया एगयओ बिलधम्मेणं चिति, तए णं नुमं मेहा ! जेणेव से मंडले नेणेव उवागच्छसित्ता तेहिं पहहिं सीहेहि जाव चिाङलएहि य एगयओ चिलधम्मेणं चिट्ठसि, तते णं तुम मेहा! पाएणं गत्तं कंडइस्सामीतिकट पाए उक्खित्ते तंसि च णं अंतरंसि अन्नेहिं बलवन्तेहिं सत्तेहिं पणोलिजमाणे २ ससए अणुपविहे, तते णं तुम मेहा ! गाय कंडुइत्ता पुणरवि पायं पडिनिक्खिविस्सामित्तिकटु तं ससयं अणुपविढे पाससित्ता पाणाणुकंपयाए भूयाणुकंपाए जीवाणुकंपाए सत्ताणु४१८ ज्ञानधर्मकथांग,- #3200-१ मुनि दीपरत्नसागर Page #18 -------------------------------------------------------------------------- ________________ कंपयाए सौ पाए अंतरा चैव संधारिए नो चेत्र णं णिक्सिने तने पण तुमे मेहा! ताए पाणाणुकंपयाए जाव सत्ताणुकंपयाए संसारे परितीकते माणुस्ताउए निबद्धे तते णं से वणवे अदातिज्ञाति रानिंदियाई तं वर्ण झामेइ ना निट्टिए उबरए उसने विज्झाए यात्रि होत्या. तने णं ते बहवे सीहा व जाव चिलाय तं वणदव निट्टियं जाव विज्झायति पासंति ना अभियविमुका नहाए य छुहाए य पर माहया समाणा मंडातो पडिनिक्वमंति त्ता सव्वतो समता विष्पमरित्था, (तए णं ते बहवे हल्थि जाव छुहाए य परभाहया समाणा तओ मंडलाओ पडिनिस्वमंति ना दिसो दिसिं विप्पमरित्या ) नए णं तुम मेहा! जुने जगजजरियदेहे सिविलितयापिणगने दुच्चले किलंते जुजिए पिवासिते अत्थामे अबले अपरकमे अचकमणो वा ठाणुखंडे वेगेण विप्पमरिस्मामित्तिकट्टु पाए पसारेमाणे विजुहते विव ग्यतगिरिपरमारे धरणिनलंसि सव्वंगेहि य सन्निवइए. तते णं नव मेहा ! सरीरगंसि वेणा पाउञ्भूता उजला जाव दाहवकलिए याचि विहरसि तते गं तुम मेहा! तं उज्जलं जाव दुरहियामं तिन्नि राईदियाई वेयणं वेएमाणे विहरिता एवं वाससतं परमाउं पालता इहेब जंबुद्दीचे दीवे भार वासे रायगिहे नयरे सेणितम्स रन्नो धारिणीए देवीए कुच्छिसि कुमारत्ताए पचायाए । ३२। तते गं तुमं मेहा! आणुपृव्वेणं गन्भवासाओ निक्खते समाणे उम्मुकबालभावे जोव्वणगमणुपते मम अंतिए मुंडे भवित्ता आगाराओ अणगारियं पञ्चइए न जति जान तुमे मेहा तिरिक्व जोणिय भावमुचगएणं अपडिलदममत्तरयणलंभेण मे पाणे (प्र० पाये) पाणाणुकंपयाए जाव अंतरा क्षेत्र संधारित नो चेत्र णं निक्खित्ते किमंग पुण तुम मेहा! इयाणि विपुलकुलसमुज्भवेणं निम्बयसरी रते ( पत्त पा० )द्वपंचिदिएणं एवं उट्ठाणचटवीरियपुरिसगारपरकममंजुत्तेणं मम अंतिए मुंडे भविता आगागतो अणगारियं पञ्चतिए समाणे समणाणं निग्धाणं राओ पृथ्वरत्तावरत्तकालसमयमि वायणाए जाब धम्माणओगचिताए य उच्चारस्स वा पासवणस्स वा अतिगच्छमाणाण य निग्गच्छमाणाण य हत्थसंघट्टणाणि य पायसंघट्टणाणि य जाच स्यरेणुगुंडणाणि य नो सम्मं सहसि खमसि तितिमि अहियासेसि ? तते णं तम्स मेहस्स अणगारस्स ममणस्स भगवतो महावीरस्स अंतिए एनम मोचा णिसम्म सुमेहिं परिणामेहिं पमत्थेहिं अज्झत्रमाणेहिं लेस्साहिं विज्झमाणीहि तयावरणिजाणं कम्माणं खओबममेणं ईहाव्हमग्गणगवेसणं करेमाणस्स सन्निपुच्छे जातीमरणे समुप्पन्ने एतमहं सम्मं अभिममेति तते णं से मेहे कुमारे समणेणं भगवया महावीरेण संभारियपुण्यभत्रे जातीसंभरणे दुगुणाणीयसंवेगे आणंदर्यसुपुन्नमुहे हरिसवसे धाराहयकंदवक पित्र समस्तमितरोमकृवे समणं भगवं महावीरं वंदनि नमसति ता एवं दासी- अजपभिती णं भंते! मम दो अच्छीणि मोत्तूर्ण अबसेसे काए समणाणं णिग्गंथाणं निसट्टेत्तिकट्टु पुणरवि समण भगवं महावीरं वंदनि नमसति ता एवं बदामीइच्छामि णं भंते! इयाणि दोचंपि मयमेव पव्वावियं सयमेव मुंडावियं जाव सयमेव आयारगोयरजायामायावत्तियं धम्ममानिकवह तए णं समणे भगवं महावीरे मेहं कुमारं सयमेव पवावे जाव जायामायावत्तियं धम्ममाइक्खइ. एवं देवाणुपिया ! गन्तव्यं एवं चिट्टियन्वं एवं णिसीयव्यं एवं तुयडियव्वं एवं भुंजियध्वं भासियच्यं उट्टाय २ पाणाणं भूयाणं जीवाण सत्ताणं संजमेणं संजमितव्वं तते गं से मेहे समणस्स भगवतो महावीरस्स अयमेयारूवं धम्मियं उचएस सम्मं पडिच्छति ता तह चिह्नति जाव मंजमेणं संजमति, तते णं मे मेहे अणगारे जाए इंरियासमिए अणगारवन्नओ भाणियच्चो. तते गं से मेहे अणगारे समणस्स भगवतो महावीरस्स अंतिए एतारुवाणं श्रेराणं मामातियमानियाणि एकारस अंगातिं अहिजति ना बहिं चत्थदृट्टमदसमदुवालसेहि मासमासखमणेहिं अप्पाणं भाषेमाणे विहरति तते णं स० भ० महावीरे रायगिहाओ नगराओ गुणसिलाओ चेतियाओ पडिनिक्खमति त्ता बहिया जणत्रयविहारं विहरति । ३३ । तते णं से मेहे अणगारे अन्नया कदाइ समणं भगवं वंदति नम॑सति त्ता एवं वदासी- इच्छामि णं भंते! तुमेहिं अञ्भणुनाते ममाणे मासि भिक्खुपडिमं उपसंपजित्ताणं विहरितए, अहासुहं देवाणुप्पिया मा पडिबन्ध करेह, तते णं से मेहे समणेण भगवयाः अच्भणुनाते समाणे मासिय भिक्खुपडिमं उपसंपज्जित्ताणं विहरति मासियं भिक्खुपडिमं अहासुतं अहाकप्पं अहामाः सम्मं कारणं फासेति पालेति सोमेति तीरेति किति सम्म कारण फासेत्ता पालित्ता सोभेत्ता नीरेता कित्ता पुणरवि समणं भगवं महावीरं वंदति नम॑सति ता एवं बदासी- इच्छामि णं भंते! तुम्भेहिं अम्भणुन्नाते समाणे दोमासियं भिक्खुपडिमं उवसंपञ्जित्ताणं विहरित्तए, अहासुहं देवाप्पिया! मा पडिबन्धं करेह. जहा पढमाए अभिलावो तहा दोचाए तथाए चउत्थाए पंचमाए छम्मासियाए सत्तमासियाए पढमसत्तराइंडियाए दो चंसत्तराविंदियाए तइयंसत्तरातिंदियाए अहोरानिंदियाएवि एगराइदियाएचि तते णं से मेहे अणगारे बारस भिक्खुपडिमाओ सम्मं कारणं फासेत्ता पालेत्ता सोभेत्ता नीरेत्ता किट्टेत्ता पुणरवि वंदति नमसइ ना एवं वदासी- इच्छामि णं भते तुमेहिं अध्भणुन्नाए समाणे गुणरतणसंवच्छरं तवोकम्मं उवसंपजित्ताणं विहरितए, अहासुहं देवाणुप्पिया! मा परिबंध करेह, तते णं से मेहे अणगारे पढम् मासं चउत्थंचउत्थेणं अणिक्खित्तेणं तवोकम्मेणं दिया ठाणुकुडुए सराभिमुद्दे आयावणभूमीए आयावेमाणे रत्तिं वीरासणेणं अवाउडएणं दोघं मासं छट्टछट्टेणं० तचं ४१९ ज्ञानधर्मकथांगं, असयण- १ मुनि दीपरत्नसागर Page #19 -------------------------------------------------------------------------- ________________ gade मार्स अट्ठमंअट्टमेणं० चउत्थं मासं दसम २ अणिक्खित्तेणं तबोकम्मेणं दिया ठाणुकुहुए सूराभिमूहे आयावणभूमीए आयावेमाणे रत्तिं वीरासणेणं अवाउडएणं पंचमं मासं दुबालसमं २ अणिक्खित्तेणं तवोकम्मेणं दिया ठाणुक्कडुए सूराभिमुहे आयावणभूमीए आयावेमाणे रतिं वीरासणेणं अवाउडतेणं, एवं खलु एएणं अभिलावेणं छट्टे चोडसम २ सत्तमे सोलसमं २ अट्ठमे अट्ठारसमं २ नवमे वीसतिम २ दसमे बावीसतिमं २ एकारसमे चउव्वीसतिमं २ वारसमे छब्बीसतिमं २ तेरसमे अट्ठावीसतिम २ चोइसमे तीसइमं २ पंचदसमे बत्तीसतिमं २ सोलसमे चउत्तीसतिमं २ अणिक्खित्तेणं तवोकम्मेणं दिया ठाणुकडएणं सूराभिमुहे आयावणभूमीए आयामाणे रत्तिं वीरासणेण य अवाउडतेण य, तते णं से मेहे अणगारे गुणरयणसंवच्छरं तवोकम्मं अहामुत्तं जाव सम्म काएणं फासेइ पालेइ सोमेइ तीरेइ किट्टेइ अहासुत्तं अहाकप्पं जाव किट्टेत्ता समणं भगवं महावीरं वंदति नमंसति त्ता बहूहिं घउत्थ छहमदसमदुवालसेहिं मासद्धमासखमणेहिं विचित्तेहिं तवोकम्मे हि अप्पाणं भावेमाणे विहरति ।३४। तते णं से मेहे अणगारे तेणं उरालेणं विपुलेणं सस्सिरीएणं पयत्तेणं पग्गहिएणं कडाणेणं सिवेणं घनेणं मंगलेणं उदमोणं उदारएणं उत्तमेणं महाणुभावेणं तबोकम्मेणं सुक्के मुक्खे लुक्खे निम्मंसे निस्सोणिए किडिकिडियाभूए अट्ठिचम्मावणद्धे किसे धमणिसंतए जाते यावि होत्था, जीवंजीवेणं गच्छति जीवंजीवेणं चिट्ठति भासं भासित्ता गिलायति भासं भासमाणे गिलायति भासं भासिस्सामित्ति गिलायति से जहा नामए इंगालसगडियाइ वा कट्ठसगडियाइ वा पत्तसगडियाइ वा तिलसगडियाइ वा एरंडकट्ठसगडियाइ वा उण्हे दिन्ना सुक्का समाणी ससई गच्छइ ससई चिट्ठति एवामेव मेहे अणगारे ससह गच्छइ ससई चिट्ठइ उवचिए तवणं अवचिते मंससोणिएणं हुयासणे इव भासरासिपरिच्छिन्ने लवेणं तेएणं तवतेयसिरीए अतीव अतीव उबसोभेमाणे २ चिट्ठति, तेणं कालेणं० समणे भगवं महावीरे आइगरे तित्थगरे जाव पुवाणुपुचि चरमाणे गामाणुगामं दूतिजमाणे सुहंसुहेणं विहरमाणे जेणामेव रायगिहे नगरे जेणामेव गुणसिलए चेतिए तेणामेव उवागच्छति त्ता अहापडिरूवं उम्गहं उम्गिण्हित्ता संजमेणं तवसा अप्पाणे भावेमाणे विहरति, तते णं तस्स मेहस्स अणगारस्स राओ पुबरतावरत्तकालसमयंसि धम्मजागरियं जागरमाणस्स अयमेयारूवे अज्झस्थिते जाच समुप्पजित्था-एवं खलु अहं इमेणं उरालेणं तहेव जाव भासं भासिस्वामीति गिलामि तं अत्यि ता मे उहाणे कम्मे चले वीरिए पुरिसकारपरकमे सद्धा घिई संवेगे तंजाव ता मे अस्थि उहाणे कम्मे चले वीरिए पुरिसगारपरकमे सद्धा घिई संवेगे जाव इमे धम्मायरिए धम्मोक्डेसए समणे भगवं महावीरे जिणे सुहत्थी विहरति तावताव मे सेयं कई पाउप्पभायाए रयणीए जाच तेयसा जलते सूरे समर्ण ३ वंदित्ता नमंसित्ता समणेणं भगगता महावीरेणं अभणुन्नायस्स समाणस्स सयमेव पंच महव्वयाई आरहित्ता गोयमादिए समणे निरगंथे निमगंधीओ य खामेत्ता तहारूबंहि कडाइहि थेरहिं सद्धि विउलं पव्ययं संलेहणामूसणाए झुसियस्स भत्तपाणपडियाइक्खितस्स पाओवगयस्स कालं अणवखमाणस्स विहरित्तए, एवं संपहेति त्ता कई पाउप्पभायाए रयणीए जाव जलंते जेणेच समणे भगवं महावीरे तेणेव उवागच्छति त्ता समणं ३ तिक्खुत्तो आदाहिणं पदाहिणं करेइ त्ता वंदति नमसति त्ता नचासो नातिदूरे सुस्सूसमाणे नमसमाणे अभिमुहे विणएणं पंजलियपुडे पजुवासति, मेहेत्ति समणे भगवं महावीरे मेहं अणगारं एवं वदासी-से णूणं तव मेहा ! राओ पुव्वरत्तावरत्तकालसमयंसि धम्मजागरियं जागरमाणस्स अयमेयारूवे अज्झस्थिते जाव समुप्पजित्था एवं खल अहं इमेणं ओरालेणं जाव जेणेव अहं तेणेव हव्यमागए, से शृणं मेहा! अद्वे समढे?, हंता अस्थि, अहासुहं देवाणुप्पिया ! मा पडिबंध करेह, तते णं से मेहे अणगारे समणेणं भगवया० अब्मणुचाए समाणे हट्ठजावहियए उहाइ उद्वेइ त्ता समणं २ विक्खुत्तो आयाहिणं पयाहिणं करेइत्ता बंदइनमंसइ त्ता सयमेव पंच महब्बयाई आरुभेड त्ता गोयमाति समणे निग्गंथे निम्गंधीओ य खामेति खामेत्ता य तहारूवेहिं कडाईहिं थेरेहिं सद्धिं विपुलं पव्वयं सणियं २ दुरूहति त्ता सयमेव मेहरणसन्निगासं पुढवीसिलापट्टयं पडिलेहति त्ता उच्चारपासवणभूमि पडलेहति त्ता दब्भसंथारंग संथरति त्ता दम्भ० तुरुहति त्ता पुरत्याभिमुहे संपलियंकनिसन्ने करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कटू एवं वदासी-नमोऽत्थु णं अरिहंताणं भगवंताणं जाव संपत्ताणं, णमोऽत्यु णं समणस्स भगवओ महावीरस्स जाप संपाविउकामस्स मम धम्मायरियस्स, वंदामिण भगवंतं तत्थगर्य इहगए पासउ मे भगवं तत्वगते इहगतंतिकटु वंदति नमसइ त्ता एवं बदासी-पुब्बिंपिय णं मए समणस्स ३ अंतिए सब्वे पाणाइवाए पञ्चक्खाए मुसावाए अदिन्नादाणे मेहुणे परिग्गहे कोहे माणे माया लोभे पेजे दोसे कलहे अब्भक्खाणे पेसुन्ने परपरिवाए अरतिरती मायामोसे मिच्छादसणसल्ले पञ्चक्खाते, इयाणिपि णं अहं तस्सेव अंतिए सव्वं पाणातिवायं पञ्चक्खामि जाव मिच्छादसणसळ पच्चक्खामि, सञ्चं असणपाणखादिमसातिमं चउव्विहंपि आहारं पचक्खामि जावजीवाए, जंपिय इमं सरीरं इ8 कंतं पियं जाव विविहा रोगायंका परीसहोवसग्गा फुसंतीतिकटु एयंपिय णं चरमेहिं ऊसासनिस्सासेहिं बोसिरामित्तिकटु संलेहणाफासए(झूसणासिए पा०) भत्तपाणपडियाइक्खिए पाओवगए कालं अणवर्कखमाणे विहरति, तते णं ते थेरा भगवंतो मेहस्स अणगारस्स अगिलाए वेयावडियं करेंति, तते णं से मेहे अणगारे समणस्स भगवओ महावीरस्स तहारूवाणं थेराणं (१०५) ४२० ज्ञातधर्मकथांगं,- अन्याय मुनि दीपरत्नसागर 44 Page #20 -------------------------------------------------------------------------- ________________ अंतिए सामाइयमाइयाई एक्कारस.अंगाई अहिजित्ता बहुपडिपुन्नाई दुवालस बरिसाइं सामन्नपरियागं पाउणित्ता मासियाए सरहणाए अप्पाणं झामेत्ता सहि भनाई अणमणाए छेदेत्ता आलोतियपडिकते उदियसले समाहिपने आणपब्वेणं कालगए, तते णं ते थेरा भगवंतो मेहं अणगारं आणुपुब्वेणं कालगयं पासेति त्ता परिनिव्वाणवत्तियं काउस्सम्गं करेंति त्ता मेहस्स आयारभंडयं गेण्हति ना विउल्लाओ पव्ययाओ सणियं २ पचोरहति जेणामेव गुणमिलए चेहए जेणामेव समणे भगवं महापीरे तेणामेव उवागळंति ना ममणं ३ वदंति नमसंति त्ता एवं वयासी एवं बलु देवाणुप्पियाणं अंतेवामी मेहे णामं अणगारे पगइभहए जाब विणीते से णं देवाणुप्पिएहिं अभणुनाए समाणे गोतमातिए ममणे निग्गथे निम्गथीओ य खामेत्ता अम्हेहिं सदि विउलं पब्वयं मणिय २ दुरूहति त्ता सयमेव मेघघणसन्निगासं पुढवीसिलं पट्टयं पडिलेहेति त्ता भत्तपाणपडियाइक्विते अणुपुवणं कालगए. एम णं देवाणुप्पिया ! मेहस्म अणगारस्म आयाग्भंडए । ३५। भंतेत्ति भगवं गोतमे समणं ३ वंदति नममति ता एवं वदासी एवं खल देवाणुप्पियाणं अंतेवासी मेहे णामं अणगारे से णं भंते! मेहे अणगारे कालमासे कालं किच्चा कहिं गए कहिं उपबन्ने ?. गोतमादि ममणे भगवं महावीरे भगवं गोयम एवं वयासी-एवं खलु गोयमा ! मम अंतेवासी मेहे णामं अणगार पगतिभहए जाब विणीए सेणं तहारूवाणं धेगणं अंतिए सामाइयमाइयातिएकाग्स अंगाति अहिजति त्ता चारम भिक्खुपडिमाआ गुणरयणसवच्छर तक जाव किट्टेना मए अभणुन्नाए समाणे गोयमाई मेरे खामेइत्ता तहारूवेहि जाव विउलं पञ्चयं दुरूहनि ना दम्भमंथारगं संघरति त्ता दम्भसंथारोवगए सयमेव पंच महब्वाए उच्चारड वारस वामानि सामण्णपरिगाय पाउणिना मासियाए सलेहणाए अप्पाणं झोसित्ता सढि भत्ताति अणसणाए छेदेता आलोइयपडिकते उद्वियसले समाहिपने कालमामे कालं किच्चा उदं चंदिममरगहगणणवत्ततागरूवाणं पहुई जोयणाई बहुई जोयणसयाई बहूई जोयणसहस्माई बहई जोयणमयमहस्साई बहई जोयणकोडीओ बहई जोअणकोडाकोडीओ उड्दं दूरं उप्पइत्ता मोहमीमाणमणकुमारमाहिंदवंभलंतगमहामुक्कसहस्माराणयपाणयारणचुते निषिण य अट्ठारमुत्तरे गेवेजविमाणावाससए वीइवइत्ता विजए महाविमाणे देवत्ताए उबवणे, नत्व णं अत्थेगइयाणं देवाणं नेत्तीम सागरोवमाई ठिई पं० तत्थ मेहस्सवि देवस्स तेत्तीसं सागरोबमानि ठिती पं०. एम णं भंते ! मेहे देवे ताओ देवलोयाओ आउक्वएणं ठिनिकवएणं भवक्वएणं अणंतरं चयं चइना कहिं गठिहिति कहिं उबवजिहिति?. गोयमा ! महाविहेहे वासे सिज्झिहिति वृज्झिहिनि मुचिहिनि परिनिव्वाहिति सब्बदुवाणमंतं काहिति। एवं खलजंबु! समणेणं भगवया महावीरणं आइगरेणं तित्थगरेणं जाव संपत्तेणं अप्पा नायसुयक्बंधे मेधकुमारज्झयणं॥ जति भने ममणेणं भगवया महावीरेणं पढमस्स नायज्झयणस्स अयमढे पं. चितीयस्म णं भंते ! नायज्झयणस्स के अट्टे पं०?, एवं खलु जंच ! तेणं कारेण रायगिहे णाम नपरे होन्था (प. नगर) बन्नओ. तस्स णं रायगिहस्स णगरस्स पहिया उत्तरपरछिमे दिसीभाए गुणसिलए नाम चेतिए होस्था वन्नओ. नस्स णं गुणसिलयम्स चेतियम्स अदूरसामंते एन्थ णं महं एगे जिष्णुजाणे यावि होत्था विणट्ठदेवउले परिसडियनोरणघरे नाणाविहगुच्छगुम्मल्यावहिवच्छच्छाइए अणेगवालसयसंकणिजे याविहोत्या. तस्स णं जिनजाणम्स बहमझदेसभाए एत्य णं महंएगे भम्गक़वए याचि होस्था, नस्स णं भम्गकूवम्स अदूरसामत एत्य ण मह एग मालयाकच्छए याव होत्था, किण्हे किण्होभासे जाच रम्मे महामेहनिउरंचभूते (पत्तिए पुफिए फलिए हरियगरेरिजमाणे सिरीए अईव अईव उपसोभेमाणे चिट्ठह पा०) वहूहिं कस्बेहि य गुच्छेहि य गुम्मेहि य लयाहि य बाडीहि य (नणेहि य) कुसेहि (कविएहि पा) य खाणु(बत्न पा०)एहि य संछन्ने पलिच्छन्ने अंतो झुसिरे चाहिं गंभीरे अणेगवालसयसंकणिजे याचि होत्या।३७॥ नत्थ णं रायगिहे नगरे धणे (प्र. धणे) नाम सन्यवाहे अहढे दिने जाव विउलभत्तपाणे, तस्स णं धण्णम्स सन्थवाहम्स भहा नाम भारिया होत्था मुकुमालपाणिपाया अहीणपडिपु. गणपंचिंदियसरीरा लकवणवंजणगृणोववेया माणुम्माणप्पमाणपडिपुन्नसुजातसव्वंगसुंदरंगी ससिसोमागारा कंता पियदसणा सुरुवा करयलपरिमियतिवलियमज्झा कुंडलिहियगंडलेहा कोमुदीरयणियरपडिपुण्णसोमवयणा सिगारागारचारुवेसा जाव पडिरूवा वंझा अवियाउरी जाणुकोपरमाया यावि होत्था । ३८ा तम्स णं धण्णम्स सन्धवाहम्स पंथए नाम दासचेडे होत्था सव्वंगसुंदरंगे मंसोबचिने वालकीलावणकुसले यावि होत्या. तते णं से धण्णे सत्यवाहे रायगिहे नयरे पहूर्ण नगरनिगमसेडिसन्थवाहाणं अट्ठारसण्ह य सेणियप्पसेणीणं बहुसु कज्जेमु य कुहुंचेसु य मंतेमु य जाव चक्खुभूने यावि होन्था नियगस्सवि यणं कुहुंचस्स बहुमु य कज्जेमु जाव चक्षुभूने याचि होन्था । ३५। नन्थ णं रायगिहे नगरे विजए नामे तक्करे होत्या पावे चंडालरूवे भीमतररुदकम्मे आरुसियदिनरत्ननयणे खरफम्समहाविगयवीभत्वदाढिए असंपुडिनउट्टे उदयपइन्नलंचतमदए भमरराहुवन्ने निरणकोसे निरणुतावे दारुणे पइभए निसंसतिए (संसे पा) निराणुकंपे अहिव्व एगंतदिट्टिए खुरेव एगंतधाराए गिदेव आमिसनडिच्छे अम्गिमिव सवभक्वे जन्ममिव सव्वगाही उकंचणचणमायानि४२१ज्ञातधर्मकथांग, Bath-२ मुनि दीपरत्नसागर Page #21 -------------------------------------------------------------------------- ________________ क यडिकूडकवडसाइपओगबहुले चिरनगरविणदृदृट्टसीलायारचरिते जयपसंगी मनपसंगी भोजपसंगी मंसपसंगी दारुणे हिययदारए ( जणहियाकारए पा० ) साहसिए संधिच्छेयए उबहिए विस्संभघाती आलीयगतित्थभेयलहु हत्थसंपउने परस्स दव्वहरणमि निचं अणुबंधे तिब्बरे रायगिहस्स नगरस्स बहूणि अड्गमणाणि य दाराणि य अवदाराणि य छिंडिओ डीओ य नगरनिदमणाणि य संवट्टणाणि य निवट्टणाणि य जबवल्याणि य पाणागाराणि य वेसागाराणि य नहारद्वाणाणि य तकरद्राणाणि य तकरघराणि यसिंगाडगाणि य तियाणि य चउकाणि य चच्चराणि य नागघराणि य भूयधराणि य जक्सदेउलाणि य सभाणि य पत्राणि य पणियसालाणि य सुन्नधराणि य आभोएमाणे २ मग्गमाणे गनेसमाणे बहुजणस्स छिडेय विसमेसु य बिहुरे य बसणेसु य अभुदएस य उस्सवेसु य पसवेसु य तिहीसु य छणेस य जन्नेसु य पडवणीस य मत्तपमत्तस्स य वक्खित्तम्स य वाउलस्स य हितम् य दुक्खयम्स य विदेसत्थम्स य विष्पवसियरस य मग्गं च छिदं च विरहं च अंतरं च मग्गमाणे गवेसमाणे एवं चणं विहरति बहियाविय णं रायगिहम्स नगरस्स आरा मेसु य उज्जाणेस यवाचिपोक्खरणीदीहियागुंजालिया सरेस य सरपंतिसु य सरसरपंतियास जिष्णुजाणेसु य भग्गकृबएस् य माल्याकन्छएस य ससाणएम् य गिरिकंदरले उत्राणे (प्र णसाले) स य बहुजणस्स विदेस य जाव एवं च णं विहरति । ४०। तते णं तीसे महाए भारियाए अन्नया कयाई पुडवरत्नावरक्तकालसमयंसि कुटुंबजागरिथं जागरमाणीए अयमेयारुवे अज्झन्थिए जाव समुप्पजित्था अहं घण्णेण सत्थवाहेण सद्धि बहूणि वासाणि सहफरिसरसगंधरुवाणि माणुस्सगाई कामभोगाई पचणुभवमाणी विहरामि नो चेवणं अहं दार वा दारिगं वा पयाया (प्रः पया) मि. तं धनाओ णं ताओ अम्मयाओ जाव सुलदे णं माणुस्सए जम्मजीवियफले तासि अम्मयाणं जासि मन्ने णिगयकुच्छसंभूयानिं यणदुद्धकुइयातिं महुरसमुझावगातिं मम्मणपयंपियानिं यणमुलकक्वदेस भागं अभिसरमाणातिं मुद्याई घणयं पिर्यति ततो य कोमलकमलोवमेहिं हत्थेहिं गिव्हिऊणं उच्छंगे निवेसियाई देति समूहावए पिए सुमहुरे पुणो २ मंजुलष्पभणिते. तं अहनं अधन्ना अपुन्ना अलक्खणा ( अकयपुन्ना) एतो एगमवि न पत्ता. तं सेयं मम काई पाउप्पभाषाए रयणीए जाय जलते घण्णं सत्थवाहं आपुच्छित्ता घण्णेणं सत्थवाहेणं अच्भणन्नाया समाणी सुबद्धं विपुलं असणपाणग्वानिमसातिमं उबवडावेत्ता सुबहं पृष्फ (अन्य ) गंधमालंकारं गहाय पहूहिं मित्तनातिनियगसयणसंबंधिपरिजणमहिलाहिंसदि संपरिबुडा जाई इमाई रायगिहस्स नगरस्स चहिया णागाणि य भूयाणि य जक्खाणि य इंदाणि य खंदाणि य महाणि य सेवाणि य समणाणि य तत्थ णं बहूणं नागपडिमाण य जाव वेसमणपरिमाण य महरिहं पुष्फञ्चणियं करेता जाणुपायपडियाए एवं वइत्तए जइ णं अहं देवाणुपिया ! दारगं वा दारिगं वा पयायामि तो अहं तु जायं च दायं च भायं च अक्वयणिहिं च अणुवइदेमित्ति कट्टु उवानिय उवाइत्तए एवं संपेहेति ना कई जाव जलते जेणामेव घण्णे सत्यवाहे नेणामेव उवागच्छति त्ता एवं दासी एवं खलु अहं देवाणुपिया! तुच्भेहिं सद्धिं बहूई वासातिं जाव देति समुझावए सुमहरे पुणो २ मंजुलप्पभणिते तणं अहं अहना अपुन्ना अकयलक्खणा एनी एगमविन पत्ता. तं इच्छामि णं देवाणुप्पिया तुम्भेहिं अच्भणुन्नाना समाणी विपुलं असणं ४ जाव अणुबड्डेमि उवाइयं करेनए. नते णं घण्णे सत्यवाहे भदं भारियं एवं वदासीमंपिणं ( खलु) देवाप्पिए! एस चैव मणोरहे कहं णं तुमं दारगं वा दारियं वा पयाएजसि ? भहाए सत्थवाहीए एयमदृमणजाणति नते णं सा भद्दा सत्यवाही घण्णेणं सत्थवाहेण अग्भणुजाता समाणी हट्टजावयहियया विपुलं असणपाणखातिमसातिमं उबक्खडावेनि ता सुबद्धं पुष्पगंधवत्थमहालंकारं गेष्हति ना सयाओ गिहाओ निग्गच्छति ता रायसिहं नगरं मज्झमज्झेणं निगच्छति ना जेणेव पोक्खरिणी नेणेव उवागच्छति ता पुक्खरिणीए तीरे सुबहु पुप्फजावमद्दालंकारं ठवेड ना पुक्म्वरिणि ओगाहइ ता जलमजणं करेति जलकीडं करेति ना व्हाया कयचलिकम्मा उडपडसाडिगा जाई तत्थ उप्पलाई जाव सहस्सपत्ताई ताई गिव्हइ ना पुक्खरिणीओ पबोम्ड ता तं सुबहं पुष्पवत्थगंधम ं गेहति ना जेणामेव नागघर य जाव बेसमणघरए य तेणेव उवागच्छति ता तत्थ णं नागपडिमाण य जाय समणपडिमाण य आलोए पणामं करेड ईसिं पञ्चन्नमइ ना लोमहत्थगं परामुसह त्ता नागपडिमाओ य जाव वेसमणपडिमाओ य लोमहत्थेणं पमज्जति उद्गधाराएं अच्क्खेति त्ता पम्ह ( ल ) सुकुमालाए गंधकासाईए गायाई लहेइ ना महरिहं वत्थारुहणं च मलारुणं च गंधारहणं च चुन्नारुणं च बन्नारुणं च करेति ता जाव धूवं डहति ना जानुपायपडिया पंजलिउडा एवं बदासी-जइ णं अहं दारगं वा दारिगं वा पयायामि तो णं अहं जायं च जाव अणुवइमित्ति कट्टु उवातियं करेति ना जेणेव पोक्खरिणी तेणेव उवागच्छति त्ता विपुलं असणं ४ आसाएमाणी जाव विहरति, जिमिया जाब सुइभूया जेणेव सए गिहे तेणैत्र उद्यागया. अदुत्तरं च णं भद्दा सत्यवाही चाउदसमुद्दिपुन्नमासिणीसु विपुलं असणं ४ उक्क्खडेति त्ता बहये नागा य जाव वेसमणा य उवायमाणी जाव एवं चणं विहरति । ४१ । तते णं सा भदा सत्थवाही अन्नया कयाई केणति कालंतरेणं आवन्नसत्ता जाया यावि होत्था, तते गं तीसे भद्दाए सत्यवाहीए दोसु मासेसु वीतिकंतेसु ततिए मासे ४२२ ज्ञातधर्मकथांगं, अजय- २ मुनि दीपरत्नसागर Page #22 -------------------------------------------------------------------------- ________________ वट्टमाणे इमेयारूत्रे दोहले पाउन्भूते धन्नाओ णं ताओ अम्मयाओ जाव कयलम्वणाओ णं ताओ अम्मयाओ जाओ णं विउल असण ४ सुबह पुष्पवत्थगंधमालंकारं हाय मित्तनानिनियगसयणसंबंधिपरियण (प्र० नयर) महिलियाहि य सद्धिं संपरिवृडाओ रायगिहं नगरं मजांमज्मेणं निग्गच्छति ना जेणेव पुक्खरिणी तेणेव उवागच्छति ता पोखरिणी अगाडितिता व्हायाओ कयवलिकम्माओ सव्वालंकारविभूसियाओ विपुलं असणं ४ आसाएमाणीओ जाव पडिभुंजेमाणीओ दोहलं विर्णेति एवं संपेहेति ना का जात्र जलते जेणेव धणे सत्थवाहे तेणेव उवागच्छति ना घण्णं सत्यवाह एवं वदासी एवं खलु देवाणुपिया मम तस्स गम्भम्स जात्र विणेति तं इच्छामि णं देवाणुप्पिया तुम्भेहिं अन्भवाना समाणी जाव विहरितए, अहामुहं देवाणुप्पिया ! मा पडिबंधं करेह, तते णं सा भद्दा सत्यवाही धण्णेणं सत्यवाहेणं अम्भणुनाया समाणी हट्टतुट्टा जाव विपुलं असणं ४ जाव व्हाया जाय उपङसाङगा जेणेव नागघरते जाव धूवं दहति ना पणामं करेति ना जेणेव पोक्स्खरिणी नेणेव उवागच्छति ता तने णं ताओ मिननानिजावनगर महिलाओ महं सत्यवाहि सवालकारविभूषितं कति, तते णं सा भद्दा सत्थवाही नाहिं मिननातिनियगसयणसंबंधिपरिजणणगरमहिलियाहिं सद्धिं तं विपुलं असणं ४ जाव परिभुजमाणी य दोहलविणेति ना जामेव दिसिं पाउच्भूता तामेव दिसिं पडिगया, तते णं सा भद्दा सत्यवाही संपुनडोहला जाव तं गम्भं मुहंमुहेणं परिवहति तते णं सा भन्दा सत्यवाही णवण्ड मासाणं बहुपडिपुचाणं अट्टमाण (प्र० ) इंदियाणं सुकुमालपाणिपादं जाब दारगं पयाया. तते णं तम्स दारगस्स अम्मापियगे पढमे दिवसे जानकम्मं करेंति ना तहेव जाव विपुलं असणं ४ उवक्वडावेति ना तव मित्तनातिः भोयावेत्ता अयमेयारूवं गोनं गुणनिप्फन नामधेज करेंति जम्हा णं अम्हं इमे दारए बहूणं नागपडिमाण य जाव वेसमणपडिमाण य उवाइयदे णं तं होउ णं अहं इमे दारए देवदिन्ननामेणं, तते णं तस्स दाग्गस्स अम्मापियगे नामधिजं करेंति देवदिन्नेति तते णं तस्स दाग्गम्स अम्मापियगे जायं च दायं च भायं च अक्वयनिहिं च अणुवर्हिति । ४२ । तते गं से पंथए दासचेडए देवदिनस्स बालग्गाही जाए. देवदिन्नं दाग्यं कडीए गेव्हति ता बहुहिं डिंभएहि य डिंभगाहि य दारएहि य दारियाहि य (· कुमारेहि य) कुमारियाहि यसद्धिं संपरिबुडे (अभिरममाणे) अभिरमति तते णं सा भहा सत्यवाही अन्नया कयाई देवदिन्नं दाग्यं व्हायं कयबलिकम्मं कयकोउयमंगलपायच्छित्तं सव्वा लंकारभूसियं करेति पंथयस्स दासचेडयम्स हत्थयंसि दलयति नते णं से पंचए दासचंडए महाए सत्यवाहीए हत्याओ देवदिन्नं दारणं कडिए गिण्डति त्ता सयातो गिहाओ पडिनिक्खमति ता बहूहिं डिंभएहि य डिंभियाहि य जाव कुमारियाहि य सद्धिं संपरिवुडे जेणेव रायमग्गे तेणेव उवागच्छ ता देवदिन्नं दारणं एगने ठावेति ना बहूहिं डिंभएहि य जाव कुमारियाहि यसद्धिं संपरिवुडे पमत्ते यावि होत्या. इमे य णं विजए नकरे रायगिहस्स नगरस्स बहूणि बाराणि य अवदाराणि य नहेब जाव आभोएमाणे मग्गेमाणे गवेसेमाणे जेणेव देवदिन्ने दारए तेणेव उवागच्छ ता देवदिन्नं दारगं सव्वालंकारविभूसिय पासति ना देवदिन्नम्स दारगम्स आभरणालंकारेसु मुच्छिए गढिए गिद्धे अज्झोववन्ने पंथयं दासचेडं मत्तं पासति त्ता दिसालोयं करेति ता देवदिन्नं दारगं गेण्डति ना कक्खसि अलियावेति ता उत्तरिणं पिहड़ ना सिग्धं तुरियं चवलं चेतियं रायगिहस्स नगरस्स अवदारणं निम्गच्छति ता जेणेव जिष्णुजाणे जेणेव भग्गकूवए तेणेव उवागच्छति ना देवदिन्नं दाग्यं जीवियाओ ववरांवेति ता आभरणालंकारं गेण्डति ना देवदिन्नस्स दारगस्स सरीरगं निप्पाण निबे जीवयविप्पजढं भग्गकूवए पक्खिवति त्ता जेणेव मालुयाकच्छए तेणेव उवागच्छति ना माझ्याकच्छयं अणुपविसति ता निचले निष्फंदे तुसिणीए दिवसे खि (प्र० ख ) वेमाणे चिति । ४३ । तते गं से पंथए दासचेडे तओ मुहुत्तंतरस्स जेणेव देवदिन्ने दारए उत्रिए नेणेव उवागच्छति ना देवदिन्नं दारणं तंसि ठाणंसि अपासमाणे रोयमाणे कंदमाणे विलवमाणे देवदिन्नदारगस्स सव्वतो समंता मग्गणगवेसणं करेइ ता देवदिन्नस्स दारगस्स कन्थडे सुतिं वा खुतिं वा पउत्तिं वा अलभमाणे जेणेव सए गिहे जेणेव घण्णे सत्थवाहे तेणेव उवागच्छति त्ता धणं सत्थवाहं एवं वदासी एवं खलु सामी भद्दा सत्थवाही देवदिन्नं दाग्यं व्हायं जाव मम इत्यंसि दलयति तते णं अहं देवदिन्नं दारयं कडीए गिण्हामि त्ता जाव गणगणं करोमि तं न जति णं सामी! देवदिन्ने दारए केणइ (प्र० णीइए वा ) हते वा अवहिए वा अवक्खित्ते वा पायवडिए घण्णस्स सत्थवाहस्स एतमहं निवेदेति, तते णं से धणे सत्यवाहे पंथयदासचेडयस्स एतमहं सोचा णिसम्म तेण य महया पुत्तसोएणाभिभूते समाणे परसुणियत्नेव चंपगपायवे धसत्ति धरणीयलंसि सव्वंगेहिं सन्निवइए, तते णं से धण्णे सत्थवाहे ततो मुहुत्तंतरस्स आसत्थे प (कि) च्छागयपाणे देवदिन्नस्स दारगस्स सव्वतो समंता मग्गणगवेसणं करेति देवदिन्नस्स दारगस्स कत्थइ सुई वा खुई वा पउत्तिं वा अलभमाणे जेणेव सए गिहे तेणेव उवागच्छइ त्ता महत्थं पाहुडं गेण्हति त्ता जेणेव नगरगुत्तिया तेणेव उवागच्छति त्ता तं महत्थं पाहुडं उवणेति ता एवं क्यासी एवं खलु देवाणुप्पिया! मम पुत्ते भद्दाए भारियाए अत्तए देवदिन्ने नाम दारए इट्ठे जाव उंबरपुप्फंपिव दुलहे सबणयाए किमंग पुण पासणयाए ?, तते णं सा भद्दा देवदिन्नं हायं सब्बालंकारविभूसियं पंथगस्स हत्ये ४२३ज्ञातधर्मकथांगं, असय २ मुनि दीपरत्नसागर Page #23 -------------------------------------------------------------------------- ________________ बलानि जाव पायवडिए त मम निवेदेति. तं इच्छामि णं देवाणुप्पिया ! देवदिन्नदारगम्स सव्वओ समंता मग्गणगवेसणं काउं( म० कयं)। तए णं ते नगरगोत्तिया धण्णेणं सत्थवाहेणं एवं वृना समाणा सन्नदवदवम्मियकवया उप्पीलियसगसणवदिया जाव गहियाउहपहरणा धपणेणं सत्यवाहेणं सद्धिं गयगिहस्स नगरस्स बहूणि अतिगमणाणि य जाव पवासु य मग्गणगवेसणं कमाणा रायगिहाओ नगगओ पडिनिक्वमति ना जेणेच जिण्णुजाणे जेणेव भग्गकूबए तेणेव उबागच्छति त्ता देवदिन्नस्स दारगम्स सरीरगं निप्पाणं निचेट्ट जीव (प० जीविय प० जाव) विप्पजढं पासंति ना हा हा अहो अकलमितिकट्टु देवदिन्नं दारगं भग्गकुवाओ उत्नाति ना धण्णम्स सस्थवाहम्स हत्थेणं दलयंति। ४४ । नते णं ते नगरगुनिया विजयम्स नकरस्स पयमगमणगन्छमाणा जेणेच मालयाकच्छए नेणेव उबागच्छंति त्ता मालयाकच्छयं अणपविसंति ना विजयं तकरं ससक्वं सहोढं सगेवेज जीवग्गाह गिरोहंति ना अट्ठिमुहिजाणुकोप्परपहारसंभगमहियगनं करेंनि ता अवउडाबन्धणं करति त्ता देवदिन्नगरस दारगस्स आभरणं गण्हंति ना विजयस्स नकरस्स गीवाए बंधति ना मालु. याकच्छगाओ पडिनिस्वमंनि ना जेणेव रायगिहे नगरे नेणेव उवागच्छति ता रायगिहं नगरं अणुपविसंति ना रायगिह नगरे सिंघाडगतियचउक्कचचरमहापहपहेसु कसप्पहारे य लयप्पहारे य छिवापहारे य निवाएमाणा द्रारं च धुलिं च कयवरं च उवरि पक्किरमाणा २ महया २ सडेणं उग्घोसेमाणा एवं वदंति- एस देवाणुप्पिया ! विजए नामं तकरे जाव गिद्धे चित्र आमिसभकवी बालघायए बालमागा, तं नो ग्बल देवाणुप्पिया! एयस्स केति (-राया वा रायपुत्ने वा) गयमचे वा अवरज्झति एत्थडे (जन्नस्थ पा०) अपणो सयाति कम्माई अबरांतित्तिकटटु जेणामेव चाग्गसाला नेणामेव उवागच्छति त्ता हडिबंधणं करेंति ना भत्तपाणनिगेहं कति ता तिसंझं कसप्पहारे य जाब निवाएमाणा विहरति, नते णं से धणे सन्थवाहे मित्ननातिनियगसयणसंबंधिपरियणेणं सदि रोयमाणे जाव बिलवमाणे देवदिन्नस्स दारगस्स सरीरस्स महया इइढीसक्कारसमुदएणं निहरण कति ना बहूई लोतियाति मयगकिमाई करेंनि ना केणइ कालंतरेणं अवगयसोए जाए याचि होत्था ।४५ा तते णं से धण्णे सत्यवाहे अन्नया कयाई लहूसयंसि गयावराहसि संपलत्ते जाए याबि होत्या, तते ण ने नगरगुत्तिया धणं सन्यवाहं गेहंति ना जेणेब चारगे तेणेव उवागच्छंति त्ता चारगं अणुपवेसंति त्ता विजएणं तकरणं सद्धिं एगयओ हडिबंधणं करेंति, तते णं सा भरा भारिया काई जाव जलंते विपुलं असणं ४ उवम्बईनि ना भोयणपिडयं (ए पा०)क(भ पा०)रेति त्ता भोयणाइं पक्विवति लंछियमुद्दियं करेइ ना एगं व सुरभिवारिपडिपुन्नं दगवारयं करेति त्ता पंथयं दासचेडं सहावेति ना एवं वदासी-गच्छ णं तुम देवाणुप्पिया ! इमं विपुलं असणं ४ गहाय चारगसान्याए धण्णस्स सत्थवाहस्स उवणहि, तते णं से पथए भहाए सस्थवाहीए एवं बुत्ते समाणे हडतुडे नं भोयणपिड्यं नं च मुरभिवरवारिपडिपुन्नं दगवारयं गेण्हति त्ता सयाओ गिहाओ पडिनिक्खमनि त्ता रायगिहे नगरे मामझणं जेणेव चारगसाला जेणेव धन्ने सत्यवाहे तेणेव उवागच्छति ता भोयणपिडयं ठावेति ता उलंछति त्ता भायणाइं गेहति ना भायणाई धावेति ना हत्थसोयं वलयनि ना धणं सत्यवाहं नेणं विपुलेणं असणः ४ परिवेसति, तते णं से विजए तकरे धणं सत्यवाहं एवं वदासी-तुमण्णं देवाणुप्पिया! मम एयाओ विपुलानो असण४ संविभागं करहि, तते णं से घण्णे सत्यवाह विजयं नक्कर एवं वदासी-अवि याइं अहं विजया ! एयं विपुलं असणं ४ कायाणं वा सुणगाणं वा दलाएजा उकुरुडियाए वा णं छड्डेजा नो चेव णं तव पुत्तघायगस्स पुत्तमारगस्स अरिस्स वेरि. यस्स पडिणीयस्स पञ्चामित्तस्स एनो विपुलाओ असण०४ संविभागं करेजामि, तते णं से धण्ण सत्यवाहे तं विपुलं असणं ४ आहारति त्ता तं पंधयं पडिविसजेति, तते णं से पंथए दासचेडे तं भोयणपिडगं गिण्हति त्ता जामेव दिसि पाउम्भूते तामेव दिसि पडिगए, तते णं तस्स धण्णस्स सस्थवाहस्स तं विपुलं असणं ४ आहारियस्स समाणस्स उचारपासवणे णं उचाहित्था,तते णं सधण्ण सत्यवाह विजयं तकर एवं वदासी-एहिताव विजया ! एगंतमवकमामा जणं अहं उच्चारपासवर्ण परिट्ठयमितते से विजए तकरे घण्णं सत्यवाहं एवं वयासी-तुभं देवाणुप्पिया : विपुलं असणं ४ आहारियस्स अस्थि उचारे वा पासवणे वा ममनं देवाणुप्पिया इमेहिं बहुहि कसप्पहारेहि य जाब लयापहारेहि य तण्हाए य छुहाए य परम्भवमाणस्स णस्थि केई उच्चारे वा पासवणे वा तं छंदेणं तुमं देवाणुप्पिया ! एगते अवकमित्ता उच्चारपासवर्ण परिवेति, नते णं से धणे सत्यवाहे विजएणं तकरणं एवं वृत्ते समाणे तुसिणीए संचिट्ठति, तते णं से धण्णे सत्यवाहे मुहुतंतरस्स बलियतरागं उच्चारपासवणेणं उच्चाहिजमाण विजयं तकरं एवं वदासी-एहि ताव विजया, जाव अवकमामो, तते णं से विजए धणं सत्यवाहं एवं वदासी-जइ णं तुम देवाणपिया! ततो विपुलाओ असण०४ संविभागं करसि ततोऽहं तुमहिं सद्धि गंतं अवकमामि. तते एवं वदासी-अहन्न तुम्भं ततो विपुल्याओ असण०४ संविभागं करिस्सामि, तते णं से विजए धण्णस्स सत्यवाहस्स एयम? पडिसुणेति, तते णं से विजए धणेणं सद्धि एगंते अबक्कमेति उच्चारपासवणं परिहवेति आयंते चोक्से परमसुइभूए तमेव ठाणं उवसंकमित्ताणं विहरति, तते णं सा भद्दा कडं जाव जलते विपुलं असणं ४ जाव परिवेसेति, नते णं से धणे सत्यवाहे विजयस्स तकरस्स ततो विपुलाओ असण०४ संविभागं करेति, तते णं से धण्णे सत्यवाहे पंथयं दासचेडं विसज्नेति, तते णं से पंथए भोयणपिडयं गहाय चारगाओ (१०६) ४२४ ज्ञानधर्मकांगं, असार मुनि दीपरत्नसागर Page #24 -------------------------------------------------------------------------- ________________ पडिनिकायमतिता रायगिह नगरं मन्नसन्झेणं जेणेव सए गेहे जेणेव भद्दा भारिया नेणेव उवागच्छद त्ता भई सत्यवाहिणिं एवं पयासी एवं खलु देवाणुप्पिए ! घण्णे सत्यवाहे तामकहेच पुनघायगस्स जाव पञ्चामित्तस्स ताओ विपुलाओ असण-४संविभाग करेनि । ४६। नते सा भद्दा सत्यवाही पंथयम्स दासचेडयरस अंतिए एयमटुं सोचा आसुरुत्ता रुद्वा जाब मिसिमिसेमाणा घण्णस्स सत्यवाहस्स पोसमावजति.ततोणं से धपणे सत्यवाहे अन्नया क अध्याण मोयावेति ता चारगसालाओ पडिनिक्समलिना जेणेब अलंकारियसभा नेणेव उवागच्छति ता अलंकारियकम्मं करेति (म० करावेइ) ना जेणेव पुरवरिणी तेणेव उवाग छति ता अह (भ. अहाकय) धोयमट्टियं गेहनि पोक्खरिणी ओगाहति ना जलमजणं करेति ता पहाए कयबलिकम्म जाच गयगिह नगरं अणुपविसति गयगिहनगरम्स मजामझेणं जेणेव सए गिडे नेणेव पधारेत्य गमणाए, तते ण त धणं सन्यवाहं एजमाणं पासित्ता रायगिह नगरे बहवे नियगसेट्टिसत्यवाहपभितओ आदनि परिजाणंति सकारैति सम्मागति अग्भुट्टति सरीरकुसलं पुच्छति.नते णं से घपण जणेव सए गिहे नेणेव उवागच्छति त्ता जाविय से तन्थ बाहिग्यिा परिसा भवति २०-दासानि वा पेस्साति वा भियगाइ वा भाइदगाइ वा सेवि य णं धणं सन्धवाहं एजंन पासति त्ता पायवडियाए खेमकुसलं पुच्छति, जावि य से नन्थ अभंतरिया परिसा भवति नं०-मायाइ वा पियाइ वा भायाति वा भगिणीति वा सावि य णं घण्ण सन्धवाहं एजमाणं पासनित्ता आसणाओ अभुट्टेति ना कंठाकंठिय अवयासिय चाहप्पमाक्रवणं करेति. तते णं से धणे सत्यवाहे जणच भहा भारिया तेणेच उबागच्छति. तते णं सा भहा धणं सन्यवाहं एजमाणं पासनि पासित्ता णी आढाति नो परियाणाति अणाढायमाणी अपरिजाणमाणी सन्यवाहे भह भारियं एवं बदासी-किसं तुम्भं देवाणुष्पिाए न तुट्टी वा न हरिस वा नाणंदे वा जं मए सएणं अत्थसारेणं रायकजातो अप्पाणं विमोतिए?, तते णं सा भहा धणं सत्यवाह एवं वदासी- कहन्न देवाणुप्पिया ! मम नुट्टी वा जाव आणंदे वा भविस्सनि? जेणं तुम मम पुत्तघायगम्स जाव पचामित्तस्स ततो विपुलातो असण०४ संविभागं करेसि, तते णं से धण्णे भह एवं वदासी-नो खल देवाणुप्पिए ' धम्मोनि वा नबोनि वा कयपडिकइया वा लोगजत्नाति वा नायएति वा घाडिएति वा सहाएति वा सुहिति वा ततो विपुलातो असण. आगे कए नन्नन्ध सरीरचिताए, नने णं साभहा धणेणं सत्यवाहेणं एवं वृत्ता समाणी हट्ट जाव आसणातो अभट्टेति कंठाकंठिं अवयासेति खेमकसलं पुच्छति त्ता ण्हाया जावं पायच्छिना विपुलानि भोगभोगाइ भुजमाणी विहरति. तते णं से विजए तकरे चाग्गसालाए तेहिं बंधेहि बहेहिं कसप्पहारेहि य जाव तण्डाए य छुहाए य परम्भवमाणे कालमासे कालं किंचा नरएम नेग्इयत्नाए उबवने से तत्थ नेरइए जाने काले कालोभासे जाव वयणं पचणुभवमाण विहरड, सेणं ततो उबट्टित्ता अणादीयं अणवदग्गं दीहमदं चाउरंतसंसारकंतारं अणपग्यिहिम्सति, एवामेव जंच ! जे णं अम्हं निरगंथो वा निग्गंधी वा आयग्यि उवज्झायाणं अंनिए मुंडे भवित्ता आगाराओ अणगारियं पव्वतिए समाणे विपुलमणिमुत्तियधणकणगरयणसारेणं लभति सेविय एवं चेव । ४७। नेणं कालेणं धम्मघोसा नामं घेरा भगवंतो जातिसंपन्ना जाव पृवाणुपुबि चरमाणा जाव जेणेव गयगिहे नगरे जेणेच गुणसिलए चेतिए जाव अहापडिरुवं उम्गहं उम्गिहिना संजमेणं नवसा अप्पार्ण भाषमाणा विहगंति. परिसा निग्गया धम्मो कहिओ. तते णं तस्स धण्णस्स सत्थवाहस्स रएतमह्रसाचा णिसम्म इमनारूव अज्झन्धितेजाव समपन्जित्था-एवं ग्बल भगवंता जानिसंपन्ना इहमागया इह संपत्ता इच्छामिण धर भगवंत वदामि नम सामि हाने जाव सुद्धप्पावेसाति मङ्गडाई बधाई पवरपरिहिए पायविहारचारेणं जेणेव गुणसिले चेनिए जेणेव अंग भगवंना नेणेव उवागच्छति त्ता वंदति नमसति । तते णं थेरा धण्णम्स विचिनं धम्ममातिवंति, तने णं से धण्ण सत्यवाहे धम्म सोचा एवं वदासी-सदहामि णं भंते! निग्गंथं पारयणं जाव बहूणि वासाणि सामन्नपरियागं पाउणित्ता भत्तं पञ्चक्यानि ता मामियाए सलेहणाए मद्धि भनाई अणमणाए छेदेइ ना कालमासे कालं किच्चा मोहम्मे कप्पे देवनाए उववन्ने. नत्थ णं अत्धेगनियाणं देवाणं चत्तारि पलिओवमाई ठिती पन्नना. तत्थ णं धण्णस्स देवस्स चनारि पलिओवमाई ठिती पण्णत्ता, से णं धण्णे देवे ताओ देवलोयाओ आउक्वएणं ठितीक्वएणं भवस्वएणं अणंतरं चयं चइता महाविदेहे बासे सिज्झिहिति जाव सव्वदुक्खाणमंनं करेहिनि । ४८। जहा णं जंचू ! धण्णेणं सत्थवाहेणं नो धम्मोत्ति वा जाव विजयस्स तक्करस्म ततो विपुलाओ असण०४ संविभागे कए वा जाव पवतिए समाणे ववगयण्हाणम्महणपुष्पगंधमलालंकारविभसे इमस्स ओरालियसरीरस्स नो बन्नहेउं वा रूवहउँ वा विसयहेउ वा असणं ४ आहारमाहारति नन्नत्थ णाणदंसणचरित्ताणं वह्णयाए से णं इहलोए चेव चहणं समणाणं समणीणं सावगाण य साविगाण य अचणिज्जे जाव पजुवासणिजे भवति परलोएऽवि य णं नो बहृणि हत्यच्छेयणाणि य कन्नच्छेयणाणि य नासाछेयणाणि य एवं हिययउप्पाडणाणि य वसणुप्पाडणाणि य उगवणाणि य पाविहिनि ४२५ ज्ञानधर्मकथांग, and/ -२ मुनि दीपरत्नसागर Page #25 -------------------------------------------------------------------------- ________________ अणातीयं च अणवदम्गं दीह जाव वीतिवतिम्सति जहा व से धणे मत्यवाहे। एवं खल जंब ! समणेणं जाव दोच्चस्स नायज्मयणस्स अयमट्टे पपणनेत्तियेमि । ४९॥ इति संघाडगन्मयणं २॥ जति णं भंते ! समणेणं भगवया महावीरणं दोबस्स अज्मयणम्म णायाधम्मकहाणं अयमढे पं० नइअस्स अज्झयणस्स के अट्टे पं..एवं ग्बल जंच ! नेणं कालेणं. चंपा नामं नयरी होत्था वनओ. नीसे णं चपाए नयरीए बहिया उत्तरपुरच्छिमे दिसीभाए सुभूमिभाए नाम उजाणे होत्या सव्वोउय० सुरम्मे नंदणवणे इव मुहमुभिसीयलच्छायाए समणुषवे, नम्स णं सुभूमिभागम्स उजाणस्स उत्तरओएगदेसंमि मालयाकच्छए वमओ. नत्य ण एगा वणमऊग दो पुढे परियागते पिठंडीपंदुरे (पा पंडर) निव्वण निम्यहए भिन्नमुट्टिप्पमाणे मऊ अंडए पसबनि ना सएणं पक्ववागणं सारस्वमाणी संगोवेमाणी संविद्रुमाणी विहरति. तत्य णं चंपाए नयरीए वे सन्थवाइदाग्गा पग्विसंति न०-जिणदनपुने य सागरदनपुने य. सहजायया सहवढियया सहपंसुकीलियया महदारदरिसी अन्नमन्त्रमणुरत्तया अन्नमन्नमणुव्वयया अन्नमन्नन्छंदाणवत्तया अन्नमन्नहियतिच्छियकाग्या अन्नमन्नेसु गिहेसु किच्चाई करणजाई पञ्चणुभवमाणा विहरन्ति । ५०। नते णं नेसि मत्थवाहदाग्गाणं अन्नया कयाई प्रगतओ महियाण समबागयाण सन्निमन्नाणं सन्निविडाणं इमेयारूवे मिहो कहासमूहलावे समुप्पज्जित्था-जन्नं देवाणुप्पिया ! अम्हं सुहं वा दुवं वा पवजा वा विदेसगमणं वा समुप्पजति तन्नं अम्हेहिं एगयओ समेचा (संहिच पा०) णिन्थग्यिवंतिकटु अन्नमन्नमयारुवं संगारं पडिसुणेति ना सकम्मसंपउना जाया यावि होत्था ।५१। तत्थ णं चंपाए नयरीए देवदत्ता नामं गणिया परिवसइ अड्ढा जाव भनपाणा चउसट्टिकलापंडिया चउसट्टिगणियागुणोववेया अउणनीसं विसेसे रममाणी एकवीसरतिगुणप्पहाणा बत्तीसपुरिसोवयाग्कुसला णवंगसुनपडिबोहिया अट्ठारसदसीभासाविमारया सिंगागगारचारवेसा संगयगयहसिया (सुंदरथणजघणवयणनयणआवण्णरूवजावणविलासकलिया पा) ऊसियझया सहस्सलमा विदिन्ननचामग्वालवियणिया कभीम्हप्पयाया यावि होन्था चहूणं गणियामहम्माणं आहेवचं जाव विहनि, नने णं नेमि सत्यवाहदाग्गाणं अन्नया कदाई पवा(प.पञ्चा)वरणहकालममयंसि जिमियभुनुत्तरागयाणं ममाणाणं आयन्ताणं चोक्खाणं परमसुतिभूयाणं मुहामणवग्गयाणं इमेयारूवे मिहोकहासमुहाचे समुप्पज्जित्था, तं मेयं खलु अम्हं देवाणुप्पिया! काई जाव जलते विपुलं असणं ४ उबवडावेत्ता नं विपुलं असणं ४ धूवपुष्फगंधवत्थं गहाय देवदत्ताए गणियाए सद्धिं सुभूमिभागस्स उजाणस्स उजाणसिरि पञ्चणुभवमाणाणं विहरित्तएतिकटु अन्नमन्नम्म एयमढे पडिमुणेति ना काई पाउभूए कोडुबियपुरिसे सहाति ता एवं वदामी-गच्छह णं देवाणुप्पिया ! विपुलं असणं ४ उवक्वडेह नातं विपूलं असणं ४ धूवपुष्पं गहाय जेणेव मुभिभागे उजाणे जेणेव णंदापक्वरिणी नेणामेव उवागच्छह त्ता नंदापुक्वारणीतो अदूरसामंत धूणामंडवं आहणहत्ता आसित्तसम्मजितावलि अम्हं पडिवालेमाणा २ चिट्ठह जाव चिट्टति. तए णं मत्थवाहदारगा दोचंपि कोइंबियपुरिसे सहावेंति ना एवं वदासी-खिप्पामेव लहुकरणजुनजोतियं (एहिं पा०) समखुम्बालिहाणं ममलिहियतिक्वग्गसिंगएहि (जंबूणयमयकलावजुत्नपइविसिट्टएहिं पा०) श्ययामयघंटसुत्तरज्जुपवरकंचणग्बचियणत्यपग्गहोचग्गहितेहिं नीलप्पलकयामेलएहिं पवरगोणजुवाण,हिं नाणामणिस्यणकंचणघंटियाजालपरिश्वित्तं पवरलक्खणोववेयं (सुजातजुगजुत्तउजुगपसत्थमुविरदयनिम्मियं पा०) जुत्तमेव पवहणं उवणेह, नेऽवि नहेव उवणेति, तने णं ते सत्यबाहदारगा व्हाया जाब सरीरा पवर्ण दुरूहंति ना जेणेव देवदत्ताए गणियाए गिह तेणेव उवागच्छंति त्ता पवणानो पचोरुहंति ना देवदत्ताए गणियाए गिह अणुपविसेंति, तते गं सा देवदत्ता गणिया सत्यवाहदारए एजमाणे पासति ना हट्ट आसणाओ अन्भुट्टेति त्ता सनट्ठ पदाति अणुगच्छति ता ते सत्यवाहदारए एवं वदासी-संदिसंतु णं देवाणुप्पिया! किमिहागमणप्पतोयणं ?. तते णं ते सत्थवाहदारगा देवदत्तं गणियं एवं वदासी-इच्छामोणं देवाणुप्पिए ! तुम्हेहि सद्धि मुभूमिभागस्स उजाणस्स उज्जाणसिरिं पञ्चणुभवमाणा विहIRI रित्तए, तते णं सा देवदत्ता तेसि सत्यवाहदारगाण एतमढे पडिसुति त्ता व्हाया कयकिचा किं ते पवर जाब सिरिसमाणवेसा जेणेव सत्यवाहदारगा तेणेव समा(प० उवा)गया, तते गं ते सत्यवाहदारगा देवदत्ताए गणियाए सद्धि जाणं दुरुहंति ना चंपाए नयरीए मज्झमझेणं जेणेच सुभूमिभागे उजाणे जणेव नंदापुक्खरिणी तेणेव उवागच्छंति ना परहणातो पचोरुहंति ना नंदापोक्खरिणी ओगाहिंति ना जलमजणं करेंति जलकीड करेंति बहाया देवदत्ताए सद्धि पचत्तरंति जेणेब थूणामंडवे तेणेव उवागच्छंति त्ता धूणामंडवं अणुपविसंति ता सव्वालंकारविभूसिया आसत्था वीमत्था सुहासणवरगया देवदत्ताए सद्धिं तं विपुलं असणं ४ धूवपुष्पगंधवत्थं आसाएमाणा वीसाएमाणा परिभुजेमाणा एवं च णं विहरंति, जिमियभुत्तुत्तरागयाविय णं समाणा देवदत्ताए सदि विपुलाति माणुस्सगाई कामभोगाई भुंजमाणा विहरति।५२। नते णं ते मत्यवाहदारगा पुवावर (प० पच्च०)हकालसमयसि देवदत्ताए गणियाए सद्धिं थूणामंडवाओ पडिनिक्खमंति ना हत्थसंगेडीए सुभूमिभागे बहसु आलीघरगसु य कयलीघरेसु य लयाघरएमु य अच्छणघरएमु य पेच्छणघरएस य ४२६ ज्ञातधर्मकांगं, अभय-३ मुनि दीपरतसागर Page #26 -------------------------------------------------------------------------- ________________ पमाहणघरएमु य मोहणघगएम य मालघरएम य जालघरएमु य कुमुमघरएम (जाव पा०) उन्नाणमिरि परचणुभवमाणा विहरति । ५३। नते णं ने मत्थवाहदाग्या जेणेव से मालयाकबहा नेणेव पहारेत्य गमणाए, नते मा वणमऊरी ने मन्यवाहदारए एजमाणे पामति ना भीया तत्था० महया २ महण ककाग्वं विणिम्मुयमाणी२मालयान निक्वमनि ना एगंसि सम्वमा(प. डाव्यमि ठिच्चा ने मन्यवाहदारए माल्याकच्छयं च अणिमिसाए दिट्ठीए पेहमाणी २ चिट्टनि. तते णं ने सत्यवाहदारगा अण्णमन्नं महाति ला एवं वदामी-जहा(ओ) ण देवाणुप्पिया ! एमा वणमऊरी अम्हे एजमाणा पामिना भीता तत्या तसिया उबिग्गा पलाया महना २ सडेणं जाव अम्हे माल्याकच्छयं च पेच्छमाणी २ चिट्ठति ने भवियवमेन्य कारणेणंतिकदद मालुयाकच्छय अंतो अणुपविसंति ता तत्थ णं दो पुढे परियागये जाव पामित्ता अन्नम महानि ना एवं बदामी-सेयं खलु देवा प्पिया ! अम्हं इमे वणमऊरीअंडए माणं जाइमंनाणं कुकुडियाणं अंडएमु अ पक्वियावेत्तए, तते णं ताओ जातिमन्नाओ कुकड़ियाओ ताए अंडए सए य अंडए सएणं पक्वबाएणं मारकरमाणीओ संगोवेमाणीओ विहरिस्मंनि. तने णं अम्ह एत्यं दो कीलावणगा मऊरपोयगा भविस्मंतित्तिकदर अनमन्त्रम्म एतमढें पडिमुणेति ता मए गए दासचेडे महानि ना एवं वदामी-गच्छह णं तुम्भे देवाणुप्पिया ! इमे अंडए गहाय मगाणं जाइमनाणं कुकडीणं अंडएसु पक्खिवह जाब नेवि पक्विनि, नते णं ने मत्थवाहदाग्गा देवदनाए गणियाए मयि मुभूमिभागम्म उजाणम्म उजाणमिरि पचणभवमाणा विहारत्ता नमव जाणं दुरूदा ममाणा जेणेव चंपानयरी जणव दबदत्ताए गणियाए गिह नणव उवागच्छति देवदत्ताए गिह अणुपविमंनि देवदनाए गणियाए विपुलं जीवियाग्हिं पीइदाणं दलयंनि त्ता मक्काति ना मम्माणेनि ना देवदनाए गिहानो पडिनिकम्बमति ना जेणेव मयाई २ गिहाई तेणेव उवागाछंति ना सकम्ममंपउना जाया यावि होत्था ।५४ानने णं जे से सागरदनपने मत्थवाहदारए मे णं काई जाव जलंने जेणेव मे वणमऊगअंडा नेणेव उवागच्छति ता तंसि मऊरीअंडयंसि मंकित कंग्विते चिनिगिच्छाममावले भेयसमावन्ने कलमममावसे किन्नं ममं एत्यं किटावणमऊरीपोयए भविम्मति उदाहु णो भविस्मइनिकटु नं मउरीअंडयं अभिस्वर्ण २ उव्वनति परियनत्ति आमाति मंसारेति चालेति फंदेड घट्टेति खोभेति अभिरवण २ कनमन्त्रंसिटिट्टियावेनि, नते ण मे मऊगअंडए अभिक्वर्ण २उ जाव टिट्टियाबिजमाण पाञ्चड जात यावि होत्या. नते णं से मागग्दत्तपुत्ते मत्यवाहदागए अन्नया कयाई जेणव मे मऊर अंडए नेणेव उवागच्छति ना त मऊगअंडयं पोचड़मेव पासति ता अहोणं मम एम कीनावणए मऊगपोयए ण जाएत्तिकट्टु ओहनमण जाब झियायनि. एवामेव ममणाउसो! जो अम्हं निग्गंथो वा निग्गंधी वा आयरियउवझायाणं अंतिए पबतिए समाण पंचमहब्बासु छजीवनिकाए निग्गथे पारयणे मंकिते जाव कलमसमावझे से णं इहभवे व बहूणं समणाणं बहूणं ममणीणं मावगाणं माविगाणं हीलणिज्जे निंदणिजे विमणिजे गम्हणिजे परिभवणिज्जे परलोएऽविय णं आगच्छति बहूणि दंडणाणि य जाच अणुपग्यिथए ।५५। नते णं से जिणदत्तपुने जेणेव से मऊरीअंडए नेणेव उवागच्छति ना मि मउगअंडयंमि निम्मंकितेक मुवनए णं मम एत्य कीलावणए मऊरीपोयए भविस्मतीतिकटु नं मउगअंडयं अभिक्खणं रनो उब्वनेति जाव नो टिट्टियावति, तते णं से मउरीअंडए अणुव्वनिजमाणे जाव अटिट्टियाविजमाणे तेणं कान्द्रेणं उम्भिन्ने मऊरिपोयए एत्थ जाते. तते णं से जिणदत्तपुत्ते तं मऊरपोययं पासति त्ता हट्टतुट्टे मऊरपोसए सहावेति ना एवं वदासी-तुम्भे ण देवाणप्पिया! इमं मऊरपोययं बहहिं मऊम्पोसणपाउग्गेहि दव्वेहि अणुपुवेणं मारक्षमाणा संगोवेमाणा संवड्ढेह नाडगं च सिक्वावेह,तते णं ते मऊरपोसगा जिणदत्तस्म पुत्तस्स एतमढे पडिसुणेति नातं मउरपोययं गेहति जेणेव सए गिहे नेणेव उवागच्छति नातं मयुरपोयगं जाव नवा पोयए उम्मुक्कबालभावे विन्ना(प्र० न्न)य जोव्वणग लक्वणवंजण माणुम्माणप्पमाणपडिपुनः पक्खपेहुणकलावे विचित्तपिच्छे सनचंदए नीलकंठए नचणसीलए एगाए चप्पुडियाए कयाए समाणीए अणेगानि नाङगसयाति केकारव(प्र० केयाइग) सयाणि य करेमाणे विहरति, तते णं ते मऊरपोसगा तं मऊरपोयगं उम्मुक जाव करेमाणं पासित्ता मऊरपोयगं गेण्हति त्ता जिणदत्तस्स पुत्तस्म उवणेति, तते णं से जिणदत्तपत्ते सन्स्थवाहदारए मऊरपोयगं उम्मुक्क जाव करमाणं पासित्ता हट्टतुट्टे नसि विपुलं जीवियारिहं पीतिदाणं जाव पडिविसजेड, ताणं से मऊरपोतए जिणदत्तपत्तेणं एगाए चप्पडियाए कयाए समाणीए णंगोलाभंगमिगधरे यावंगे गिण्हा अवयारियपइनपक्व उकिबत्तचंदकातियकलाये केकाइयसयाणि विमुच्चमाणे णच्चइ, तते णं से जिणदत्तपुत्ते तेणं मऊरपोयएणं चंपाए नयरीए सिंघाडग जाब पहेसु सनिएहि य माहस्सिाहि य सयसाहस्सिएहि य पणिएहि य जयं करेमाणे विहरति, एवामेव समणाउसो ! जो अम्हं निग्गंथो वा निम्गंधी वा पवतिए समाणे पंचसु महत्वएसु छसु जीवनिकापसु निग्गंथे पावयणे निस्संकिते निकंखिए निचितिगिच्छे से णं इहभवे चेव बहूर्ण समणाणं समणीणं जाव वीतिवतिस्सति। एवं खलु जंबू ! समणेणं णायाणं तबस्स अझयणस्स अयमट्टे पत्रनेत्तिबेमि । ५६॥ इति अण्ड. ४२७ ज्ञानधर्मकथांगं,- 20-३ मुनि दीपरत्नसागर Page #27 -------------------------------------------------------------------------- ________________ गन्मयणं । जति ण भने : समणेणं भगवया महावीरेण नायाणं नचम्स नायज्झयणम्स अयमढे पनने चउन्धस्स णाय के अद्वे पचने एवं ग्बल जंचू ! तेणं कालेणं० बाणारसी नाम नयरी होन्या वनओ. नीसे णं वाणारसीए नयरीए बहिया उत्तरपुच्छिम दिसिभागे गंगाए महानदीए मयंगनीररहे नामं दहे होन्था, अणुपुत्रसुजायवप्पगंभीरसीयलजले (अच्छविमलसलिलपरिच्छन्ने पा०) संडमपत्नपुष्फपलासे (पउमपनभिसमुणाले पा) बहुउप्पलपउमकुमयनरिणमुभगसोगंधियपुंडरीयमहापुंडरीयसयपत्नसहस्सपत्नकेसरपुष्फोवचिए पासादीप ४. नन्थ ण बहणं मच्छाण य कच्छमाण य गाहाण य मगराण य मुंमुमाराण य सइयाण य साहस्सियाण य सयसाहम्सियाण य जूहाई निम्भयाई निरुविम्गाई मुहंसुहेणं अभिरममाणगानि २ चिहनि, नम्स णं मयंगनीरहहम्स अदूरसामंते एत्य णं मह एगे मालयाकच्छप होन्था वन्नओ, नत्थ णं दुवे पारसियालगा परिवसनि. पावा चंडारोडा तालिच्छा साहसिया रोहिनपाणी आमिसी आमिसाहारा आमिसप्पिया आमिसलोन्ला आमिसं गवेसमाणा रनि वियालचारिणो दिया पच्छन्नं चावि चिटुंति. नते णं नाओ मयंगतीरहहातो अनया कदाई मरियसि चिरस्थमियंसि लूलियाए संझाए पविरलमाणुसंसि णिसंतपडिणिसतंसि समाणंसि दुवे कुम्मगा आहारथी आहारं गयेसमाणा सणियं २ उत्तरंति, तस्सेव मयंगतीररहम्स परिपेरनेणं सब्बतो समंना परिपोलेमाणा२विति कप्पेमाणा विहरनि. नयणंतरं च णं ते पावसियालगा आहारत्यी जाय आहारं गवसमाणा मालयाकच्छयाओ पडिनिकम्वमंतिना जेणेव मयंगतीरे दहे नेणेव उवागच्छति नस्सेव मयंगतीरदहस्स परिपेरंनेणं परिघोलेमाणा २ विनि कप्पेमाणा विहरंनि. नने णं ते पावसियाला ने कुम्मए पासंति त्ता जेणेव ने कुम्मए नेणेव पहारेत्य गमणाए, नते णं ने कुम्मगाते पावसियालए एजमाणे पासंनि ना भीना नत्था नसिया उचिम्मा संजातभया हत्थे य पादेय गीवाओ य साहिं २काएहिं साहरंति ना निचला निफंदा तुसिणीया संचिट्ठति, नते णं ते पावसियालया जेणेव ने कुम्मगा नेणेव उवागच्छनिनाने कुम्मगा सव्वतो समन्ना उब्बतेंनि परियनेंति आसारेंति संसारोने चालेनि घटुंनि फंदेंनि ग्यो नि नहेहिं आलूपनि दंतेहि य अक्योति नो चेव णं संचाएंति सि कम्मगाणं सरीरस्स आचाहं वा पत्राहं वा वाचाहं वा उप्पाएनए छविच्छेयं वा करतातते ण ते पावसियालयाएर कम्मए दोचपिनचंपि सम्बनो समंना उब्बति जाव ना चव णं संचाएन्नि करेत्तए,ताहे मंना नंता परिन सकेंति एगनमवक्कमति निचला निफंदा तुसिणीया संचिटुंति, नत्थ णं एगे कुम्मगे ने पावसियालए चिरंगते दूरंगए जाणिना सणियं २ एगं पायं निच्छ्भनि, नने णं ते पाचमियाला तणं कृम्मएणं सणिय २एग पाय नीणिय पासंति त्ता नाए उकिट्ठाए गईए सिग्धं चवलं तुरियं चंडं जतिणं वांगनं जणव से कुम्मए नणेव उवागमति ना नस्स णं कम्मगस्स तं पायं 8 नखेहि आलुपंति दंतेहिं अक्वाडेंति ततो पच्छा मंसं च सोणियं च आहारेंनि ता नं कुम्मगं मव्वतो ममता उब्वतंति जाव नो वेव णं संचाइन्नि करेत्तए ताहे दोचंपि अवक्कमति एवं चत्तारिवि पाया जाव सणियं२गीवं णीणति,तते णं ते पावसियालगा तेणं कुम्मरणं गीवं णीणियं पासंनि ना मिग्घं चवलं ४ नहेहिं दंतहि कवालं विहाडति नातं कुम्मग जीवियाओ ववरोति ना ममं च साणियं च आहारेंति, एवामेव समणाउसो ! जो अम्हं निग्गंथो वा णिग्गंधी वा आयरियउवज्झायाणं अंनिए पव्वतिए समाणे पंच से इंदिया अगुत्ता भवंति से णं इहभवे चेव बहूणं समणाणं ४ हीलणिजे० परलोगेऽविय णं आगच्छति बहुणं दंडणाणं जाव अणुपग्यिदृनि जहा से कुम्मए अगुत्तिदिए, नते णं ने पावसियालगा जेणेव से दोच्चए कुम्मए तेणेव उवागच्छंति ना तं कुम्मगं सवतो समंता उपाति जाव दंतेहिं अक्खुडेंति जाव करेनए नने णं ते पावसियालगा दोचंपि नचंपि जाव नो संचाएन्ति तस्स कुम्मगस्स किंचि आवाहं वा विवाह वा जाब विच्छेयं वा करेत्तए ताहे संता तंता परितंता निश्चिन्ना समाणा जामेव दिसि पाउन्भूना नामेव दिसि पडिगया. नने णं से कुम्मए ने पावसियालए चिरंगए दूरंगए जाणित्ता सणिय २ गीवं नेणेति ला दिसाबलोयं करेइ त्ता जमगसमगं चत्तारिवि पादे नीति ना नाए उकिट्ठाए कम्मगईए बीइवयमाणे २ जेणेव मयंगतीरहहे तेणेव उवागच्छद ना मित्ननातिनियगसयणसंबंधिपरियणेणं सदि अभिसमन्नागए यावि होत्या. एवामेव (म० एवमेव) समणाउसो ! जो अम्हं समणो वा० पंच से इंदियानि गुत्तानि भवति जाव जहा उ से कुम्मए गुत्तिदिए। एवं खल जंबू ! समणेणं भगवया महावीरेणं चउत्थम्म नायज्झयणम्स अयमट्टे पण्णनेनिवमि।५७॥ इनि कुम्मायणं ४॥ जनि णं भने ? समगणं भगवया महावीरेणं चउत्थस्स नायज्झयणस्म अयमढे पन्नत्ते पंचमस्स णं भंते! णायज्झयणस्म के अट्टे पन्नते?. एवं खल जंच ! नेणं कालेणं बारवती नामं नयरी होत्या . पाईणपड़ीणायया उदीणदाहिणविच्छिन्ना नवजोयणविच्छिन्ना दुवालसजोयणायामा धणचइमतिनिम्मिया चामीयरपवरपागारा णाणामणिपंचवन्नकरिसीसगसोहिया अलयापुरिसंकासा पमुतियपकीलिया पचक्वं देवलोयभूता. नीसे णं चारवतीए नयरीए बहिया उत्तरपुरच्छिमे दिसीभाए रेवनगे नाम पञ्चए होन्था तुंगे गगणतलमलिहंतसिहरे णाणाविहगुच्छगम्मलयाल्छिपरिगते हंसमिगमयूरकोंचसारमचकवायमयणसालकोइलकुलोक्वेए अणेगत उकडगवियरउज्झरयपवायपम्भारसिंहरपउरे अच्छरगणदेवसंघचारणविजाहरमिहुणमंविचिन्ने निश्चच्छणए दसारवरवीरपुरिसतेलोकबलवगाणं सोमे सुभगे पियदसणे मुरुवे पासानीए ४, तम्म णं रेवयगम्म अदूग्मामने एन्थ णंदणवणे नामं उजाणे होत्या (१०७) ४२८ ज्ञानधर्मकांगं,-अजय मुनि दीपरत्नसागर Page #28 -------------------------------------------------------------------------- ________________ O सोउयपुप्फफलसमिद्धे रम्मे नंदणवणप्पगासे पासातीए ४, तस्स णं उज्जाणस्स बहुमज्झदेसभाए सुरप्पिए नाम जक्खाययणे होत्था दिवे वन्नओ, तत्य णं बारवतीए नयरीए कण्हे नाम वासुदेवे (राया) परिवसति, से णं तत्थ समुदविजयपामोक्खाणं दण्डं दसाराणं बलदेवपामोक्खाणं पंचण्डं महावीराणं उग्गसेणपामोक्खाणं सोलसण्डं राईसहस्साणं पजुन्नपामोक्खाणं अधुद्वाणं कुमारकोडीणं संवपामोक्खाणं सहीए दुदंतसाहस्सीणं वीरसेणपामोक्खाणं एकवीसाए वीरसाहस्सीणं महासेणपामोक्खाणं छप्पन्नाए बलवगसाहसी रुप्पिणीपामोक्खाणं बत्तीसाए महिलासाहस्सीणं अगंगसेणापामोक्खाणं अणेगाणं गणियासाहस्सीणं अन्नेसिं च बहूणं ईसरतलवरजावसत्यवाह ( प्र० सत्याह ) पभिईणं वेयढगिरिसायरपेरंतस्स य दाहिणभरहस्स बारवतीए नयरीए य आहेबचं जाव पालेमाणे विहरति । ५८ । तत्थ णं बारवईए नयरीए बावच्चा णामं गाहावतिणी परिवसति अड्ढा जाव अपरिभूता, तीसे णं यावच्चाए गाहावतिणीए पत्ते थावच्चापुत्ते णामं सत्थवाहदारए होत्या सुकुमालपाणिपाए जाव सुरूबे, तते गं सा थावच्चागाहावइणी तं दारयं सातिरेगअट्ठवासजाययं जाणित्ता सोहणंसि तिहिकरणणक्खत्तमुत्तंसि कलायरियस्स उवर्णेति, जाव भोगसमत्यं जाणित्ता बत्तीसाए इन्भ (कुल)बालियाणं एगदिवसेणं पाणिं गेण्हावेति बत्तीसतो दाओ जाव बत्तीसाए इन्भकुलबालियाहिं सद्धिं विपुले सहफरिसरसरून (वन्न) गंधे जाव भुंजमाणे विहरति, तेणं कालेणं० अरहा अरिद्वनेमी सो चेव वण्णओ दसधणुस्सेहे नीलुप्पलगवलगुलियअयसियकुसुमप्पगासे अट्ठारसहिं समणसाहस्सीहिं सद्धिं संपरिवुडे चत्तालीसाए अजियासाहस्सीहिं सद्धिं संपरिवुडे पुत्राणुपुत्रिं चरमाणे जाव जेणेव बारवती नगरी जेणेव रेवयगपए जेणेव नंदणवणे उज्जाणे जेणेव सुरप्पियस्स जक्खस्स जक्खाययणे जेणेव असोगवरपायवे तेणेव उवागच्छद्द ता अहापडिरूवं उग्गहं ओगिव्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरति, परिसा निम्गया धम्मो कहिओ, तते णं से कहे वासुदेवे इमीसे कहाए लट्टे समाणे कोटुंबियपुरिसे सहावेति त्ता एवं वदासी- खिप्पामेव भो देवाणुप्पिया! सभाए मुहम्माए मेघोघरसियं गंभीरं महुरसह कोमुदितं मेरिं तालेह, तते णं ते कोटुंबियपुरिसा कण्हेणं वासुदेवेणं एवं वृत्ता समाणा हट्टु जाव मत्थए अंजलि कट्टु एवं सामी! तइत्ति जाव पडिसुर्णेति त्ता कण्हस्स वासुदेवस्स अंतियाओ पडिनिक्समंति त्ता जेणेव सहा मुहम्मा जेणेव कोमुदिया भेरी तेणेव उवागच्छंति तं मेघोघरसियं गंभीरं महरसह कोमुदितं (सामुमाइगीं पा०) भेरिं तार्लेति, ततो निदमहुरगंभीरपडिएपिव सारइएणं बलाइएपिव जणुरसियं भेरीए, तते णं तीसे कोमुदियाए भेरियाए तालियाए समाणीए बारवतीए नयए नवजोयणविच्छिनाए दुवालसजोयणायामाए सिंघाडगतियच उकचच्चरकंदरदरीए विवरकुहरगिरिसिहरनगरगोउरपासातदुवारभवणदेउलपडिस्यासयसहस्ससंकुलं सर्व करेमाणे बारवतिं नगरिं सम्भितरबाहिरियं सङ्घतो समंता से सद्दे विप्पसरित्था, तते णं बारवतीए नयरीए नवजोयणविच्छिनाए बारसजोयणायामाए समुहविजयपामोक्खा दस दसारा जाव गणिया सहरसा कोमुदीयाए भेरीए सह सोचा णिसम्म हद्वतुद्वा जाव व्हाया आविदवग्वारियमलदामकलावा अहतवत्यचंदणोकिलगायसरीरा अप्पेगतिया हयगया एवं गयगया रहसीयासंदमाणीगया अप्पेगतिया पायविहारचारेण पुरिसवम्गुरापरिक्खित्ता कव्हरस वासुदेवस्स अंतियं पाउन्भवित्था, तते णं से कण्हे वासुदेवे समुदविजयपामोक्खे दस दसारे जाव अंतियं पाउच्भवमाणे पासति सा हट्ट जाव कोटुंबियपुरिसे सहावेति ता एवं वयासी खिप्पामेव भो देवाणुप्पिया! चाउरंगिणीं सेणं सज्जेह विजयं च गंधहत्थि उबटुवेह, तेवि तहत्ति उवटुवेंति, जाब पज्जुवासंति । ५९ । यावच्चापुत्तेवि णिग्गए जहा मेहे तहेव धम्मं सोचा णिसम्म जेणेव थावच्चागाहावतिणी तेणेव उबागच्छति त्ता पायग्गहणं करेति जहा मेहस्स तहा चेव निवेयणा जाहे नो संचाएति विसयाणुलोमाहि य विसयपडिकूलाहि य बहूहिं आघवणाहि य पचवणाहि य सन्नवणाहि य विष्णवणाहि य आघवित्तए वा ४ ताहे अकामिया चैव थावच्चापुत्तदारगस्स निक्खमणमणुमन्नित्था, नवरं निक्खमणाभिसेयं पासामो, तए णं से थावच्चापुते तुसिणीए संचिदृइ, तते णंसा यावच्चा आसणाओ अम्मुट्ठेति २ महत्वं महग्धं महरिहं रायरिहं पाहुडं गेष्हति त्ता मित्त जाव संपरिवुडा जेणेव कण्हस्स वासुदेवस्स भवणवरपरिवारदेसभाए तेणेव उवागच्छति त्ता पडिहारदेसिएणं मम्गेणं जेणेव कण्हे वासुदेवे तेणेव उवागच्छति त्ता करयल० वद्धावेति त्ता तं महत्थं महग्धं महरिहं रायरिहं पाहुडं उवणेइ त्ता एवं वदासी एवं खलु देवाणुप्पिया! मम एगे पुत्ते थावचापुत्ते नामं दारए इडे जाव से णं संसारभयडब्बिग्गे इच्छति अरहओ अरिट्ठनेमिस्स जाव पव्वतित्तए, अहण्णं निक्खमणसकारं करेमि इच्छामि णं देवाणुप्पिया ! थावथापुत्तस्स निक्खममाणस्स छत्तमउडचामराज य विदिनाओ, तते णं कण्हे वासुदेवे थावचागाहावतिणीं एवं वदासी- अच्छाहि णं तुमं देवाणुप्पिए! सुनिव्वुया वीसत्या, अहण्णं सयमेव चावचापुत्तस्स दारगस्स निक्खमणसकारं करिस्सामि, तते गं से कण्हे वासुदेवे चाउरंगिणीए सेणाए विजयं हत्थिरयणं दुरूडे समाणे जेणेव थावचाए गाहावतिणीए भवणे तेणेव उवागच्छति ता यावच्चापुत्तं एवं वदासी मा णं तुमे देवाणुप्पिया! मुंडे भवित्ता पब्वयाहि, भुंजाहि णं देवाणुप्पिया ! विउले माणुस्सए कामभोए मम बाहुच्छायापरिम्गाहिए, केवलं देवाणुप्पियस्स ४२९ ज्ञातधर्मकथांगं, अज्झय-५ मुनि दीपरत्नसागर Page #29 -------------------------------------------------------------------------- ________________ अहं णो संचाएमि वाउकार्य उवरिमेणं गच्छमाण निवाग्निए, अण्णे णं देवाणुप्पियम्स जे किंचिवि आचाह वा वाचाह वा उप्पानि ने सर्व निवारमि, नते णं से थावचापले कण्हेणं वासुदेवेणं एवं बुत्ते समाणे कण्हं वासुदेवं एवं वयासी-जइ णं तुम देवाणुपिया ! मम जीवियंतकरणं मधु एजमाणं निवासि जरं वा सरीररूपविणासिणि सरीरं वा अइवयमाणि नि. वारेसि नतो णं अहं नव पाहुच्छायापरिग्गहिए विउले माणुस्सए कामभोगे जमाणे विहरामि, तते णं से कण्हे वासुदेवे थावचापुनेणं एवं वृत्तं समाण थापचापुन एवं वदासी-एए णं देवाणुपिया दुरनिकमणिजा णो ग्वर सका सुचलिएणावि देवेण वा दाणवेण वा णिवारित्तए णन्नत्थ अप्पणो कम्मवएणं. नं इच्छामि गं. देवाणुप्पिया ! अनाणमिच्छनअविरइकसायसंचियम्स अत्तणो कम्मस्वयं करितए, नते णं से कण्हे वासुदेवे थावच्चापुनेणं एवं बुने समाणे कोईँचियपुरिसे सहावेनि ना एवं पदासी-गच्छह णं देवाणुप्पिया ! बाबतीए नयरीए सिंघाडगतियगचउकचचर जाव हस्थिबंधवग्गया महया २ सदेणं उग्धासमाणा २ उग्घोसणं करह-एवं पल देवा० धावचापले संसारभउधिग्गे भीए जम्मणमरणाणं (म० जम्मजगमग्णाणं) इच्छति अरहतो अरिङ्कनेमिस्स अंनिए मुंडे भवित्ता पवइत्तए तं जो खलु देवाणुप्पिया गया वा जुवगया वा देवी वा कुमारे वा ईसरे वा नलबरे वा कोइंचिय० माङघिय इभसट्ठिसेणावइसत्यवाहे वा थावधापुनं पवयनमणुपञ्चयनि नस्स णं कण्हे वासुदेवे अणुजाणनि पच्छातुरस्सविय से मित्तनातिनियगसंबंधिपरिजणम्स जोगग्वेमं वट्टमाणं पडिवहतिनिकटु घोसणं घोसेह जाव घोसंनि, नते णं थावञ्चापुनस्स अणुगएणं पुरिससहस्सं निक्वमणाभिमुह पहायं सवालंकारविभूसियं पत्तेयं २ पुग्सिसहस्सवाहिणीसु सिबियासु दुरुढं समाणं मित्तणानिपरिखुडं थावचापुनस्स अंनियं पाउम्भूयं, नने णं से कण्हे, वासुदेवे पुरिससहस्समंतियं पाउम्भवमाणं पासनि ना कोईचियपुरिसे सदाबेनि ना एवं वयासी जहा मेहस्स निक्खमणाभिसेओ तहेव सेयापीएहिं पहावनिता जाव अरहतो अरिट्टनेमिस्स छत्ताइच्छत्नं पडागानिपडाग पासंति ना विजाहरचारणे जाव पासित्ता सीबियाओ पच्चोम्हंति, तते णं से कण्हे वासुदेव थावचापुत्नं पुरओ काउं जेणेव अग्हिा अरिहनेमी सव्वं तं चेव आभरणं०, तते णं से धावयागाहावइणी हंसलक्षणणं पडगसाडणं आभरणमडालंकारे पडिच्छइ हारवारिधारछिन्नमुत्तावलिप्पगासातिं अंसणि विणिम्मचमाणी २ एवं वदासी-जतियब्वं जाया ! घडियध्वं जाया! परिकमियव्यं जाया ! अस्मि च णं अट्टे णो पमादेयव्वं. जामेव दिसि पाउम्भूता तामेव दिसि पडिगया, तते णं से थावच्चापुत्ते पुरिससहस्सहिं (प्रण)सद्धि मयमेव पंचमुट्टियं लोयं करेति जाव पव्वतिए, नते णं से धावच्चापुने अणगारे जाते इरियासमिए भासासमिए जाव विहरति, नते णं से थावच्चापुत्ते अरहता अरिट्टनेमिस्स तहारूवाणं थेराणं अंनिए मामाइयमाइयाति चोहस पुब्वाइं अहिजति ना बहुर्हि चउत्थ जाब विहरति, तते णं अरिहा अरिठ्ठनेमी थापचापुत्तस्स अणगारस्स तं इभाइयं अणगारसहस्सं सांसत्ताएदलयति, तते णं से थावचापले अन्नया कयाई अरहं अरिट्टनेमि वंदति नमंसति ता एवं बदासी-इच्छामि णं भंते ! तुम्भेहिं अम्भणन्नाते समाणे सहस्सेणं अणगारणं सद्धि बहिया जणवयविहारं विहरित्तए अहासुहं देवाणप्पिआ.. तते णं से थाव चापुत्ते अणगारसहस्सेणं सदि तेणं उरालेणं उग्गेणं पयत्नणं परमहिएणं० पहिया जणवयविहारं विहरति। ६०॥ तेणं कालेणं० सेलगपुरे नामं नगरे होत्या, मुभूमिभागे उजाणे, सेलए राया पउमावती देवी मंडए कुमारे जुवगया, तस्स णं सेलगम्स पंथगपामोक्खा पंच मंतिसया होत्था उप्पत्तियाए वेणइयाए ४ उवयेया रजधुरं चिंतयंति, थावचापुत्ते सेलगपुरे समोसढे राया णिग्गतो धम्मकहा, धम्म सोचा जहा णं देवाणुप्पियाणं अंतिए बहवे उग्गा भोगा जाव चइत्ता हिरन्नं जाव पव्वया नहाणं अहं नो संचाएमि पनतिनए, अहन्न देवाणुप्पियाणं अंतिए पंचाणुव्वइयं जाच समणोवासए जाव अहिगयजीवाजीवे जाव अप्पाणं भावमाणे विहरंति, पंथगपामोक्खा पंच मंतिसया समणोवासया जाया, थावचापुत्ते बहिया जणवयविहारं विहरति । ६१। तेणं कालेणं सोगंधिया नाम नयरी होत्था वन्नओ, नीलासोए उजाणे वन्नओ, तत्व णं सोगंधियाए नयरीए सुदंसणे नामं नगरसेट्ठी परिवसति अइढे जाव अपरिभूते। तेणं कालेणं सुए नाम परिवायए हास्था रिउवेयजजुञ्चेयसामवेयअथवणवेयसद्वितंतकुसले संखाणे सिक्वाणकप्पे कप्पे वागरणे छंटे निरुत्ते जोडसामयणे संखसमए लब (पंचजमपंचनियमजुत्तं प्र०) (वेयाणं इतिहासपंचमाणं निघंटुछट्टाणं संगोवंगाणं सरहस्साणं सारए वारए पारए सडंगवी सद्वितंतविसारए अनेसु य चंभण्णएम सत्थेसु सुपरिणिढिए पा०) सोयमूलयं दसप्पया परिवायगधम्म दाणधम्मं च सोयधम्मं च तित्थाभिसेयं च आघवेमाणे पन्नवेमाणे धाउरत्तवत्यपवरपरिहिए तिदंडकुंडियछत्तछलुकरोडियछण्णालयंकुसपवित्तयकेसरीहत्थगए परिवायगसहस्सणं सद्धिं संपरिखुड़े जेणेव सोगंधियानगरी जेणेव परिवायगावसहे तेणेव उवागच्छड त्ता परिचायगावसहंसि भंडगनिक्खेवं करेइ त्ता संखसमएणं अप्पाणं भाषेमाणे विहरति. तते णं सोगंधियाए सिंघाडग बहुजणो अन्नमनस एचमाइक्वइ-एवं खलु मुए परिवायए हह हवमागते जाच विहरह, परिसा निग्गया सुदंसणे निग्गए (प्रणो निइ), तते णं से मुए परिवायए तीसे परिसाए मुदंसणस्स य अन्नेसिं च बहणं संखाणं परिकहेति-एवं खलु सुदसणा! अहं सोयमूलए धम्मे पन्नत्ते, ४३० ज्ञानधर्मकथांग- अलथळ-८ मुनि दीपरनसागर Page #30 -------------------------------------------------------------------------- ________________ सेऽविय सोए दुविहे पं० [सं० दशसोए य भावसोए य, दक्षसोए य उदरणं महियाए य, भावसोए दम्भेहि य मंतेहि य, जन्नं अम्हं देवाणुप्पिया! किंचि असुई भवति तं सवं सजो पुढबीए आलिप्पति ततो पच्छा सुद्रेण वारिणा पक्खालिजति ततो तं असुई सुई भवति, एवं खलु जीवा जलाभिसेयपूयप्पाणो अविग्घेणं सग्गं गच्छति, तते णं से सुदंसणे सुयस्स अंतिए धम्मं सोचा हट्टे सुयस्स अंतियं सोयमूल्यं धम्मं गेण्डति त्ता परिव्वायए विपुलेणं असण० ४ वत्थ पडिलामेमाणे जाव विहरति, तते णं से सुए परिज्ञायगे सोगंधियाओ नगओ निग्गच्छति ता बहिया जणवयविहारं विहरति, तेणं कालेणं यावच्चापुत्तस्स समोसरणं, परिसा निग्गया, सुदंसणोवि णीइ, थावच्चापुत्तं वंदति नम॑सति त्ता एवं वदासी- तुम्हाणं किंमूल धम्मे पं० १, तते णं यावच्चापुत्ते सुदंसणेणं एवं वृत्ते समाणे सुदंसणं एवं वदासी- सुदंसणा ! विणयमूले धम्मे पं० सेविय विणए दुविहे पं० तं० अगारविणए अणगारविणए य, तत्यणं जे से अगारविणए से णं पंच अणुश्यातिं सत्त सिक्खावयातिं एकारस उवासगपडिमाओ, तत्य णं जे से अणगारविणए से णं पंच महशयाई, तं० सङ्घातो पाणातिवायाओ वेरमणं सचाओ मुसावायाओ वेरमणं सङ्घातो अदिन्नादाणातो वेरमणं सबाओ मेहुणाओ वेरमणं सधाओ परिग्गहाओ वेरमणं सङ्घाओ राइभोयणाओ वेरमणं जाव मिच्छादंसणसइलाओ वेरमणं, दसविहे पञ्चक्खाणे वारस भिक्खुपडिमाओ, इवेएणं दुविहेणं विणयमूलएणं धम्मेणं अणुपुवेणं अट्टकम्मपगंठीओ खवेत्ता लोयग्गपट्ठाणे भवति, तते णं यावच्चापुत्ते सुदंसणं एवं वदासी-तुम्भेणं सुदंसणा ! किंमूलए धम्मे पं० १, अम्हाणं देवाणुप्पिया! सोयमूले धम्मे पं० जाव सग्गं गच्छति, तते णं यावच्चापुत्ते सुदंसणं एवं वदासी- सुदंसणा ! से जहानामए केइ पुरिसे एगं महं रुहिरकयं वत्थं रुहिरेण चैव धोवेज्जा तते णं सुदंसणा ! तस्स रुहिरकयस्स वत्थस्स रुहिरेण चैव पक्खालिज़माणस्स अत्थि काई सोही ?, णो तिगडे समद्वे, एवामेव सुदंसणा ! तुम्भंपि पाणातिवाएणं जाव मिच्छादंसणसणं नत्थि सोही जहा तस्स रुहिरकयस्स वत्थस्स रुहिरेणं चेव पक्खालिजमाणस्स नत्थि सोही, सुदंसणा ! से जहाणामए केई पुरिसे एगं महं रुहिरकयं वत्थं सज्जियाखारेणं अणुलिंपति ता पयणं आरुहेति त्ता उन्हं गाहेइ ता ततो पच्छा सुद्धेणं वारिणा धोवेजा, से णूणं सुदंसणा ! तस्स रुहिरकयस्स वत्यस्स सज्जियाखारेणं अणुलित्तस्स पयणं आरुहियस्स उन्हं गाहितस्स सुद्धेणं वारिणा पक्खालिजमाणस्स सोही भवति ?, हंता भवइ, एवामेव सुदंसणा ! अम्हंपि पाणाइवायवेरमणेणं जाव मिच्छादंसणसवेरमणेणं अस्थि सोही जहा वा तस्स महिरकयस्स वत्यस्स जाव सुद्धेणं वारिणा पक्खालिज्जमाणस्स अस्थि सोही, तत्य णं से सुदंसणे संबुद्धे धावण्यापुत्तं वंदति नम॑सति त्ता एवं वदासी- इच्छामि णं भंते! धम्मं सोचा जाणित्तए जाव समणोवासए जाते अहिगयजीवाजीवे जाव पडिलाभेमाणे विहरति, तए णं तस्स सुयरस परिक्षायगस्स इमीसे कहाए लट्ठस्स समाणस्स अयमेयारूवे जाव समुप्पजित्या एवं खलु सुदंसणेणं सोयं धम्मं विप्पजहाय विणयमूले धम्मे पडिवच्चे, तं सेयं खलु मम सुदंसणस्स दिद्धिं वामेत्तए, पुणरवि सोयमूलए घम्मे आघवित्तएत्तिकट्टु एवं संपेहेति त्ता परिधायगसहस्सेणं सद्धिं जेणेव सोगंधिया नगरी जेणेव परिवायगावसहे तेणेव उवागच्छति तापरिशायगावससि भंडनिक्लेवं करेति सा धाउरत्तवत्थपवरपरिहिते पविरलपरिष्वायगेणं सद्धिं संपरिवुडे परिवायगावसहाओ पडिनिक्खमति त्ता सोगंधियाए नयरीए मज्झमज्झेणं जेणेव सुदंसणस्स गेहे जेणेव सुदंसणे तेणेव उवागच्छति, तते गं से सुदंसणे तं सुयं एजमाणं पासति त्ता नो अब्भुट्टेति नो पबुग्गच्छति णो आढाइ नो परियाणाइ नो वंदति तुसिए संचिति, तर से सुए परिव्वायए सुदंसणं अणम्भुट्ठियं पासित्ता एवं वदासी- तुमं णं सुदंसणा ! अन्नदा ममं एजमाणं पासित्ता अम्भुद्वेसि जाव वंदसि, इयाणिं सुदंसणा ! तुमं ममं एजमाणं पासित्ता जाव णो वंदसि तं कस्स णं तुमे सुदंसणा ! इमेयारूवे विषयमुले धम्मे पडिवले?, तते गं से सुदंसणे सुएणं परिशायएणं एवं वृत्ते समाणे आसणाओ अम्मुद्वेति त्ता करयल० सुयं परिशायगं एवं बदासी एवं खलु देवाणुप्पिया ! अरहतो अरिद्वनेमिस्स अंतेवासी यावच्चापुत्ते नामं अणगारे जाव इहमागए इह चैव नीलासोए उज्जाणे विहरति, तस्स णं अंतिए विणयमुले धम्मे पडिवणे, तते णं से सुए परिव्वायए सुदंसणं एवं बदासी य-तं गच्छामो णं सुदंसणा ! तव धम्मायरियस्स यावच्चापुत्तस्स अंतियं पाउ भवामो इमाई च णं एयारूवातिं अट्ठाई देऊई पसिणातिं कारणातिं वागरणातिं पुच्छामो, तं जइ णं मे से इमाई अट्टातिं जाव वागरति तते णं अहं वंदामि नम॑सामि, अह मे से इमार्ति अार्ति जानो सेवाकरेति तते णं अहं एएहिं चेव अद्वेहिं हेऊहिं निप्पट्ठपसिणवागरणं करिस्सामि, तते गं से सुए परिव्वायगसहस्सेणं सुदंसणेण य सेट्टिणा सद्धिं जेणेव नीलासोए उज्जाणे जेणेव यावचापुत्ते अणगारे तेणेव उवागच्छति सा थावचापुत्तं एवं वदासी जत्ता ते भंते! जवणिज्जं ते अव्वाबाईपि ते फासूयं विहारं ते?, तते गं से थावचापुत्ते सुएणं परिव्वाय गेणं एवं वृत्ते समाने सुयं परिष्वायगं एवं बदासी- सुया! जत्तावि मे जवणिजंपि मे अव्वाचापि मे फासूयविहारंपि मे, तते गं से सुए यावच्चापुत्तं एवं वदासी- किं भंते! जत्ता १, सुया! जयं मम णाणदंसणचरित्ततवसंजममातिएहिं जोएहिं जयणा से तं जत्ता से किं तं भंते! जवणिजं १, सुया! जवणिजे दुबिहे पं० सं०- इंदियजवणिजे य नोइंदियजवणिजे य, से ४३१ ज्ञातधर्मकथांगं, अक्षयणे-प मुनि दीपरत्नसागर Page #31 -------------------------------------------------------------------------- ________________ किं तं इंदियजवणिज्जे ?. सुया! जन्नं ममं सोतिदियचक्खिदियघाणिंदियजिभिदियफासिंदियाई निरुवयाई वसे वदति से तं इंदियजवणिजे, से किं तं नाइदियजयणिजे ?, सुया! जन्न कोहमाणमायालोमा खीणा उपसंता नो उदयंति से तं नोईदियजवणिजे, से किं तं भंते ! अवाबाह, सुया! जन्नं मम वातियपित्तियसिंभियसन्निवाइया विविहा रोगातका णो उदीरेंति सेत्तं अबाबाहं, से किं तं भंते ! फासुयविहारं, सुया ! जन्नं आरामेसु उज्जाणेसु देवउलेसु सभासु पवासु इत्थिपसुपंडगविवज्जियासु वसहीसु पाडिहारियं पीढफलगसेज्जासंथारयं उग्गिण्हित्ताणं विहरामि सेत्तं फायविहारं, सरिसवया ते भंते ! किं भक्खेया अभक्खेया?, सुया ! सरिसवया मक्खेयावि अभक्खेयावि, से केणतुणं भंते! एवं बुच्चइ-सरिसवया भक्खेयावि अभक्खेयावि?,सुया ! सरिसक्या दुविहा पं० त०-मित्तसरिसबया धन्नसरिसक्या य, तत्य णं जे ते मित्तसरिसवया ते तिषिहा पं०२०- सहजायया सहवढियया सहपं. FI सुकीलियया. ते णं समणाणं णिगंथाणं अभक्खेया, तत्थ णं जे ते धन्नसरिसवया तं दुविहा प० त०- सत्यपरिणया य असत्यपरिणया य, तत्व णं जे ते असत्यपरिणयात समणा निग्गंधाणं अभक्खेया, तस्थ णं जे ते सत्यपरिणया ते दुविहा पं० तं०-फासुगा य अफासुगा य, अफासुया णं सुया ! नो भक्खेया, तत्थ णं जे ते फासुया ते दुविहा पं० तं०-जातिया य अजातिया य, तत्थ णं जे ते अजातिया ते अभक्खेया, तत्थ णं जे ते जाइया ते दुविहा पं० तं०- एसणिजा य अणेसणिजा य, तत्थ णं जे ते अणेसणिज्जा ते णं अभक्खेया, तत्य गंजे ते एसणिजा ते दुविहा पं० २०-लद्धा य अलद्धा य, तत्थ णं जे ते अलद्धा ते अभक्खेया, तत्थ णं जे ते लबा ते निग्गंधाणं भक्खेया, एएणं अट्टेणं सुया! एवं वुञ्चति-सरिसवया भकखेयावि अभक्खेयावि, एवं कुलत्थावि भाणियथा, नवरि इमं णाणत्तं-इत्यिकुलत्था य धन्नकुलत्था य, इथिकुलत्था तितिहा पं० तं०-कुलवधुया य कुलमाउयाइ य कुलधूयाइ य, बरि इमं नाणत्-मासा तिविहा पं०२०-कालमासा य अत्थमासा य धनमासा य, तत्थ णं जे ते कालमासा ते णं दुवालसविहा पं०२०-सावणे जाव आसाढे, ते णं अभक्खेया, अत्थमासा दुविहा-हिरनमासा य सुवण्णमासा य, ते णं अभक्खेया, धनमासा तहेव, एगे भवं दुवे भवं अणेगे भवं अक्खए भवं अबए भवं अवहिए भवं अणेगभ्यभावे भविएवि भवं १, सुया ! एगेवि अहं दुवेवि अहं जाव अणेगभूयमावभविएवि अहं, से केणद्वेणं भंते ! एगेवि अहं जाव सुया ! दबट्टयाए एगे अहं नाणदसणवयाए दुबेवि अहं पएसट्ठयाए अक्खएवि अहं अव्वएवि अहं अवट्टिएवि अहं उवओगट्टयाए अणेगभूयभावभबिएवि अहं, एत्य णं से सुए संबुद्धे यावच्चापुत्तं वंदति नमंसति त्ता एवं वदासीइच्छामिणं भंते! तुम्भं अंतिए केवलिपन्नत्तं धम्म निसामित्तए, धम्मकहा भाणियचा, तए णं से सुए परिवायए थाक्चापुत्तस्स अंतिए धम्मं सोचा णिसम्म एवं वदासी-इच्छामि णं भंते! परिवायगसहस्सेणं सद्धिं संपरिखुडे देवाणुप्पियाणं अंतिए मुंडे भवित्ता पश्चइत्तए, अहासुहं जाव उत्तरपुरच्छिमे दिसीभागे तिडंडयं जाव धाउरत्ताओ य एगते एडेति त्ता सयमेव सिहं उप्पाडेति त्ता जेणेव थावश्चापुत्ते० मुंडे भवित्ता जाव पञ्चतिए सामाइयमातियाई चोइस पुवाति अहिज्जति, तते णं थावचापुत्ते सुयस्स अणगारसहस्सं सीसत्ताए वियरति, तते णं से थावचापुत्ते सोगंधियाओ नीलासोयाओ पडिनिक्खमति २ बहिया जणक्यविहारं विहरति, तते णं से थाषचापुते अणगारसहस्सेणं सद्धि संपरिखुडे जेणेव पुंडरीए पाए तेणेव उवागच्छद्दत्ता पुंडरीयं पवयं सणियं २ दुरूहति त्ता मेघधणसन्निगासं देवसन्निवायं पुढवीसिलापट्टयं जाब पाओवगमणं णुबन्ने, तते णं से थावच्चापुत्ते बहूणि वासाणि सामन्नपरियागं पाउणित्ता मासियाए सलेहणाए सढि भत्ताति अणसणाए जाव केवलवरनाणदंसणं समपाटित्ता ततो पच्छा सिद्धे जाव पहीणे।६१शवते णं से सुए अनया कयाई जेणेव | सेलगपुरे नगरे जेणेव सुभूमिभागे उजाणे समोसरणं परिसा निग्गया सेलओ निम्मच्छति धम्म सोच्चा जं नवरं देवाणुप्पिया ! पंथगपामोक्खातिं पंच मंतिसयाति आपुच्छामि मण्डुयं च कुमारं रजे ठावेमि ततो पच्छा देवाणुप्पियाणं अन्तिए मुंडे भवित्ता आगाराओ अणगारियं पञ्चयामि, अहासुई, तते णं से सेलए राया सेलगपुरं नयरं अणुपविसति त्ता जेणेच सए गिहे जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवागच्छह ता सीहासणं सन्निसन्ने, तते णं से सेलए राया पंथयपामोक्वे पंच मंतिसए सदावेइ ता एवं वदासी-एवं खल देवाणुप्पिया! मए सुयस्स अंतिए धम्मे णिसंते सेवि य मे धम्मे इच्छिए पडिच्छिए अभिरुतिए अहं णं देवाणुप्पिया! संसारभयउबिग्गे जाव पव्वयामि, तुम्भे णं देवाणुप्पिया! किं करेह किं ववसह किं वा ते (म० भे) हियइच्छियंति, तते णं ते पंथयपामोक्खा पंचमंतिसया सेलग रायं एवं वदासी-जइ णं तुम्भे देवा० संसार जाव पब्वयह (अम्हाणं देवाणुप्पिया! किमचे आहारे वा आलंबे वा.) अम्हेऽविय णं देवा० संसारभयउव्विग्गा जाव पव्ययामो जहा देवाणुप्पिया ! अम्हं बहुसु कजेसु य कारणेसु य जाव तहा णं पव्वतियाणवि समाणाणं बहुसु जाव चक्खुभूते, तते णं से सेलगे पंथगपामोक्खे पंच मंतिसए एवं व०-जति णं देवाणु० तुम्भे संसार जाव पब्वयह तं गच्छह णं देवा० सएसु २ कुटुंबेसु जेट्टे पुत्ते कुटुंबमझे ठावेत्ता पुरिससहस्सवाहिणीओ सीयाओ दुरूदा समाणा मम अंतियं पाउम्भवहत्ति, तहेव पाउम्भवंति, तते णं से सेलए राया पंच मंतिसयाई पाउम्भवमाणातिं पासति त्ता हहतुढे कोडुबि. यपुरिसे सहावेति ता एवं वदासी-खिप्पामेव भो देवाणुप्पिया ! मंडुयस्स कुमारस्स महत्थं जाव रायाभिसेयं उवट्ठवेह अभिसिंचति जाव राया विहरति, तते णं से सेलए (१०८) ४३२ ज्ञातधर्मकथांगं, .orarur-4 मुनि दीपरत्नसागर Page #32 -------------------------------------------------------------------------- ________________ 12 मंडयं रायं आपुच्छइ, तले णं से मंडुए राया कोहूंचियपुरिसे० एवं वदासी-खिप्पामेव सेलगपुरं नगरं आसित्त जाव गंधवद्विभूतं करेह य कारचेह य ता एयमाणत्तियं पञ्चप्षिणह,तते ण से मंडुए दोच्चंपि कोढुंबियपुरिसे सदावेइ त्ता एवं वदासी-खिप्पामेव सेलगस्स रनो महत्थं जाव निक्खमणाभिसेयं जहेव मेहस्स तहेव णवरं पउमावतीदेवी अग्गकेसे पडिच्छति सम्वेवि पडिग्गहं गहाय सीयं दुरूहंति, अक्सेसं तहेब जाव सामातियमातियातिं एकारस अंगाई अहिजति ना बहुहिं चउत्थ जाच विहरति, तए णं से मुए सेलयस्स अणगारस्स ताई पंचयपा गपराओ नगराओ सभमिभागाओ उजाणाजो पडिनिक्खमति त्ता बहिया जणश्यविहारं बिहरति, तते णं से मुए अणगारे अन्नया कयाई तेणं अणगारसहस्सेणं सदि संपरिखुडे पुवाणुपुधिं चरमाणे गामाणुगामं विहरमाणे जेणेव पोंडरीए पञ्चए जाव सिद्धे । ६२। तते णं तस्स सेलगस्स रायरिसिस्स तेहिं अंतेहि य पंतेहि य तुच्छेहि य लहेहि य अरसेहि य विरसेहि य सीएहि य उण्हेहि य कालातिकतेहि य पमाणाइकतेहि य णिचं पाणभोयणेहि य पयइसुकुमालयस्स सुहोचियस्स सरीरगंसि वेयणा पाउन्भूता (रोगायंके पा.) उजला जाव दुराहेयासा कंडयदाहपित्तज्जरपरिगयसरीरे यावि विहरति, तते णं से सेलए तेणं रोयायंकणं सुके० जाए यावि होत्या, तते णं से सेलए अनया कदाई पुधाणुपुचिं चरमाणे जाव जेणेव सुभूमिभागे जाव विहरति, परिसा निग्गया, मंडुओऽवि निग्गओ, सेलयं अणगारं जाव वंदति नमं० पज्जुवासति, तते णं से मंडुए राया सेलयस्स अणगारस्स सरीरयं सुकं मुक्खं जाव सबाचाहं सरोगं पासति त्ता एवं वदासी-अहं णं भंते ! तुभं अहापवित्तेहिं तिमिच्छएहिं अहापवित्तेणं ओसहभेसजेणं भत्तपाणेणं तिगिच्छं आउंटावेमि, तुम्भेणं भंते ! मम जाणसालासु समोसरह फासु एसणिजं पीढफलगसेजासंथारगं ओगिव्हित्ताणं विहरह, तते णं से सेलए अणगारे मंडुयस्स रन्नो एयम8 तहत्ति पडिसुणेति, तते णं से मंडुए सेलयं वंदति नमंसति ता जामेव दिसि पाउम्भूते तामेव दिसि पडिगए, तते णं से सेलए कार्ड जाव जलते सभंडमत्तोवगरणमायाए पंचयपामोक्खेहिं पंचहि अणगारसएहिं (- सदि) सेलगपुरमणुपविसति त्ता जेणेव मंडुयस्स जाणसाला तेणेव उवागच्छति त्ता कासुयं पीढ जाब विद्द - रति, तते णं से मंडुए चिगिच्छए सहावेति त्ता एवं वदासी-तुम्भे ण देवाणुप्पिया ! सेलयस्स फामुएसणिजेणं जाव तेगिच्छं आउद्देह, तते णं तेगिच्छया मंडएणं रना एवं वुत्ता हट्ठ. सेलयस्स अहापवित्तेहिं ओसहभेसजभत्तपाणेहिं तेगिच्छं आउति, मजपाणयं च से उबदिसंति, तते णं तस्स सेलयस्स अहापवत्तेहिं जाव मज्जपाणेण रोगायंके उवसंते होत्या हट्ठे कसरीरे जाते ववगयरोगायके, तते णं से सेलए तसि रोयायकसि उवसंतसि समाणंसि तंसि विपुलसि असण ४ मजपाणए यमुच्छिए गढिए गिद्धे अज्झोववन्ने ओसझे ओसनवि. हारी एवं पासत्ये २ कुसीले २ पमते २ संसत्ते२ उउपद्धपीढफलगसेज्जासंथारए पमत्ते यावि विहरति, नो संचाएति फामुएसणिज्ज पीढ़ पञ्चप्पिणित्ता मंडुयं च रायं आपुच्छित्ता बहिया जाव (जणवयविहारं अन्भुजएण पवत्तेण पग्गहिएण) बिहरित्तए । ६३ । तते णं तेसिं पंययजाणं पंचण्हं अणगारसयाणं अन्नया कयाई एगयओ भहियाणं जाव पुष्वरत्तावरत्तकालसमयंसि धम्मजागरियं जागरमाणाणं अयमेयारूवे अभत्थिए जाव समुप्पज्जित्था-एवं खलु सेलए रायरिसी चइत्ता रजं जाव पवतिए, विपुलेणं असण०४ मजपाणए मुच्छिए नो संचाएति जाव विहरित्तए, नो खलु कप्पड़ देवाणुप्पिया ! समणाणं जाव पमत्ताणं विहरित्तए, तं सेयं खलु देवा. अम्हं कहं सेलयं रायरिसिं आपुच्छित्ता पाडिहारियं पीढफलगको जासंधारगं पचप्पिणित्ता सेलगस्स अणगारस्स पंचयं अणगारं वेयावचकर ठवेत्ता बहिया अभुजएणं जाब विहरित्तए, एवं संपेहेंति ता कार्य जेणेव सेलए आपुच्छित्ता पाडिहारिय पीढ० पच्चप्पिणंति त्ता पंथयं अणगारं वेयावच्चकर ठावंति त्ता बहिया जाव विहरति । ६४॥ तते णं से पंथए सेलयस्स सेजासंधारउच्चारपासवणखेल संघाण)मत्तओसहभेसज ए विणणयावडियं करेड, ततेणं से सेलए अन्नया कयाई कत्तियचाउम्मासियंसि विपुलं असण.४आहारमाहारिए सुबई मजपाणयं पीएत्ता पवा(प० पच्चा)वरहकालसमयंसि सुहप्पसुत्ते, तते णं से पंथए कत्तियचाउम्मासियंसि कयकाउस्सग्गे देवसियं पडिक्कमणं पडिकते चाउम्मासियं पडिक्कमिउकामे सेलयं रायरिसिं खामणट्ठयाए सीसेणं पाएमु संघद्देइ, तते णं से सेलए पंथएणं सीसेणं पाएसु संघट्टिए समाणे आसुरुत्ते जाव मिसिमिसेमाणे उद्देति त्ता एवं वदासी-से केस णं भो एस अप्पत्थियपत्यए जाव परिवजिए जे णं ममं सुहपसुतं पाएस संघट्टेति ?, तते णं से पंपए सेलएणं एवं बुत्ते समाणे भीए तत्ये तसिए करयल० कटु एवं वदासी-अहण्णं भंते ! पंथए कयकाउस्सग्गे देवसिय पडिकमणं पडिकते चाउम्मासियं पडिकते चाउम्मासियं खामेमाणे देवाणुप्पियं बंदमाणे सीसेणं पाएमु संघट्टेमि, ते खमंतु णं देवाणुप्पिया ! खमन्तु मेऽवराहं तुमज्णं (प० खंतुमरइंतु णं) देवाणुप्पिया ! णाइभुजो एवं करणयाएत्तिकटु सेलयं अणगारं एतमहूँ सम्म विणएणं भुजो२खामेति, तते णं तस्स सेलयस्स रायरिसिस्स पंथएणं एवं वृत्तस्स अयमेयारूवे जाव समुप्पज्जित्था-एवं खलु अहं रजं च जाव ओसनो जाच उउपदपीढ० विहरामि, तं नो खलु कप्पति समणाणं णिग्गंथाणं अपसत्याणं (घ० पासत्याणं) जाव ४३३ ज्ञातधर्मकथांगं, असथा-८ मुनि दीपरत्सागर Page #33 -------------------------------------------------------------------------- ________________ विहरित्तए, न सेयं खर मे काई मंड्यं रायं आपुच्छित्ता पाडिहारियं पीढफलमसेजासंधारयं पचप्पिणित्ता पंथएणं अणगारेणं सद्धिं चहिया अम्भुजएणं जाब जणवयविहारेणं विह| रित्तए, एवं संपेहेति ना काहं जाब विहरति । ६५। एचामेव समणाउसो! जाव निग्गंधी वा ओसन्ने जाव संथारए पमत्ते विहरति से णं इहलोए चेव बहणं समणाणं ४ हीलणिजे. संसारो भाणियो। तते णं ते पंथगवजा पंच अणगारसया इमीसे कहाए लवट्ठा समाणा अन्नमनं सदावेति ना एवं क्यासी-सेलए रायरिसी पंथएणं चहिया जाव विहरति, तं सेयं खल देवा! अम्हं सेलयं उपसंपजिनाणं विहरित्तए, एवं संपेहति त्ता सेलयं रायं उपसंपज्जित्ताणं विहरति । ६६। तते णं ते सेलयपामोक्खा पंच अणगारसया बहुणि वासाणि सामन्नपरियागं पाउणित्ता जेणेव पोंडरीये पत्रए तेणेव उवागच्छंति त्ता जहेव थापच्चापुत्ते तहेव सिदा, एवामेव समणाउसो ! जो निम्गंथो या जाप विहरिस्मनि। एवं खलु जंचू ! समणणं ३ पंचमस्स णायज्झयणस्स अयमद्वे पण्णतेत्तिमि।६७॥ इति सलयअजायणं५॥ जति णं भंते ! समणेणं जाव संपत्तेणं पंचमस्स णायजायणस्स अयम पन्नने छट्टस्स णं 13 भंते ! नायज्झयणस्स समणेणं जाव संपत्तेणं के अट्ठे पन्नते?, एवं खलु जंचू ! तेणं कालेणं० रायगिहे समोसरणं परिसा निग्गया. नेणं कालेणं ममणस्स जेट्टे अंतेवासी इंदभूती. अदूरसामंते जाच सुकमाणोवगए विहरति, तते णं से इंदभूती जायसड्ढे० समणस्स३एवं वदासी-कहण्णं भंते ! जीवा गुरुयत्तं वा लड्यनं वाहनमागच्छनि?. गोयमा! से जहा. नामए केइ पुरिसे एग महं सुकं तुंचं णिच्छिडं निरुवहयं दम्भेहिं कुसेहिं वेढेह त्ता मट्टियालेवेणं लिंपति उण्हे दलयति ना सुकं समाणं दोचंपि दम्भेहि य कुसेहि य वेदेति ना मट्टि पालेवेणं लिंपति ता उण्हे सुकं समाणं तपि दम्भहि य कुसहि य वेढांत त्ता मट्टियालेवेणं लिंपति, एवं खल एएणवाएणं अंतरा बढेमाणे अंतरा लिपेमाणे अंतग सुकवेमाणे जाव HI अहिं महियालेवेहिं आलिंपति. अत्याहमतारमपोरिसियंसि उदगंसि पक्खिवेजा, से णणं गोयमा ! से तुंचे तेर्सि अट्टण्डं महियालेवाणं गुरुययाए भाग्यियाए गरुयभारिययाए उप्पि सलिलमतिवइत्ता अहेवरणियलपाणे भवति, एवामेव गोयमा ! जीवावि पाणातिवाएणं जाव मिच्छादसणसाडेणं अणुपयेणं अट्ठ कम्मपगडीओ समजिणन्ति, तासिं गरुययाए भारिययाए गरुयभारिययाए कालमासे कालं किच्चा धरणियलमतिवतित्ता अहे नरगतलपइट्टाणा भवंति, एवं खलु गोयमा ! जीवा गुरुयत्तं हवमागच्छति, अहणं गोतमा ! से तुंचे तसि पढमिाइगंसि महियालेसि निमंसि कुहियंसि परिसडियंसि ईसि धरणियलाओ उप्पतित्ताणं चिट्ठति, ततोऽणंतरं च णं दोच्चपि महियाले जाप उप्पतिताणं चिट्ठति, एवं खल एएणं उवाणं नेम अस महियालेस तिन्नेस जाव विमुकचंधणे अहेवाणियलमाहवइत्ता उप्पिं सलिलतलपहाणे भवति, एवामेव गोयमा ! जीचा पाणातिवातवेरमणेणं जाव मिच्छा. गणुपवेणं अट्ट कम्मपगडीओ खवेता गगणतलमुप्पइत्ता उप्पि लोयम्गपतिढाणा भवंति, एवं खलु गोयमा! जीवा लहुयन हबमागच्छति। एवं खल जंच ! समणेणं भगवया महावीरेणं छट्ठस्स नायज्झयणस्म अयमढे पन्नत्तेत्तिबेमि । ६८॥ इति तुंरगज्झयणं ६॥ जति णं मंते! समणेणं जाव संपनेणं उठुस्स नायज्झयणस्स अयमट्टे पन्नने मत्तमस्म णं भंत ! नायज्झयणस्स के अड्डे पन्नत्ते. एवं खल जंचू ! तेणं कालेणं० रायगिहे नाम नयरे होत्था, सुभूमिभागे उजाणे, नत्य णं रायगिहे नगरे धणे नामं मत्थचाहे परिवमनि, अड्ढे०, महा मारिया अहीणपंचंदियः जाव सुरूवा, तस्स णं घण्णस्स सत्थवाहस्स पुत्ता भदाए भारियाए अत्तया चत्नारि मत्थवाहदारया होन्था, नंजहा-धणपाले धण देवे धणगोवे धणरक्खिए, तस्स णं धण्णस्स मत्थवाहस्म चउण्डं पुत्ताणं भारियाओ चत्नारि सुण्डाओ होत्था, तं०-उज्निया भोगवनिया रक्वंतिया रोहिणिया, नते णं तस्स धष्णस्स - अन्नया कदाई पुश्वरत्तावरनकालसमयंसि इमेयारूवे अब्भत्थिए जाच समुप्पजित्था-एवं खलु अहं रायगिहे बहूणं ईसरजावपभिईणं सयस्स कुचस्स बहस कओस् य करणिजेस A कोइंबेसु य मंतणेस य गुज्झे रहस्से निच्छए क्वहारेसु य आपुच्छणिजे पडिपुच्छणिजे मेढी पमाणं आहारे आलंचणे चक्खुमेढीभूते कजवट्टावए, नं ण णजनि जं मए गयंसि वा चुयंसि वा मयंमि वा भग्गसि वा लम्यांसि वा सडियंसि वा पडियंसि वा विदेसत्यसि वा विष्पवासियंसि वा इमस्स कहुंचस्स किं मन्ने आहारे वा आलंबे वा पडिबंधे वा भविस्सनि?.नं सेयं खलु मम कार्ड जाव जलंते विपुलं असणं ४ उवक्खडावेत्ता मित्तणाति० चउण्हं सुण्हाणं कुलघरवग्गं आमंतेत्ता तं मित्तणाइणियगसयण य चउण्डं मुण्डाणं कुलघरवग्गं विपुलेणं असण ४ धूवपुष्फवस्थगंध जाब सक्कारेत्ता सम्माणेत्ता तस्सेष मित्तणाति० चउण्ह य सुण्हाणं कुलघरवग्गस्स पुरतो चउण्हं सुण्हाणं परिक्खणट्टयाए पंच पंच सालिअक्खए दलइना जाणामि ताव का किहं वा सारक्वइ वा संगोवेइ वा संवदेति वा ?, एवं संपेहेहत्ता कई जाच मित्तणाति० चउण्हं मुण्डाणं कुलघरवगं आमंतह ना विपुलं असणं ४ उक्क्वडावेह ततो पच्छा व्हाएक भोयणमंडवंसि मुहासण मित्तणाति० चउण्ह य सुण्हाणं कुलघरवम्गेणं सदिं तं विपुलं असण ४ जाच सकारेति ना तस्सेष मित्तनाति चउण्ह य सुष्हाणं कुलघखग्गस्स य पुरतो पंच सालिअक्रए गेहति त्ता जेट्ठा सुल्हा उज्झितिया तं सदावेति त्ता एवं वदासी-तुमं णं पुत्ता ! मम हत्याओ इमे पंच सालिमक्खए गेण्डाहिता अणुपयेणं १३४ ज्ञानधर्मकथांगं, अhara-3 मुनि दीपरत्नसागर Page #34 -------------------------------------------------------------------------- ________________ सारकरमाणी संगोमाणी विहराहि. जया णं हं पुत्ता! तुमं इमे पंच सालिअक्खए जाएजा तया गं तुमं मम इमे पंच सालिअक्खए पडिदिजाएजासित्तिकद मुण्डाए हत्थे इलयति त्ता परिविज्ञेति, तणं सा उज्झिया घण्णम्स नहत्ति एयमहं पडिसुणेति ता घण्णम्स सत्यवाहस्स हत्थाओं ते पंच सालिअखए गेष्टति ता एगतमवकमति एगतमवकमियाए इमेयारूवे अम्मतिथए० एवं खलु तायाणं कोडागारंमि बहवे पला सालीणं पडिपुण्णा चिति तं जया णं ममं ताओ इमे पंच सालिअम्बए जाएस्सति तया णं अहं पहलंतराओ अने पंच सालिए गहाय दाहामित्तिकदृट एवं संपेहेड नातं पंच सालिअक्खए एगते एडेति ता सकम्मसंजुत्ता जाया यावि होत्या. एवं भोगवतियाएवि णवरं सा छोलेति ता अणुगिलति (कोले पा०) ना सकम्मजुत्ता जाया एवं रखियाएवि. नवरं गेष्हति ला इमेयारूवे अन्मतिथए० एवं खलु ममं ताओ इमस्स मित्तनाति चउण्ह य सुण्हाणं कुलघरवग्गम्स य पुरतो सहावेत्ता एवं वदासी-तुमण्णं पुत्ता मम हत्याओ जाव पडिदिलाएखासित्तिकट्टु मम हत्यंसि पंच सालिअखए दलयति तं भवियव्यमेत्य कारणेतिकड एवं संपेहेति ना ते पंच सालिअम्वए सुदे वत्ये बंध ना रयणकरंडियाए पक्खिवेड ना ऊसीसामूले ठावे ना तिसंझं पडिजागरमाणी विहरह, तए णं से घण्णे सत्यवाहे तस्सेव मित्त जाव चउत्थि रोहिणीयं सुष्हं सहावेति ता जाव तं भवियवं एत्य कारणेति तं सेयं खलु मम एए पंच सालिअक्खए सारकखेमाणीए संगोत्रेमाणीए संवड्ढेमाणीएलिकट्टु एवं संपेहेति ना कुलधरपुरिसे सहावेति ना एवं वदासी तुच्भे णं देवाणुप्पिया! एते पंच सालिअक्खए गेष्टह ना पढमपाउसंसि महाबुद्धिकायंसि निवइयंसि समाणंसि खुड्डागं केयार सुपरिकम्मियं करेह ना इमे पंच सालिकग्वए वावेह ता दोचंपि तचंपि उक्खयनिहए करेह ना वाडिपरिकखेवं करे ना सारक्वेमाणा संगांवेमाणा अणुपुचेणं संवदेह, तले णं ते कोइंडिया रोहिणीए एतम पडिमुनि ने पंच सालिअकृखए गेष्हति ता अणुपुत्रेणं सारवंति संगोवंति विहरति तए णं ते कोडुबिया पढमपाउसंसि महाबुद्विकार्यसिणिवयंसि समाणंसि खुड्डायं केदारं सुपरिकम्मियं करेंति ता ते पंच सालिअक्खए ववंति दुच्चपि तच्चपि उकखयनिहए करेंति ता वाडिपरिकग्वेवं करेंति ता अणुपुत्रेण सारवेमाणा संगोमाणा संवढेमाणा विहति तते णं ते साली अणुपुवेणं सारविजमाणा संगोविज्ञमाणा संवदिजमाणा साली जाया किव्हा किन्होभासा जाय निउरंबभूया पासाडीया ४ तते माली पत्निया बत्तिया (तइया वा० पा० ) गब्भिया पट्टया आगयगंधा खीराइया बद्धफला पक्का परियागया सहइपनइया हरियपडकंडा जाया याचि होत्या, तते णं ते कोइंडिया सालीए पनिए जाव मलइए पतइए जाणित्ता तिक्वहिं णवपज्जएहिं असियएहिं लुणेति ता करयलमलिते करेंति त्ता पुर्णति, तत्थ णं चोक्खाणं स्याणं अक्खंडाणं अप्फोटिया छडच्छडापुडा (पूया पा० )णं सालीणं मागहए पत्थए जाए. तते णं ते कोटुंबिया ने साली णवएस पडएस पक्खिवंति ता उवलिंपति (लिंपेति पा० ) लंखियमुद्दिते करेंति ता कोट्टागारस्स एगदेसंसि ठावॆति ना सारक्खेमाणा संगोवेमाणा विहरंति, तते णं ने कोटुंबिया दोचंसि वासारत्तंसि पढमपाउसंसि महावुट्टिकायंसि निवइयंसि खुड्डागं केयारं सुपरिकम्मियं करेंति ते साली ववंति दोचंपि तच्चपि उक्खयणिहए जाव लुणेति जाव चलणतलमलिए करेंति ता पुर्णति, तत्थ णं सालीणं बहवे कुडवा (मुरला) जाव एगदेसंसि ठावेंति ता सारख० संगो० विहरति, तते णं ते फोडुबिया तच्चसि वासारत्तंसि महावुट्टिकायंसि (प्र० निवइयंसि ) बहवे केदारे सुपरि० जाव लुर्णेति ता संवहंति त्ता खलयं करेंति ता मलेति जाय बहवे कुंभा जाया, तते णं ते कोटुंबिया साली कोट्टागारंसि पक्विवंति जाव विहरति चउत्थे वासारने बहवे कुंभसया जाया । तते णं तस्स धण्णस्स पंचमयंसि संवच्छरंसि परिणममाणंसि पुत्ररत्तावरत्तकालसमयंसि इमेयारूवे अम्मत्थिए जाव समुप्यजित्था एवं खलु मम इओ अतीते पंचमे वच्छरे चउण्डं सुण्हाणं परिक्खणट्टयाए पंच सालिअक्खता हत्थे दिना तं सेयं खलु मम कई जाब जलते पंच सालिअक्खए परिजाइत्तए जाव जाणामि ताव काए किहं सारखिया वा संगोविया वा संढिया जावत्तिकट्टु एवं संपेहेति त्ता क जाब जलते विपुलं असण ४ मित्तनाइ - चउण्ह य सुण्हाणं कुलघर जाव सम्माणित्ता तस्सेव मित्तः चउन्ह य सुण्हाणं कुलघरवास्स पुरओ जेदुं उज्झियं सदावेइ त्ता एवं क्यासीएवं खलु अहं पुत्ता! इतो अतीते पंचमंसि संवच्छरंसि इमस्स मित्तः चउण्ह य सुण्हाणं कुलघरवग्गस्स य पुरतो तव हत्यंसि पंच सालिअक्खए दलयामि जया णं अहं पुत्ता ! एए पंच सालिअक्खए जाएजा तया णं तुमं मम इमे पंच सालिअक्खए पडिदिजाएजासित्तिकट्टु तं इत्यंसि दलयामि से नृणं पुत्ता! अत्थे समट्टे ?, हंना अस्थि, तष्णं पुत्ता! मम सालिअक्सए पडिनिजाएहि, तते णं सा उज्झितिया एयमङ्कं धण्णस्स पडिसुणेति ता जेणेव कोट्टागारे तेणेव उवागच्छति ना पहातो पंच सालिअक्खए गेष्टति त्ता जेणेव घण्णे सत्थवाहे तेणेव उवागच्छति त्ता धण्णं० एवं वदासी-एए णं ते पंच सालिअक्सएत्तिकट्टु घण्णस्स इत्थंसि ते पंच सालिअक्खए दलयति, तते णं घण्णे उज्झियं सवहसावियं करेति त्ता एवं वयासी किष्णं पुत्ता ! एए ते चेव पंच सालिअक्खए उदाहु अन्ने ?, तते णं उज्झिया घण्णं सत्यवाहं एवं वयासी एवं खलु तुग्भे तातो! इओ तीए पंचमे संवच्छरे इमस्स ४३५ ज्ञानधर्मकथांग, मज्झयज- 9 मुनि दीपरत्नसागर Page #35 -------------------------------------------------------------------------- ________________ मित्तनाति० चउण्ह य० कुल० जाव विहरामि, तते हं तुम्भं एतमह पडिसुणेमि ता ते पंच सालिअक्खए गेण्हामि एगंतमवकमामि, तते णं मम इमेयारूवे अब्भस्थिए जाव समुप्पजित्था-एवं खलु तायाणं कोट्ठागारंसि० सकम्मसंजुत्ता तं णो खलु ताओ ! ते चेव पंच सालिअक्खए एए णं अने, तते णं से धणे उझियाए अंतिए एयमई सोचा णिसम्म आसुरुत्ते जाव मिसिमिसेमाणे उज्झितियं तस्स मित्तनाति० चउण्ह य सुण्हाणं कुलघरवम्गस्स य पुरओ तस्स कुलघरस्स छाज्झियं च छाणुज्झियं च कयवरुज्झियं च समु(संपुपा०)च्छियं च सम्मजिजं च पाउवदाई च ण्हाणोवदाई च बाहिरपेसणकारि ठवेति, एवामेव समणाउसो ! जो अम्हं निम्गंथो वा जाव पचतिते पंच य से महत्वयातिं उज्झियाई भवंति से णं इहभवे चेव बहूर्ण समणाणं जाव अणुपरियहिस्सइ जहा सा उज्झिया, एवं भोगवइयावि, नवरं तस्स कंडिंतियं वा कोदंतियं च पीसंतियं च एवं रुवंतियं रंधतियं परिवेसंतियं च परिभायंतियं च अभंतरियं च पेसणकारिं महाणसिणिं ठवेति, एवामेव समणाउसो! जो अम्हं समणो पंच य से महावयाई फोडियाई (प० फोछियाई) भवंति से णं इहभवे चेव बहूणं समणाणं जाव हील० जहा व सा भोगवतिया, एवं रक्खितियावि, नवरं जेणेव वासघरे तेणेव उवागच्छइत्ता मंजूसं चिहाडेइत्ता रयणकरंडगाओ ते पंच सालिअक्खए गेण्हति त्ता जेणेव धण्णे तेणेव उवा०त्ता पंच सालिअखए घण्णस्स हत्थे दलयति, तते णं से धणे रक्रिखतियं एवं वदासी-किन पुत्ता! ते चेव ते पंच सालिअक्खया उदाहु अनेत्ति ?, तते णं रक्रिसतिया धणं एवं० ते चेव ताया ! एए पंच सालिअक्खया णो अन्ने, कहन्नं पुत्ता!, एवं खलु ताओ ! तुम्भे इओ पंचमंमि जाव भवियत्वं एत्य कारणेणंतिकट्टु ते पंच सालिअक्खए सुबे वत्ये जाव तिसंझं पडिजागरमाणी य विहरामि, तते एतेणं कारणेणं ताओ! ते चेव ते पंच सालिमक्खए णो अने, तते णं से धपणे रक्खितियाए अंतिए एयमई सोचा हट्टतुट्ठ० तस्स कुलघरस्स हिरबस्स य कंसदूसविपुलधणजावसावतेजस्स य मंडागारिणि ठवेति, एवामेव समणाउसो! जाव पंच य से महत्वयातिं रक्खियातिं भवंति से णं इहभवे चेव बहूर्ण समणाणं ४ अञ्चणिजे जहा जाव सा रकिखतिया, रोहिणियावि एवं चेव, नवरं तुम्भे ताओ ! मम सुबहुयं सगडीसागडं दलाहि जेणं अहं तुम्भं ते पंच सालिअखए पडिणिजाएमि, वते णं से धण्णे रोहिणिं एवं वदासी-कहण्णं तुम मम पुत्ता ! ते पंच सालिअक्खए सगड(डी)सागडेणं निजाइस्ससि ?, तते णं सा रोहिणी धणं एवं वदासी-एवं खलु तातो! इओ तुम्भे पंचमे संवच्छरे इमस्स मित्त जाव चहवे कुंभसया जाया तेणेव कमेणं एवं खलु ताओ ! तुम्भे ते पंच सालिअक्खए सगडसागडेणं निजाएमि, तते णं से धणे सत्यवाहे रोहिणीयाए सुबहुयं सगडसागडं दलयति, तते णं रोहिणी सुबहुं सगडसागडं गहाय जेणेव सए कुलघरे तेणेव उवागच्छइत्ता कोडागारे विहाडेति त्ता पाड़े उभिदति त्ता सगडीसागडं भरेति त्ता रायगिह नगरं मझमझेणं जेणेव सए गिहे जेणेव धणे सत्यवाहे तेणेव उवागच्छति, तते णं रायगिहे नगरे सिंघाडग जाव बहुजणो अन्नमन्नं एवमातिकखति०-धन्ने गं देवा! घण्णे सत्यवाहे जस्स णं रोहिणिया सुण्हा जीए थे पंच सालिअक्खए सगड(डी)सागडिएणं निजाएति, तते णं से धणे सत्य ते पंच सालिअखए सगडसागडेणं निजातिते छवित्ता तस्सेव मित्तनाति० चउण्ह य सुण्हाणं कुलधरपुरतो रोहिणीयं सुण्डं तस्स कुलघरस्स बहुसु कजेसु य जाव रहस्सेसु य आपुच्छणिजंजाव वहाति पमाणभूयं ठावेति, एवामेव समणाउसो ! जाव पंच महत्वया संबढिया भवंति से णं इहमवे चेव बहूर्ण समणाणं जाव वीतीउइस्सइ जहा व सा रोहिणीया । एवं खलु जंचू ! समणेणं भगवया महावीरेणं सत्तमस्स नायज्झयणस्स अयमढे पञ्चत्तेत्तिबेमि । ६९॥ इति रोहिणीअज्झयणं ७॥ जति णं भंते ! समणेणं० सत्तमस्स नायज्झयणस्स अयमढे पं० अट्ठमस्सणं मंते ! के अढे पं०१, एवं खलु जंबू ! तेणं कालेणं० इहेब जंबुद्दीवे दीवे महाविदेहे वासे मंदरस्स पञ्चयस्स पचत्थिमेणं निसढस्स वासहरपञ्चयस्स उत्तरेणं सीयोयाए महाणदीए दाहिगणं सुहावहस्स वक्खारपञ्चतस्स पचत्यिमेणं पचत्थिमलवणसमुदस्स पुरच्छिमेणं एत्थ णं सलिलावती नामं विजए पं०, तत्थ णं सलिलावतीविजए वीयसोगा नामं रायहाणी पं०, नवजोयणविच्छिन्ना जाव पच्चकखं देवलोगभूया, तीसे णं वीयसोगाए रायहाणीए उत्तरपुरच्छिमे दिसिमाए इंदकुंभे नाम उज्जाणे, तत्थ णं वीयसोगाए रायहाणीए बले नामं राया, तस्सेव धारणीपामोक्खं देविसहस्सं उवरोधे होत्था, तते ण सा धारिणी देवी अन्नया कदाई सीह सुमिणे पासित्ताणं पडिबुद्धा जाव महब्बले नामं दारए जाए उम्मुक जाव भोगसमत्थे, तते णं तं महन्बलं अम्मापियरो सरिसियाणं कमलसिरीपामोक्खाणं पंचण्हं रायवरकन्नासयाणं एगदिवसेणं पाणिं गेण्हावेंति, पंच पासायसया पंचसतो दातो जाव विहरति, येरागमणं इंदकुंभे उजाणे समोसढे परिसा निग्गया, बलोवि निराओ धम्म सोचा णिसम्म जं नवरं महब्बलं कुमार रजे ठावेमि जाव एकारसंगवी बहूणि वासाणि सामण्णपरियायं पाउणित्ता जेणेव चारुपचए मासिएणं भत्तेणं सिद्धे, तते णं सा कमलसिरी अन्नदा सीहं सु० जाव बलभदो कुमारो जाओ, जुवराया यावि होत्या, तस्स णं महबलस्स रन्नो इमे छप्पियबालवयंसगा रायाणो होत्या, तं०-अयले धरणे पूरणे वसू वेसमणे अभिचंदे, सहजायया जाव संहिचाते णित्वरियवेत्तिकटु अन्नमन्नस्सेयमर्दु पडिसुणेति, तेणं कालेणं० इंदकुंभे उजाणे येरा समोसढा, परिसा० महम्बले णं धम्मं सोचा जं नवरं छप्पियवालवयंसए आपुच्छामि बलभदं च कुमारं रज्जे ठावेमि जाव छप्पियबालवयंसए आपुच्छति, (१०९) ४३६ ज्ञातधर्मकांगं, ॐater- मुनि दीपरत्नसागर Page #36 -------------------------------------------------------------------------- ________________ PARAN तते णं ते उप्पिय महम्बलं रायं एवं वदासी-जतिणं देवाणुप्पिया! तुम्भे पञ्चयह अम्हं के अने आहारे वा जाव पश्चयामो, तते णं से महब्बले राया ते छप्पिय एवं०-जति णं तुम्भे मए सदि जाव पञ्चयह तोणं गच्छह जेट्टे पुत्तेसएहिं २ रज्जेहिं ठावेह पुरिससहस्सवाहिणीओ सीयाओ दुरुदा जावपाउन्भवति, तते णं से महब्बले राया छप्पियबालवयंसए पाउम्भूते पासति त्ता हट्ठ० कोडुचियपुरिसे बलभहस्स अभिसेओ, आपुच्छति, तते णं से महम्बले जाव महया इड्ढी० पञ्चतिए एक्कारस अंगाई बहूहिं चउत्थ जाव भावेमाणे विहरति, तते णं तेर्सि महब्बलपामोक्खाणं सत्तण्हें अणगाराणं अभया कयाई एगयओ सहियाणं इमेयारूवे मिहो कहासमुखावे समुष्पजित्था-जण्णं अम्हं देवाणु० एगे तबोकम्मं उपसंपज्जित्ताणं विहरति तणणं अम्हेहिं सोहिं तवोकम्मं उवसंपज्जित्ताणं (कप्पइ) विहरित्तएत्तिकट्टु अण्णमण्णस्स एयमहूँ पडिसुणेति त्ता बहूहिं चउत्थ जाब विहरंति, ततेणं से महञ्चले अणगारे इमेणं कारणेणं इत्थिणामगोयं कम्म निवत्तेसु-जतिर्ण ते महब्बलवज्जा छ अणगारा चउत्थं उवसंपज्जित्ताणं विहरंति ततो से महब्चले अणगारे छटुं उवसंपज्जित्ताणं विहरइ, जति णं ते महबलवजा अणगारा छटुं उपसंपजित्ताणं विहरंति ततो से महब्बले अणगारे अट्ठमं उपसंपज्जित्ताणं विहरति, एवं अट्ठमं तो दसम अह दसमं तो दुवालसमं, इमेहि यणं वीसाएण य कारणेहिं आसेवियबहुलीकएहिं तित्थयरनामगोयं कम्मं निव्वतिसु, तं०-"अरहंत सिद्ध पवयण गुरु थेर बहुस्मुए तवस्सीसु। वच्छल्लया य तेसिं अभिक्खणाणोवओगे य॥४॥दसण विणए १० आवस्सए य सीलबए निरइयारो। खणलव तव चियाए वेयावच्छे समाही य॥५॥ अप्पुवणाणगहणे सुयभत्ती पवयणे पभावणया२०। एएहिं कारणेहिं तित्ययरत्तं लहइ जीवो (प० एसो, सो उ)॥६॥" तए णं ते महब्बलपामोक्खा सत्त अणगारा मासियं भिकखुपडिमं उबसंपजित्ताणं विहरंति जाव एगराइयं० उव०,तते णं ते महब्बलपामोक्खा सत्त अणगारा खुड्डागं सीहनिकीलियं तवोकम्मं उपसंपजित्ताणं विहरंति, तं०-चउत्थं करेंति त्ता सबकामगुणियं पारैति त्ता छ8 करेंति त्ता चउत्थं करेंति ता अट्ठमं करेंति त्ता छ8 करेंति त्ता दसमं करेंति त्ता अट्ठमं करेंति त्ता दुवालसमं करेंति त्ता दसमं करेंति त्ता चोइसमं करेंति त्ता दुवालसमं करेंति त्ता सोलसमं करेंति त्ता चोइसमं करेंति त्ता अट्ठारसमं करेंति त्ता सोलसमं करेंति त्ता वीसइमं करेंति त्ता अट्ठारसमं | करेंति त्ता वीसइमं करेंति त्ता सोलसमं करेंति त्ता अट्ठारसमं करेंति त्ता चोदसमं करेंति त्ता सोलसमं करेंति त्ता दुवालसमं करेंति त्ता चाउद्दसमं करेंति त्ता दसमं करेंति त्ता दुवालसमं करेंतित्ता अट्ठमं करेंति त्ता दसमं करेंति त्ता छटुं करेंति त्ता अट्ठमं करेंति त्ता चउत्थं करेंति त्ता छटुं करेंति त्ता चउक० सवत्थ सबकामगुणिएणं पारेंति, एवं खलु एसा खुड्डागसीहनिकीलियस्स तवोकम्मस्स पढमा परिवाडी छहिं मासेहि सत्तहि य अहोरत्तेहिं अहासुत्ता जाव आराहिया भवइ, तयाणंतरं दोचाए परिवाडीए चउत्थं करैति नवरं विगइवज पारैति, एवं तमावि परिवाही नवरं पारणए अलेवाडं पारेंति, एवं चउत्थावि परिवाडी नवरं पारणए आयंबिलेण पारेंति, तए णं ते महवलपामोक्खा सत्त अणगारा खुड्डागं सीहनिक्कीलियं तवोकम्मं दोहिं संवच्छरेहिं अट्ठावीसाए य अहोरत्तेहिं अहात्तं जाव आणाए आराहेत्ता जेणेव थेरे भगवंते तेणेव उवागच्छति त्ता थेरे भगवते वंदंति नमसंति त्ता एवं वयासी-इच्छामो णं भत! महालयं साहनिकालियं तहव जहा खुड्डाग नवरं चात्तीसइमाओ नियत्तएएगाए परिवाडीए कालो एगेणं संवच्छरेणं छहिं मासेहिं अट्ठारसहिय अहोरतेहि समप्पेति. सर्वपि । सीहनिक्कीलियं छहिं वासेहिं दोहि य मासेहिं बारसहि य अहोरत्तेहिं समप्पेति, तए णं ते महबलपामोक्खा सत्त अणगारा महालयं सीहनिक्कीलियं अहासुत्तं जाव आराहेत्ता जेणेव थेरे भगवंते तेणेव उवागच्छंति त्ता धेरे भगवते वंदति नमसंति त्ता बहूणि चउत्थ जाब विहरंति, तते णं ते महबलपामोक्खा सत्त अणगारा तेणं ओरालेणं० सुक्का भुक्खा जहा खंदओ नवर थेरे आपुच्छित्ता चारुपवयं दुरुहंति त्ता जाव दोमासियाए संलेहणाए सवीसं भत्तसयं चतुरासीतिं वाससयसहस्सातिं सामण्णपरियागं पाउणंति चुलसीतिं पुत्रसयसहस्सातिं सवाउयं पालइत्ता जयंते विमाणे देवत्ताए उववना । ७०। तस्थ णं अस्थेगतियाणं देवाणं बत्तीसं सागरोवमाई ठिती, तस्थ णं महबलवज्जाणं छण्हं देवाणं देसूणाई बत्तीसं सागरोवमाई ठिती, महन्बलस्स देवस्स पढिपुनाई बत्तीसं सागरोवमाइं ठिती, तते णं ते महब्बलवजा छप्पिय देवा ताओ देवलोगाओ आउक्खएणं ठिइक्खएणं भवक्खएणं अणंतरं चयं चइत्ता इहेब जंबुद्दीवे दीवे भारहे वासे विसुद्धपितिमातिवंसेमु रायकुलेसु पत्तेयं २ कुमारत्ताए पचायाया, ते०-पडिबुद्धी इक्खागराया चंदच्छाए अंगराया संखे कासिराया रुप्पी कुणालाहिवती अदीणसत्तू कुरुराया जितसत्तू पंचालाहिवई, तते णं से महब्बले देवे तीहि णाणेहिं समग्गे उच्चट्ठाणट्ठि(प्र० ग)एसु गहेसु सोमासु दिसामु वितिमिरासु विसुद्धासु जइतेसु सउणेसु पयाहिणाणुकूलंसि भूमिसप्पिंसि मारुतंसि पवायंसि निष्फनसस्समेइणीयंसि कालंसि पमुइयपक्कीलिएसु जणवएसु अद्धरत्तकालसमयंसि अस्सिणीणक्खत्तेणं जोगमुवागएणं जे से हेमंताणं चउत्थे मासे अट्ठमे पक्खे फरगुणसुद्धे तस्स णं फरगुणसुद्धस्स (गिम्हाणं पढमे मासे दोचे पक्खे चेत्तसुद्धे तस्स णं चित्तसुद्धस्स पा०) चउस्थिपक्खेणं जयंताओ विमाणाओ बत्तीसंसागरोवमहितीयाओ अणंतरं चयं चइत्ता इहेब जंबुद्दीवे दीवे भारहे वासे मिहिलाए रायहाणीए कुंभगस्स रमो पभावतीए देवीए कुच्छिसि आहारवकंतीए सरीरवकंतीए भवव४३७ ज्ञातधर्मकथांगं, मुनि दीपरनसागर PHAR Page #37 -------------------------------------------------------------------------- ________________ कंतीए गम्मत्ताए वक्रते, तरयणिं च णं चोइस महासुमिणा वनओ, भत्तारकहणं सुमिणपाढगपुच्छा जाब विहरति, तते णं तीसे पभावतीए देवीए तिण्हं मासाणं बहुपडिपुत्राणं इमेयारूवे डोहले पाउन्भूते-घमाओणं ताओ अम्मयाओ जाओ णं जलथलयभासुरप्पभूएणं दसद्धवन्नेणं मल्लेणं अत्युयपच्चत्युयंसि सयणिजंसि सन्निसनाओ सषिणवन्नाओ य विहरंति, एगं च महं सिरीदामगंडं पाडलमलियचंपयअसोगपुनागनागमरुयगदमणगअणोजकोजयपउरं परमसुहफासदरिसणिज्जं महया गंधदणि मुयंत अग्घायमाणीओ डोहलं विणेति, तते णं तीसे पभावतीए देवीए इमेयारूवं डोहलं पाउन्भूर्त पासित्ता महासमिहिया वाणमंतरा देवा खिप्पामेव जलथलय० जाय दसवनं मलं कुंभग्गसो य भारग्गसो य कुंभगस्स रखो भवर्णसि साहरंति, एगं च णं महं सिरिदामगंडं जाव मुयंत उवणेति, तए णं सा पभावती देवी जलथलय जाव मानेणं डोहलं विणेति, तए णं सा पभाक्तीदेवी पसत्यडोहला जाव विहरइ, तए णं सा पभावतीदेवी नवण्हं मासाणं अट्ठमाण य राइंदियाणं जे से हेमंताणं पढमे मासे दोचे पक्खे मग्गसिरसुद्धे तस्स णं० एक्कारसीए पुनरत्तावरत्त० अस्सिणीनक्खत्तेणं उच्चट्ठाण जाव पमुझ्यपक्कीलिएसु जणवएसु आरोयाऽऽरोयं एकूणवीसतिमं तित्ययरं पयाया। ७१॥ तेणं कालेणं. अहोलोगवत्यवाओ अट्ट दिसाकुमारीओ मयहरियाओ जहा जंबुद्दीवपनत्तीए जम्मणं सर्च नवरं मिहिलाए कुंभयस्स पभावतीए अभिलावो संजोएयचो जाव नंदीसरवरे दीवे महिमा, तया णं कुंभए राया बहूहिं भवणवति तित्थयर० जाव कम्मं जाव नामकरणं, जम्हा णं अम्हे इमीए दारियाए माउए मछसयणिजसि डोहले विणीते तं होउ णं णामेणं माली, जहा महाचले जाव परिवढिया-सा वद्धती भगवती दियलोयचुता अणोवमसिरीया। दासीदासपरिखुडा परिकिया पीढमद्देहिं ॥७॥ असियसिरया सुनयणा बिंबोट्ठी धवलदंतपंतीया (सेढीया पा०)। वरकमलगभगोरी (वना, कोमलंगी पा०) फुचप्पलगंधनीसासा (पउमप्पलगंधनीसासा पा०)॥८॥७२॥ तए णं सा मडी विदेहरायवरकन्ना उम्मकबालभावा जाव रूवेण जोवणेण य लावनेण य अतीव २ उकि सरीरा जाया यावि होत्या, तते णं सा मल्ली देसूणवाससयजाया ते छप्पि रायाणो विपुलेण ओहिणा आमोएमाणी २ विहरति, तं०-पडिबुदि जाव जियसत्तुं पंचालाहिवई, तते णं सा मडी कोडुंबि० तुब्भे गं देवा० असोगवणियाए एगं महं मोहणघरं करेह अणेगखंभसयसन्निविट्ठ, तस्स णं मोहणघरस्स बहुमज्झदेसमाए छ गम्भघरए करेह, तेसिं णं गम्भघरगाणं बहुमज्झदेसमाए जालघरयं करेह, तस्स णं जालघरयस्स बहुमझदेसभाए मणिपेढियं करेह जाव पञ्चप्पिणंति, तते णं महड़ी मणिपेढियाए उवरि अप्पणो सरिसियं सरित्तयं सरिवयं सरिसलावनजोषणगुणोववेयं कणगमई मत्ययच्छिड्डे पउमुष्पलपिहाणं पडिमं कारेति त्ता जं विपुलं असणं ४ आहारेति ततो मणुनाओ असण ४ कल्लाकलिं एगमेगं पिंडं गहाय तीसे कणगामतीए मत्थयछिड्डाए जाव पडिमाए मत्ययंसि पक्खिवमाणी २ विहरति, तते णं तीसे कणगमतीए जाव मत्ययछिड्डाए पडिमाए एगमेगसि पिंडे पक्खिप्पमाणे २ ततो गंधे पाउन्भवति, से जहानामए अहिमडेत्ति वा जाव एत्तो अणिद्रुतराए अमणामतराए।७३। तेणं कालेणं. कोसला नाम जणवए, तत्थ णं सागेए नाम नयरे तस्स णं उत्तरपुरच्छिमे दिसीभाए, एत्य णं महं एगे णागघरए होत्या दिवे सच्चे सबोवाए संनिहियपाडिहरे, तत्थ णं नगरे पडिबुद्धिनाम इक्खागुराया परिवसति पउमावती देवी सुबुद्धी अमच्चे सामदंड०, तते णं पउमावतीए देवीए अन्नया कयाई नागजमाए यावि होत्या, तते णं सा पउमावती नागजममुवट्ठियं जाणित्ता जेणेव पडिबुद्धि० करयल एवं वदासी-एवं खलु सामी! मम कार्ड नागजन्नए यावि भविस्सति तं इच्छामि णं सामी! तुम्भेहिं अम्मणुमाया समाणी नागजायं गमित्तए, तुम्मेऽविणं सामी! मम नागजनयंसि समोसरह, तते णं पडिपदी पउमावतीए देवीए एयमई पडिसुणेति, तते णं पउमावती पडिविणा रचा अभणुलाया हट्ट० कोईबिय सदावेति ता एवं वदासी-एवं खल देवाणप्पिया! मम कालं नागजण्णए मविस्सति तं तुम्मे मालागारे सहावेह त्ता एवं वदह-एवं खलु पउमावईए देवीए कालं नागजन्नए भविस्सइ तं तुम्भेणं देवाणुप्पिया! जलथलय० दसवन्नं माई णागघरयसि साहरह एमं च णं महं सिरिदामगंड उवणेह, तते ण जलपलय. दसद्धबन्नेणं मालेणं णाणाविहभत्तिसुविरइयं हंसमियमउरकोंचसारसचक्वायमयणसालकोइलकुलोववेयं ईहामियजावमत्तिचित्तं महग्यं महरिहं विपुलं पुष्फमंडवं विरएह, तस्स गं बहुमज्झदेसमाए एग महं सिरिदामगंडं जाव गंधद्धणि मुयंत उल्लोयंसि ओलंबेहत्ता पउमावती देविं पडिबालेमाणा २चिट्ठह, तते णं ते कोडुंबिया जाव चिट्ठति, तते णं सा पउमावती देवी कालं कोडंपिए एवं वदासी-खिप्पामेव भो देवाणुप्पिया! सागेयं नगरं सम्भितरवाहिरियं आसित्तसम्मजितोवलितं जाव पचप्पिणति, तते णं सा पउमावती दोचंपि कोइंगिय खिप्पामेव लहुकरणजुत्तं जाव जुत्तामेव उवट्ठवेह, तते णं ते तहेव उवट्ठति, तते णं सा पउमावती अंतो अंतेउरंसि व्हाया जाव घम्मियं जाणं दूरूढा, तएणं सा पउमावई नियगपरिवालसंपरिखुडा सागेयं नगरं मझमझेणं णिज्जाति त्ता जेणेव पुक्खरणी तेणेव उवागच्छति त्ता पुक्खरणिं ओगाहाता जलमजणं जाव परमसामया उछपडसाच्या जाति तत्व उपलातिं जाय गेहतिता जेणेच नागधरए तेणेव पहारेत्य गमणाए, ततेणं पउमावतीए दासचेडीओ पहुओ ५३८ ज्ञातधर्मकथांगं, अजय-८ मुनि दीपरत्नसागर Free Page #38 -------------------------------------------------------------------------- ________________ पुप्फपडलगहत्थगयाओ धूवक इच्छुगहत्थगयाओ पिट्टतो समणुगच्छति, तते णं पउमावती सजिटिए जेणेव नागघरे तेणेव उवागच्छति ता नागघरयं अणुपविसति त्ता लोमहत्थ जाव धूर्व डहति ता पडिबुद्धिं पडिवालेमाणी २ चिट्ठति, तते णं पडिबुद्धी व्हाए हत्थिखंधवरगते सकोरंट जाव सेयवरचामराहिं हयगयरहजोहमहयाभडचडकरपह करेहिं साकेयनगरं णिग्गच्छति त्ता जेणेव नागघरे तेणेव उवागच्छति त्ता हत्थिसंधाओ पचोरुहति त्ता आलोए पणामं करेइ ता पुप्फमंडवं अणुपविसति त्ता पासति तं एगं महं सिरिदामगंड, तए गं पडिबुद्धी तं सिरिदामगंडं सुइरं कालं निरिक्खड़ त्ता तंसि सिरिदामगंडंसि जायबिम्हए सुबुद्धिं अमचं एवं वयासी तुमन्नं देवाणुपिया ! मम दोचेणं बहूणि गामागर जायस न्निवेसाई आहिंडसि बहूणि राईसर जाव गिहाति अणुपविससि तं अस्थि णं तुमे कहिंचि एरिसए सिरिदामगंडे दिट्ठपुढे जारिसए णं इमे पउमावतीए देवीए सिरिदामगंडे? तते सुबुद्धी पडिबुद्धिं गयं एवं वदासी एवं खलु सामी अहं अन्नया कयाई तुम्भं दोचेणं मिहिलं रायहाणि गते तत्थ णं मए कुंभगस्स रन्नो धूयाए पभावईए देवीए अत्तयाए महीए संवच्छरपडिलेद्दणगंसि दिवे सिरिदामगंडे दिट्टपुत्रे तस्स णं सिरिदामगंडस्स इमे पउमावतीए देवीए सिरिदामगंडे सयसहस्सतिमपि कलं ण अग्घति तते णं पडिबुद्धी सुबुद्धिं अमचं एवं वदासी केरिसिया णं देवाणुप्पिया! मली विदेहरायवरकन्ना जस्स णं संवच्छरपडिलेहणयंसि सिरिदामगंडस्स पउमावतीए देवीए सिरिदामगंडे सयसहस्सतिमपि कलं न अग्पति ?, तते सुबुद्धी पडिवृद्धि इक्खागुरायं एवं वदासी-विदेहरायवरकन्नगा सुपट्टियकुमुन्नयचारुचरणा बन्नओ, तते णं पडिबुद्धी सुबुद्धिस्स अमचस्स अंतिए सोचा णिसम्म मिरिदामगंजणितहासे दूयं सदावेड ता एवं वगच्छाहि णं तुमं देवाणुप्पिया! मिहिलं रायहाणि तत्थ णं कुंभगस्स रन्नो धूयं पभावतीए देवीए अन्तियं महिं विदेहरायवरकण्णगं मम भारियत्ताए वरेहि जतिवियणं सा सयं रज्जका, तते णं से दूए पडिबुद्धिणा रन्ना एवं वृत्ते समाणे हड० पडिसुणेति ता जेणेव सए गिहे जेणेव चाउघंटे आसरहे तेणेव उवागच्छति ता चाउरघंट आसरहं पडिकप्पावेति ता दुरुढे जाव हयगयमहया भडचडगरेणं साएयाओ णिग्गच्छति ता जेणेव विदेहजणवए जेणेव मिहिला रायहाणी तेणेव पहारेत्थ गमणाए । ७४ । नेणं काळेणं अंगानाम जणवए होत्था, तत्थ णं चंपानामे णयरी होत्था तत्थ णं चंपाए नयरीए चंदच्छाए अंगराया होत्या. तत्थ णं चंपाए नयरीए अहन्नगपामोक्खा बहवे संजताणावावाणियगा परिवर्तति अड्ढा जाव अपरिभूया, नते णं से अरहन्नगे समणोवासए यावि होत्था अहिगयजीवाजीवे बन्नओ. तते णं तेसि अरहन्नगपामोकवाणं संजुत्ताणावावागियगाणं अन्नया कमाई एगयओ सहिजणं इमे एयारूये मिहो कहासलावे समुप्पजित्था सेयं खलु अम्हं गणिमं च परिमं च मेजं च पारिच्छेज च भंडगं महाय लवणसमूहं पोतवहणेण ओगाहिनएनिकट्टु अन्नमन्नं अयमहं पडिसुर्णेति ता गणिमं च ४ गेव्हंति ना सगडिसागडियं सज्जेति ता गणिमस्स ४ भंडगस्स सगडसांगडियं भरेंति ना मोहांसि तिहिकरणनक्खनमहमि विपुलं असणं ४ उवक्खडाचेति मित्तणाइ भोअणवेलाए भूंजावैति जाव आपुच्छंति ना सगडिसागडयं जोयंति त्ता चंपाए नयरीए मज्ांमज्झेणं जेणेव गंभीरए पोयपट्टणे तेणेव उवा ना सगडसागडिय मोयति त्ता पोयवहणं सर्जति ता गणिमस्स य जाव चउविहस्त भंडगस्स भरेति नंदुलाण य समितस्य यम्स गुलम्स य घयम्स य गोरसस्स य उदयम्मय उदयभायणाण य आसहाण व भेसज्ञाण य तणस्स य कट्टुस्स य आवरणाण य पहरणाण य अन्नेसिं च बहूणं पोयवहणपाउरगाणं दद्वाणं पोतवहणं भरैति सोहणंसि निहिकरणनक्खत्तमहत्तंसि विपुलं असणं ४ उवक्खडावेंति ता मित्तणाति आपृच्छति ता जेणेव पोतडाणे लेणेव उवागच्छति तने णं तेसि अरहन्नग जाव वाणि यगाणं जाव ताहिं वग्गूहिं अभिनंदता य अभिसंधुणमाणा य एवं वदासी अज ताय भाय माउल भाइणेजे भगवता समुद्देणं अनभिखिजमाणा २ चिरं जीवह भदं च मे पुणरवि लट्टे कयकजे अणहसमग्गे नियगं घरं हवमागए पासामोतिकट्टु ताहि सोमाहिं निद्वाहिं दीहाहिं पप्पु (प्रच्छ) याहिं दिडीहिं निरीक्खमाणा महत्तमेतं संचिद्वेति नओ समाणिएस पुष्पबलिकम्मेसु दिन्ने सरसरन चंद्र ददरपंचंगुलितले अणुक्खित्तंसि धूर्वसि पूतिएस समुदवाए संसारियासु वलयवाहासु ऊसिएस सिसु झयग्गे पट्टप्पवाइएस नूरेस जइएम सबसउणे गहिएस रायवरसासणेसु महया उकिट्टिमीहणायजावरवेणं पक्बुभितमहासमुदस्वभूयपिव मेइणिं करेमाणा एगदिसिं जाव वाणियगा णावं दुरूडा. तनोपुम्समाणको वकमुदाहृ-हं भो ! सबेसिमवि अत्थसिद्धी उबडिताई काडाणाई पहियाति सङ्घपाबाई जुत्तो पुसो विजओ मुहुत्तो अयं देसकालो. तनो पृम्समाणएणं बके समुदाहिए कुछ धारकन्नधारगभिजसंजनाणावावाणियगा वावारिंसु तं नावं पुन्नुच्छंगं पुष्णमूहिं बंधणेहिंतो मुंचति तते णं सा नावा विमुकबंधणा पवणचलममाहया उम्सियसिया वितनपक्या इ गरुड जुबई गंगासलिलतिक्वसोयवेगेहिं संबुज्झमाणी २ उम्मीतरंगमालासहस्साई समतिच्छमाणी २ कड़वएहिं अहोरतेहिं लवणसमुदं अणेगातिं जोयणसतानि श्रगाढा. तते गं नेसि अरहनगपायोक्खाणं संजुत्तानावावाणियगाणं लवणसमुदं अणेगाई जोयणसयाई ओगाढाणं समाणाणं बहूति उप्पातियसनाति पाउन्भूयाई, तंजा-अकाले गजिने अकाले विजुने ४३९ ज्ञानधर्मकथांगं, अन्सय मुनि दीपरत्नसागर Page #39 -------------------------------------------------------------------------- ________________ अकाले थणियसद्दे अभिक्खणं २ आगासे देवताओ नचंति, एगं च णं महं पिसायरूवं पासंति, तालजंघं दिवं गयाहिं बाहाहि मसिमूसगमहिसकालगं भरियमेहवन लंबोट्टं निग्ग| यग्गदतं निल्हालियजमलजुयलजीहं आऊ(प०गू)सियवयणगंडदेसं चीणचिपिटनासियं विगयभुग्गभग्गभुमयं खज्जोयगदित्तचक्सुरागं उत्तासणगं विसालवच्छ विसालकुञ्छि पलं. बकुच्छि पहसियपयलियपयडियगत्तं पणञ्चमाणं अफोडतं अभिवग्गंत अभिगजंतं बहुसो २ अट्टहासे विणिम्मुयंतं नीलुप्पलगवलगुलियअयसिकुसुमप्पगासं खुरधारं असिं गहाय अभिमुहमावयमाणं पासंति, तते णं ते अरहण्णगवज्जा संजुत्ताणावावाणियगा एगं च णं महं तालपिसायं पासंति तालजंघं दिवं गयाहिं बाहाहिं फुटसिरं भमरणिगरवरमासरासिमहिसकालगं भरियमेहवन्नं सुप्पणहं फालसरिसजीहं लंबोट्टं धवलबट्टअसिलिट्ठतिक्खथिरपीणकुडिलदाढोवगूढवयणं विकोसियधारासिजुयलसमसरिसतणुयचंचलगलंतरसलोलचबलफु. रुफुरेंतनिल्लालियग्गजीहं अवयच्छियमहलविगयबीभत्सलालपगलंतरत्ततालुयं हिंगुलयसगम्भकंदरबिलंब अंजणगिरिस्स अ(प० गिज्झरस्स)स्गिजालुग्गिलंतवयणं आऊसियअक्खचम्मउइट्ठ(प० उट्ट)गंडदेसं चीणचिपिडबंकभग्गणासं रोसागयधमधर्मतमारुतनिठुरखरफरुसझुसिरं ओभुग्गणासियपुडं घाडुम्भडरइयभीसणमुहं उद्धमुहकन्नसकुलियमहंतविगयलोमसंखालगलंबतचलियकन्न पिंगलदिपंतलोयणं भिउडितडिय(डि पा०)निडालं नरसिरमालपरिणद्धचिंध विचित्तगोणससुबरपरिकर अवहोलंतपुष्फयायंतसप्पविच्छ्यगोधुंदरनउ. लसरडविरइयविचित्तवेयच्छमालियागं भोगकूरकण्हसप्पधमधर्मतलबतकन्नपुर मजारसियाललइयखंध दित्तघुघुयंतघूयकयकुंतलासरं घंटारवेण भीमं भयंकरं कायरजणहिययफोडणं दित्तमट्टहासं विणिम्मुयंतं वसारुहिरपूयमंसमलमलिणपोचडतणुं उत्तासणयं विसालवच्छं पेच्छंता भिन्नणहमुहनयणकावरवग्धचित्तकत्तीणियंसणं सरसरूहिरगयचम्मविततऊसवियवाहजयलं ताहि य खरफरुसअसिणिद्धअणिदित्तअसुभअप्पियअकंतवम्यूहि य तज्जयंत पासंति तं तालपिसायरुवं एजमाणं ता भीया संजायभया अन्नमन्नस्स कार्य समतुरंगेमाणा २ बहूणं इंदाण य खंदाण य रुद्दसिवबेसमणणागाणं भूयाण य जक्वाण य अजकोट्टकिरियाण य बहूणि उवाइयसयाणि ओवातियमाणा २ चिट्ठति, नए णं से अरहन्नए समणोवासए तं दिवं पिसायरूवं एजमाणं पासति त्ता अभीते अतत्थे अचलिए असंभंते अणाउले अणुधिग्गे अभिन्नमुहरागणयणवन्ने अदीणविमणमाणसे पोयवहणस्स एगदेसंसि वत्यंतेणं भूमि पमजति त्ता ठाणं ठाइ त्ता करयल एवं वयासी-नमोऽत्थु णं अरहंताणं जाव संपत्ताणं, जइ णं अहं एत्तो उवसग्गातो मुंचामि तो मे कप्पति पारित्तए अह णं एत्तो उवसम्माओ ण मुंचामि तो मे तहा पञ्चक्खाएयवेत्तिकटु सागारं भत्तं पच्चक्खाति, तते णं से पिसायरूले जेणेव अरहन्नए समणोबासए तेणेव उवागच्छविना अरहन्नगं एवं वदासी. हं भो! अरहन्नगा अपस्थियपस्थिया जाव परिवज्जिया णो खलु कप्पति तव सीलश्चयगुणवेरमणपश्चक्खाणपोसहोववासातिं चालित्तए वा एवं खोभेत्तए वा खंडिनए वा भंजिनए वा उज्झित्तए वा परिश्चइत्तए वा?.तं जति णं तुम सीलवयं जाव ण परिचयसि तो ते अहं एवं पोतवहणं दोहिं अंगुलियाहिं गेण्हामि त्ता सत्तद्वतलप्पमाणमेत्ताति उर्ल्ड वेहासं उधिहामि ना अंतो जलंसि णिच्चोलेमि जेणं तुमं अट्टहवसट्टे असमाहिपत्ते अकाले चेव जीवियाओ ववरोविजसि, तते णं से अरहन्नते समणोचासए तं देवं मणसा चेव एवं वदासीअहं णं देवाणु० ! अरहन्नए णामं समणोवासए अहिगयजीचाजीचे नो खलु अहं सक्को केणइ देवेण चा जाब निम्गंधाओ पावयणाओ चालित्तए वा खोभेत्तए वा विपरिणामेत्तए वा तुम णं जा सदा तं करेहित्तिकटु अभीए जाव अभिन्नमुहरागणयणवन्ने अदीणविमणमाणसे निचले निष्फंदे तुसिणीए धम्मज्झाणोवगते विहरति, तए णं से दिवे पिसायरूवे अरहन्नगं समणोवासगं दोचपि तचंपि एवं वदासी-हंभो अरहन्नगा ! अदीणविमणमाणसे निचले निष्फंदे तुसिणीए धम्मज्झाणोचगए विहरति, नते णं से दिवे पिसायरुवे अरहन्नगं धम्मज्झाणोवगयं पासति त्ता बलियतरागं० आसुरुत्ते तं पोयवहणं दोहिं अंगुलियाहिं गिण्हति त्ता सत्तट्टतलाई जाव अरहन्नगं एवं वदासी-हं भो अरहन्नगा ! अप्पत्थियपत्थिया णो खल कप्पति तय सीलाय तहेब जाव धम्मज्झाणावगए विहरति, तते णं से पिसायरूवे अरहन्नगं जाहे नो संचाएइ निग्गंधाओ० चालित्तए वाताहे उवसंते जाव निचिन्ने तं पोय. बहणं सणियं २ उवरि जलस्स ठवेति तातं दिवं पिसायरूवं पडिसाहरइ त्ता दिवं देवरूवं विउच्वइत्ता अंतलिक्खपडिवन्ने सखिखिणियाई जाव परिहित अरहन्नगं स० एवं वयासी-हंभो! अरहन्नगा ! धन्नोऽसि णं तुम देवाणुप्पिया ! जाव जीवियफले जस्स णं तब निग्गंथे पावयणे इमेयारूवा पडिवत्ती लदा पत्ता अभिसमन्नागया, एवं खल देवाणुप्पिया! सके देविंदे देवराया सोहम्मे कप्पे सोहम्मबडिसए विमाणे सभाए सुहम्माए चहूणं देवाणं मजमगते महया सहेणं आतिकस्वति ४-एवं खलु जंबुद्दीव २ भारहे वासे चंपाए नयरीए अरहन्नए सम० अहिगयजीवाजीवे नो खलु सको केणति देवेण वा दाणवेण वा णिग्गंथाओ पावयणाओ चालित्तए वा जाब विपरिणामेत्तए वा, तते णं अहं देवाणु० ! मकस्स णो एयमटुं सहहामि तते णं मम इमेयारूवे अम्भस्थिए ५-गच्छामि णं अरहन्मयस्स अंतियं पाउम्भवामि जाणामि ताव अहं अरहन्नगं किं पियधम्मे णो पियधम्मे ? दढधम्मे नो वढधम्मे? सीलजयगुण० किं चालेति जाव परिचयति णो परिचयतित्तिकटु, एवं संपेहेमि त्ता ओहिं पउंजामि ता देवाणु० ओहिणा आभोएमि ता उत्तरपुरच्छिमं० ता उत्तरविउधियं० (११०) ४४० ज्ञानधर्मकांगं, अन्सा -6 मुनि दीपरत्नसागर Page #40 -------------------------------------------------------------------------- ________________ O ताए उकिट्टाए जेणेव समुद्दे जेणेव देवाणुप्पिया तेणेव उवागच्छामि त्ता देवाणु उवसग्गं करेमि, नो चेवणं देवाणुप्पिया भीया बा० तं जण्णं सके देविंदे देवराया वदति सच्चे णं एसमतं विद्वेणं देवाणुप्पियाणं इड्ढी जुई जसे जाव परकमे लदे पत्ते अभिसमन्नागए तं खामेमि णं देवाणु ०! खमंतुमरहंतु णं देवाणुप्पिया ! गाइभुजो २ एवंकरणयाएतिकट्टु पंजलिउडे पायवडिए एयमहं विणएणं भुजो २ खामेइ त्ता अरहनयस्स दुवे कुंडलजुयले दलयति त्ता जामेव दिसिं पाउन्भूए तामेव पडिगए। ७५ । तते गं से अरहन्नए निरुवसम्गमितिकटु पडिमं पारेति, तए णं ते अरहन्नगपामोक्खा जाव वाणियगा दक्खिणाणुकूलेणं वाएणं जेणेव गंभीरए पोयपट्टणे तेणेव उवागच्छंति ता पोयं लंबेति त्ता सगडसागडं सजति ता तं गणिमं ४ सगडि० संकार्मेति ता सगड़ी० जोएंति ता जेणेव मिहिला तेणेव उवागच्छति ता मिहिलाए रायहाणीए बहिया अम्गुजाणंसि सगडीसगडं मोएन्ति ता मिहिलाए रायहाणीए तं महत्थं महग्धं महरिहं विउलं रायरिहं पाहुडं कुंडलजुयलं च गेव्हंति त्ता अणुपविसंति त्ता जेणेव कुंभए तेणेव उवागच्छति ता करयल० तं महत्थं दिवं कुंडलजुयलं च उवर्णेति तते णं कुंभए तेसिं संजत्तगाणं जाव पडिच्छइ त्ता महीं विदेहवररायकन्नं सहावेति त्ता तं दिवं कुंडलजुयलं मडीए विदेहवररायकन्नगाए पिणद्वेति ता पडिविसज्जेति, तणं से कुंभए राया ते अरहन्नगपामोक्खे जाव वाणियगे विपुलेणं असणवत्थगंध जाव उस्तुकं वियरति ता रायमग्गमोगाडे आवासे वियरति० पडिविसज्जेति, तते णं अरहन्नग० सं जत्तगा जेणेव रायमग्गमोगाडे आवासे तेणेव उवागच्छंति त्ता मंडववहरणं करेंति त्ता पडिभंडं गेण्डंति त्ता सगडी० भरेंति जेणेव गंभीरए पोयपट्टणे तेणेव उवा०ता पोतवहणं सज्जेति ता मंड संकार्मेति ता दक्खिणाणु जेणेव चंपा पोयद्वाणं तेणेव पोयं लंबेति ता सगडी० सज्जेंति त्ता तं गणिमं ४ सगडी० संकार्मेति ता जाव महत्थं पाहुडं दिषं च कुंडलजुयलं गेव्हंति त्ता जेणेव चंदच्छाए अंगराया तेणेव उवा० तं महत्थं जाव उवर्णेति, तते णं चंदच्छाए अंगराया तं दिवं महत्थं च कुंडलजुयलं पडिच्छति ता ते अरहन्दगपामोक्खे एवं वदासीतुम्मे णं देवा ०! बहूणि गामागर जाव आहिंडह लवणसमुदं च अभिक्खणं २ पोयवहणेहिं ओगाहह गाहह तं अस्थियाई मे केइ कहिंचि अच्छेरए दिट्ठपुत्रे ?, तते णं ते अरहन्नगपामोक्खा चंदच्छाय अंगराय एवं वदासी एवं खलु मामी ! अम्हे इहेव चंपाए नयरीए अरहन्नगपामोक्खा बहवे संजत्तगा णावावाणियगा परिवसामो तते णं अम्हे अन्नया कमाई गणिमं च ४ तहेव अहीणमतिरित्तं जाव कुंभगस्स रन्नो उवणेमो तते णं से कुंभए मडीए विदेहरायवर कन्नाए तं दिवं कुंडलजुयलं पिणद्धेति त्ता पडिविसज्जेति तं एस णं सामी ! अम्हेहिं कुंभगरायभवणंसि मल्ली विदेह अच्छेरए दिहे तं नो खलु अन्ना कावि तारिसिया देवकन्ना वा जाव जारिसिया णं माडी विदेह० तते णं से चंदच्छाए ते अरहन्नगपामोक्खे सक्कारेति सम्माणेति त्ता पडिविसजेति, तते णं से चंदच्छाए वाणियगजनियहासे दूतं सहावेति जाब जइविय णं सा सयं रज्जसुंका, तते णं से दूते हट्ठे जाव पहारेत्थ गमणाए । ७६ । ते काले० कुणाला नाम जणवए होत्या, तत्थ णं सावत्थी नाम नगरी होत्या, तत्थ णं रूप्पी कुणालाहिवई नाम राया होत्था, तस्स णं रुप्पिस्स धूया धारिणीए देवीए अन्तया सुबाहुनामंदारिया होत्या, सुकुमाल० रूवेण य जोवणेणं लावण्णेण य उक्किट्ठा उकिडसरीरा जाया यावि होत्था, तीसे णं सुबाहुए दारियाए अन्नदा चाउम्मासियमजणए जाए यावि होत्या, तते गं से रुप्पी कुणालाहिबई सुबाहुए दारियाए चाउम्मासियमजणयं उवद्वियं जाणति त्ता कोटुंबियपुरिसे सहावेति त्ता एवं बयासी एवं खलु देवाणुप्पिया ! सुबाहुए दारियाए कलं चाउम्मासियमज्जणए भविस्सति तं कालं तुम्भे णं रायमग्गमोगाढंसि चउकंसि जलथलयदसदवनमा साहरह जाव सिरिदामगंडं ओलइन्ति, तते गं से रुप्पी कुणालाहिवती सुवनगारसेणि सहावेति त्ता एवं वयासी खिप्पामेव भो देवाणुप्पियान रायमग्गमोगाढंसि पुप्फमंडवंसि णाणाविहपंचवणेहिं तंदुलेहिं नगरं आलिहह तस्स बहुमज्झदेसभाए पट्टयं रएह ता जाव पचप्पिणंति, तते णं से रुप्पी कुणालाहिवई हस्थिखंधवरगए चाउरंगिणीए सेणाए महया भड० अंतेउरपरियालसंपरिवुडे सुबाहुं दारियं पुरतो कट्टु जेणेव रायमम्गे जेणेव पुप्फमण्डवे तेणेव उवागच्छति त्ता हत्थिखंधातो पश्चोरुहति त्ता पुप्फमंडवं अणुपविसति त्ता सीहासणवरगए पुरत्थाभिमुहे सन्निसन्ने, तते णं ताओ अंतेउरियाओ सुबाहुं दारिय पट्टयंसि दुरूर्हेति त्ता सेयपीतएहिं कलसेहिं व्हार्णेति त्ता सवालंकारविभूसियं करेति त्ता पिउणो पायं वंदिउं उवर्णेति तते णं सुबाहुदारिया जेणेव रुप्पी राया तेणेव उवागच्छति ता पायग्ग्रहणं करेति, तते गं से रुप्पी राया सुबाहुं दारियं अंके निवेसेति ता सुबाहुए दारियाए रुवेण य जो० लाव० जाव विम्हिए बरिसधरं सदावेति त्ता एवं वयासी-तुमण्णं देवाणुपिया ! मम दो बहूणि गामागरनगरगिहाणि अणुपविससि तं अस्थि याइं तं कस्सइ रन्नो ईसरस्स वा कहिंचि एयारिसए मजणए दिट्ठपुत्रे जारिसए णं इमीसे सुबाहुदारियाए मज्जणए ?, तते गं से वरिसधरे रुप्पि करयल० एवं व० एवं खलु सामी ! अहं अन्नया तुब्भेणं दोचेणं मिहिलं गए तत्थ णं मए कुंभगस्स रन्नो धूयाए पभावतीए देवीए अत्तयाए मडीए विदेहरायवरकन्नगाए भज्जणए दिट्ठे, तस्स णं मजणगस्स इमे सुबाहुए दारियाए मज्जणए सय सहस्सइमंपि कलं न अग्घेति, तए णं से रुप्पी राया वरिसधरस्स अंतिए एयमहं सोचा ४४१ ज्ञातधर्मकथांग, अज्झयण मुनि दीपरत्नसागर Page #41 -------------------------------------------------------------------------- ________________ O णिसम्म सेसं तहेव मज्जणगजणितहासे दूतं सहावेति त्ता एवं वयासी जेणेव मिहिला नयरी तेणेव पहारित्थ गमणाए । ७७। तेणं काले० कासी नाम जणवए होत्था, तत्थ गं वाणरसीनाम नगरी होत्या, तत्थ णं संखे नाम कासीराया होत्था, तते णं तीसे महीए विदेहरायवरकन्नाए अन्तया कयाई तस्स दिवस्स कुंडलजुयलस्स संधी विसंघडिए यावि हत्था, तते गं से कुंभए राया सुवन्नगारसेणिं सदावेति त्ता एवं वदासी-तुम्भे णं देवाणुप्पिया! इमस्स दिवस कुंडलजुयलस्स संधि संघाडेह, तए णं सा सुवन्नगारसेणी एतमहं तहत्ति पडिसुणेति त्ता तं दिवं कुंडलजुयलं गेष्हति त्ता जेणेव सुवन्नगारभिसियाओ तेणेव उवागच्छति सा सुवनगारभिसियासु णिवेसेति त्ता बहूहिं आएहि य जाव परिणामेमाणा इच्छति तस्स दिवस कुंडलजुयलस्स संधि घडित्तए नो चेव णं संचाएति संघडित्तए, तते णं सा सुवन्नगारसेणी जेणेव कुंभए तेणेव उवागच्छति त्ता करयल० वद्धावेत्ता एवं बदासीएवं खलु सामी ! अज्ज तुम्भे अम्हे सहावेह जाव संधि संघाडेता एतमाणं पञ्चप्पिणह, तते णं अम्हे तं दिवं कुंडलजुयलं गेण्हामो जेणेव सुवन्नगारभिसियाओ जाव नो संचाएमो संघाडित्तए, तते णं अम्हे सामी! एयस्स दिवस कुंडलस्स अन्नं सरिसयं कुंडलजुयलं घडेमो, ततें णं से कुंभए राया तीसे सुवन्नगारसेणीए अंतिए एयम सोच्चा निसम्म आसुरुते तिवलियं भिउडीं निडाले साहद्दु एवं वदासी से के णं तुम्भे कलायाणं भवह जे णं तुम्भे इमस्स कुंडलजुयलस्सनो संचाएह संधि संघाडेतए ? ते सुवन्नगारे निशिसए आणवेति, तते णं ते सुवन्नगारा कुंभेणं रण्णा निविसया आणत्ता समाणा जेणेव सातिं २ गिहातिं तेणेव उवाः सा सभंडमत्तोवगरणमायाए मिहिलाए रायहाणीए मज्झमज्झेणं निक्खति ता विदेहस्स जणवयस्स मज्जांमज्झेणं जेणेव कासी जणवए जेणेव वाणारसी नयरी तेणेव उवा ता अग्गुजाणंसि सगडीसागडं मोएन्ति ता महत्थं जाव पाहुडं गेण्हंति ता वाणारसीनयरी मज्झमज्झेण जेणेव संखे कासीराया तेणेव उवागच्छंति त्ता करयल० जाव एवं अम्हे णं सामी मिहिलातो नयरीओ कुंभएणं रन्ना निविसया आणता समाणा इहं हवमागता तं इच्छामो णं सामी ! तुमं बाहुच्छायापरिग्गहिया निच्भया निरुविग्गा सुहंसुहेणं परिवसिउं तते णं संखे कासीराया ते सुवन्नगारे एवं वदासी-किन्नं तुब्भे देवा० ! कुंभएणं रन्ना निविसया आणता ? तते णं ते सुबन्नगारा संवं एवं वदासी एवं खलु सामी! कुंभगस्स रनो धूयाए पभावतीए देवीए अन्तयाए महीए कुंडलजुयलम्स संधी विसंघडिए तते गं से कुंभए सुवन्नगारसेणि सदावेति ता जाव निविसया आणत्ता, तं एएणं कारणेणं सामी ! अम्हे कुंभएणं निविसया आणत्ता. तते णं से मंखे सुबनगारे एवं बदासीकेरिसिया णं देवाणुपिया ! कुंभगस्स धूया पभावतीदेवीए अन्तया मडी वि० ?, तते णं सुवनगारा संखरायं एवं वदासी णो खलु सामी ! अन्ना काई तारिसिया देवकन्ना वा गंधकन्नगा वा जाव जारिसिया णं माझी विदेहवररायकन्ना, तते णं से संखे कुंडलजुअल जणितहासे दूतं सदावेति जाव तहेव पहारेत्थ गमणाए । ७८ । तेण कालेनं कुरुजणवए होत्था हन्थिणाउरे नगरे अदीणसत्तू नाम राया होत्था जाव विहरति, तत्थ णं मिहिलाएं कुंभगस्स पुत्ते पभावतीए अत्तए माडीए अणुजायए माइदिन्नए नाम कुमारे जाव जुवराया यावि होत्या. तते गं महइदिन्ने कुमारे अन्नया कोचियः सदावेति ता गच्छह णं तुम्भे मम पमदवणंसि एवं महं चित्तसभं करेह अणेग जाव पञ्चप्पियंति तते णं से माइदिन्ने चिनगरसेणि सहावेति ना एवं वयासी तुम्मे णं देवा! चित्तसभं हावभावविलासविच्वायकलिएहिं रूचेहिं चिनेह ता जाव पञ्चप्पिणह, तने णं सा चित्तगरसेणी नहनि पडिसुणेति ता जेणेव सवाई गिहाई तेणेव उवा० ना तूलियाओ बन्नए य गेण्डंति ता जेणेव चित्तसभा तेणेव उवागच्छति ता अणुपविसंति ना भूमिभागे विरंचतिता भूमिं सर्व्वेति ना चित्तसमं हावभाव जात्र चित्तेउं पयत्ता यावि होत्या. तते णं एगस्स चित्तगरस्स इमेयारूवा चिनगरलद्धी लद्धा पत्ता अभिसमन्नागया-जम्स णं दुपयस्स वा चउपयस्स वा अपयस्स वा एगदेसमवि पासति तस्स णं देसानुसारेणं तयाणुरूवं रूवं निवत्नेति तए णं से चित्तगरदारए महीए जवणियंतरियाए जालंतरेण पायंगृहं पासति, तते णं तस्म णं चिनगरम्स इमेयारूये जावसेयं खलु ममं महीएवि पायंगृट्टाणुसारेणं सरिसगं जाव गुणोववेयं रूवं निवत्तित्तए, एवं संपेहेति ना भूमिभागं सज्ञेति ना महीएवि पायगुडाणुसारेण जाव निवनेति तते णं सा चित्तगरसेणी चित्तसमं जाव हावभाव चित्तेति ना जेणेव माइदिन्ने कुमारे तेणेव उवा० ता जाव एतमाणत्तियं पञ्चपिणंति नए णं माइदिन्ने चित्तगरसेणि सकारेइ ता विपुलं जीवियारिहं पीइदाणं दलेइ ना पडिविसज्जे, तए णं माइदिने अन्नया व्हाए अंतेउरपरियारसंपरिवृडे अम्मधाईए सद्धिं जेणेव चित्तसमं उवा० चिनमभं अणुपविस ना हावभाव विलासविच्योयकलियाई रुवाई पासमाणे २ जेणेव मालीए विदेहवरणयकन्नाए तथाणुरु रुवे णिष्ठलिए तेणेव पहारेत्थ गमणाए, तए णं से माइदिन्ने कुमारे माडीए विदेहवरगयकन्नाए तथाणुरूपं रूचं निवन्तियं पासति ता इमेयारूवे अम्भस्थिए जाव समुप्पजित्था एस णं माडी विदेहवररायकन्ननिकटु लजिए वीडिए विअडे सणियं २ पबोसकर, तए णं मदन्नं अम्मधाई सणियं २ पबोसकलं पासित्ता एवं वदासी- किन्नं तुमं पुत्ता! लजिए वीडिए (प्र० वेड्डे) विअडे सणियं २ पचोसकसि ?, तने णं से माउदिन्ने अम्मधाति एवं ४४२] ज्ञातधर्मकथांग, असय ८ मुनि दीपरत्नसागर Page #42 -------------------------------------------------------------------------- ________________ बदासी-जनं गं अम्मो ! मम जेडाए अगिणीए गरुदेवयभयाए लजणिजाए मम चित्तगरणिवत्तियं सभं अणपविसित्तए?.तए णं अम्मधाई मादिन्नं कुमारं एवं वनो खलु पत्ता! एस माडी, एस णं माली विदे० चित्तगरएणं तयाणुरूचे रूवे णिश्वनिए, तते णं माइदिन्ने अम्मधाईए एयमटुं सोचा आसुरुने एवं वयासी-केस भो णं चित्तयरए अपत्थियपस्थिए जाव परिवजिए जे णं मम जेट्टाए भगिणीए गुरुदेवयभूयाए जाव निवत्तिएत्तिकटुवं चित्तगरं वझं आणवेइ. तए णं सा चित्तगरस्सेणी इमीसे कहाए लदहा समाणा जेणेव माडदिन्ने कृमारे नेणेव उवागच्छइ ना करयलपरिग्गहियं जाच वदावेइ त्ता एवं वयासी-एवं खलु सामी ! तस्स चित्तगरस्स इमेयारुवा चित्तकरलही लदा पत्ता अभिसमन्नागया जस्स णं दुपयस्स वा जाव णिवत्तेति नं मा णं सामी! तुम्भे तं चित्तगरं वसं आणवेह, ते तुम्भेणं सामी! तस्स चित्तगरस्स अन्नं तयाणुरुवं दंडं निधत्तेह, तए णं से माइदिन्ने तस्स चित्तगरस्स संडासगं छिंदावेइ त्ता निधिसयं आणवेइ, तए णं से चित्तगरए मडदिन्नेणं णिविसिए आणते समाणे सभंडमत्तोवगरणमायाए मिहिलाओ णयरीओ णिक्खमइ (प्र०य) विदेहं जणवयं मझमझेणं जेणेच कुरुजणवए जेणेव हन्थिणाउरे नयरे जेणेव अदीणसत्तू राया तेणेव उवा ता भंडणिक्वेवं करेइ ना चित्तफलगं सजेड़ ना मातीए विदेह० पायंगुट्टाणुसारेण रूवं णिवनेइ ना कक्खंतरंसि भइत्ता महत्थं जाव पाहुडं गेण्हइत्ता हत्यिणापुरं नयरं मजसंमजमेणं जेणेव अदीणसत्तू राया तेणेव उवागच्छति त्ता ते करयल जाव बद्धावह त्ता पाहुडं उवणेति ना एवं क्यासी-एवं खलु अहं सामी ! मिहिलाओ रायहाणीओ कुंभगस्स रन्नो पुत्तेणं पभावतीए देवीए अत्तएणं मालदिन्नेणं कुमारणं निष्क्षिसए आणले समाणे इह हवमागए. तं इच्छामि णं सामी! तुम्भं बाहुच्छायापरिग्गहिए जाव परिवसित्तए, तते णं से अदीणसत्तू राया तं चित्तगरदारय एवं वदासी-किन्नं तुम देवाणुप्पिया! माइदिण्णेणं निधिसए आणने ?. नए णं से चिनयरदारए अदीणसत्तुरायं एवं वदासी-एवं खलु सामी ! मडदिने कुमारे अण्णया कयाई चित्तगरसेणिं सहावेह त्ता एवं व०. तुम्भे णं देवाणुप्पिया! मम चित्तसभ न चेव मत्र भाणिया जाप मम संडासगं जिंदावेइत्ता निश्चिसयं आणवे. तं एवं खलु अहं सामी! माइदिनेणं कुमारेणं निधिसए आणत्ते, तते णं अदीणसत्तू राया तं चित्तगरं एवं वदासी-से केरिसए देवाणुप्पिया ! तुमे माडीए तदाणुरूवे रूवे निष्वत्तिए?, तते णं से चित्त कक्वंतराओ चित्तफलयं णीणेति ता अदीणसत्तुस्स उवणेइ ता एवं व०एस णं सामी ! माडीए वि० नयाणुरुवस्स रुवस्स केई आगारभावपडोयारे निवत्तिए णो खलु सका केणइ देवेण वा जाव मल्लीए विदेहरायवरकण्णगाए तयाणुरुवे रूवे निवत्तित्तए, तते ण अदीणसनू पडिकवजणितहासे नूयं सहावेति २एवं पदासी-तहेब जाव पहारेत्य गमणाए। ७९ । तेणं कालेणं पंचाले जणवए कंपिातपरे नयरे जियसत्तू नाम राया पंचाला. हिवई. तम्स णं जितसत्तूम्स धारिणीपामोक्ख देवीसहस्सं ओरोहे होत्था, तत्य णं मिहिलाए चोक्खा नाम परिवाइया रिउवेद जाव परिणिद्विया यावि होत्था, तते णं सा चोक्खा परिवाइया मिहिलाए बहूर्ण राईसरजावसत्यवाहपभितीणं पुरतो दाणधम्मं च सोयधम्मं च तित्थाभिसेयं च आघवेमाणी पण्णवेमाणी परूवेमाणी उवदंसेमाणी विहरति, तते णं सा चोक्खा परिवाइया अन्नया कयाई तिदंड व कुंडियं च जाव धाउरत्ताओ य गेव्हइ ता परिवाइगावसहाओ पडिनिक्खमइत्ता पविरलपरिवाइयाहिं सदि संपरिखुडा मिहिलं रायहाणिं मझमज्झेणं जेणेव कुंभगस्स रन्नो भवणे जेणेव कण्णंतेउरे जेणेव मल्ली विदेह तेणेव उवागच्छइ त्ता उदयपरिफोसियाए दभोवरि पञ्चत्युयाए भिसियाए निसीयति ता मल्लीए विदेह पुरतो दाणधम्मं च जाच विहरति, तते णं मल्ली विदेह चोक्खं परिवाइयं एवं बयासी-तुम्भे णं चोक्खे ! किंमूलए धम्मे पन्नते ?, तते णं सा चोक्खा परिवाइया मल्ली विदेह एवं बदासी-अहं ण देवाणुप्पिए! सोयमूलए धम्मे पण्णवेमि, जणं अम्हं किंचि असुई भवइ तण्णं उदएण य महियाए जाव अविग्घेणं सम्गं गच्छामो, तएणं मल्ली विदेह चोखं परिवाइयं एवं बदासी-चोक्खा ! से जहानामए केई पुरिसे रुहिरकयं वत्थं रुहिरेण चेव घोवेज्जा अत्थि णं चोक्खा ! तस्स रुहिरकयस्स वत्थस्स रुहिरेणं धोवमाणस्स काई सोही?. नो इणट्टे समहे. एवामेव चोक्खा ! तुम्भेणं पाणाइवाएणं जाब मिच्छादसणसल्लेणं नत्यिकाई सोही जहा व तस्स रुहिरकयस्स वस्थस्स गहिरेणं चेव धोत्रमाणस्स, तए णं सा चोक्खा परिवाइया मल्टीए विदेह एवं वुत्ता समाणा संकिया कंखिया विइगिच्छिया भेयसमावण्णा जाया यावि होत्था, मल्लीए णो संचाएति किंचिवि पामोक्खाइक्खित्तए तुसिणीया संचिट्टति, नते णं तं चोक्खं मल्लीए बहुओ दासचेडीओ हीलेंति निंदंति खिसंति गरहति अप्पेगतिया हेरुयालंति अप्पे महमकडिया करेंति अप्पे० बग्घाडीओ करेंति अप्पे नजेमाणीओ तालेमाणीओ निच्भंति, तए णं सा चोक्खा मल्लीए विदेह दासचेडियाहिं जाव गरहिजमाणी हीलिजमाणी आमुरुना जाप मिसिमिसेमाणी मल्टीएं विदे. हरायवरकण्णाए पओसमारजति, भिसियं गेहति त्ता कण्णतेउराओ पडिनिक्खमति त्ता मिहिलाओ निग्गच्छति त्ता परिवाइयासंपरिबुडा जेणेच पंचालजणवए जेणेव कंपिल्लपुर बहूर्ण राईसर जाब परुवेमाणी विहरति, तए णं से जियसत्तू अन्नदा कदाई अंतो अंतेउरपरियाल सद्धिं संपरिखुड़े एवं जाव विहरति, तते णं सा चोक्खा परिवाइयासंपरिचुडा जेणेव जितसत्तुस्स ४४३ ज्ञानधर्मकयांग, अज्जाय-6 मुनि दीपरनसागर Page #43 -------------------------------------------------------------------------- ________________ रण्णो भवणे जेणेव जितसत्तू तेणेव उवागच्छइ त्ता अणुपविसति त्ता जियसत्तुं जएणं विजएणं बद्धावेति, तते णं से जितसत्तू चोक्खं परि० एजमाणं पासति ता सीहासणाओ अभुट्टेति ता चोक्खं सकारेति ता आसणेणं उवणिमंतेति, तते णं सा चोक्खा (प्र० चोकिख) उद्गपरिफोसियाए जाव भिसियाए निविसइ, जियसत्तुं रायं रज्जे य जाव अंतेउरे य कुसलोदंतं पुच्छइ, तले णं सा चोक्खा जियसत्तुस्स रन्नो दाणधम्मं च जाव विहरति, तते गं से जियसत्तू अप्पणो ओरोहंसि जाव विम्हिए चोक्खं एवं वदासी तुमं णं देवाणुप्पिया! बहूणि गामागर जाव अडह बहूण य रातीसर• गिहाति अणुपविससि तं अस्थियाई ते कस्सवि रन्नो वा जाव एरिसए ओरोहे दिट्टपुत्रे जारिसए णं इमे मह उवरोहे ?, तए णं सा चोक्खा परिवाइया ईसिं अवहसियं करेइ ता एवं बयासी एवं च सरिसए णं तुमं देवाणुप्पिया! तस्स अगडदददुरस्स ?, के णं देवाणुप्पिए से अगडदद्दुरे ?, जियसत्तू से जहानामए अगडददुरे सिया, से णं तत्थ जाए तत्थेव बुड्ढे अण्णं अगडं वा तलागं वा दहं वा सरं वा सागरं वा अपासमाणे चेवं मण्णइ- अयं चैव अगडे वा जाव सागरे वा, तए णं तं कूर्व अण्णे सामुदए ददुरे वमागए, तए णं से कूवदद्दुरे तं सामुददुरं एवं वदासी से केस णं तुम देवाणुप्पिया! कत्तो वा इह दृष्ट्वमागए ?, तए णं से सामुद्दए ददुरे तं कुवददुरं एवं क्यासी एवं खलु देवाणुप्पिया ! अहं सामुद्दए ददुरे, तए णं से कूवदद्दुरे तं सामुयं दददुरं एवं बयासी केमहालए णं देवाणुप्पिया! से समुद्दे ?, तए णं से सामुदए दददुरे तं कुवदददुरं एवं वयासी महालए णं देवाणुप्पिया ! समुद्दे, तए णं से ददुरे पाएणं लीहं कड्ढेइ ता एवं व्यासी- एमहालए णं देवाणुपिया से समुद्दे ?, णो इणट्ठे समट्टे. महालए णं से समुद्दे, तए णं से कूवददुरे पुरच्छिमिल्लाओ वीराओ उम्फिडित्ताणं गच्छइ त्ता एवं बयासी एमहालए णं देवाणुप्पिया ! से समुद्दे ?, णो इणट्टे समट्टे, तहेव एवामेव तुमपि जियसत्तू अन्नेसि बहूणं राईसरजावसत्थवाहपभिईणं भज्जं वा भगिणीं वा धूयं वा सुण्डं वा अपासमाणे जाणेसि जारिसए मम चेव णं ओरोहे तारिसए जो अण्णस्स, तं एवं खलु जियसत्तू ! मिहिलाए नयरीए कुंभगस्स धूता पभावतीए अतिया मही नामंति रूपेण य जुवणेण जाव नो खलु अण्णा काई देवकन्ना वा जारिसिया मही, महीए विदेहवररायकण्णाए छिण्णस्सवि पायगुड इमे तवोरोहे सयसहस्सतिमंपि कलं न अग्धइत्तिकट्टु जामेव दिसं पाउच्भूया तामेव दिसं पडिगया, तते णं से जितसत्तू परिवाइयाजणितहासे दूयं सदावेति ता जाव पहारेत्थ गमणाए । ८० । तवे णं तेसिं जियसत्तुपामोक्खाणं छण्डं राईणं दूया जेणेव मिहिला तेणेव पहारेत्य गमणाए, तते णं छप्पिय दूतका जेणेव मिहिला तेणेव उवागः त्ता मिहिलाए अग्गुज्जाणंसि पत्तेयं २ खंधावारनिवेस करेंति त्ता मिहिलं रायहाणीं अणुपविसंति ता जेणेव कुंभए तेणेव उवा० पत्तेयं २ करयल० साणं २ राईणं वयणातिं निवेदंति, तते गं से कुंभए तेसिं दूयाणं अंतिए एयमहं सोचा आसुरुते जाव तिबलियं भिउडिं० एवं क्यासी-न देमि णं अहं तुब्भं महीं विदेहवरकण्णंतिकट्टु ते छप्पि दूते असकारिय असम्माणिय अवदारणं णिच्छुभावेति, तते णं जितसत्तृपामोक्खाणं छष्णं राईणं दूया कुंभएणं रन्ना असकारिया असम्माणिया अवदारणं णिच्छुभाविया समाणा जेणेव सगा २ जणक्या जेणेव सयातिं २ गराई जेणेव सगा २ रायाणो तेणेव उवा० करयलपरि० एवं क्यासी एवं खलु सामी ! अम्हे जितसत्तुपामोक्खाणं छण्डं राईणं दुया जमगसमगं चेव जेणेव मिहिला जाव अबदारेण निच्छुभावेति ण देणं सामी कुंभए मल्लीं वि०, साणं २ राईणं एयमहं निवेदंति, तते णं ते जियसत्तुपामोक्खा छप्पि रायाणो तेसि दूयाणं अंतिए एयमहं सोचा निसम्म आसुरुत्ता अष्णमण्णस्स दूयसंपेसणं करेंति ता एवं बदासी एवं खलु देवाणुप्पिया ! अम्हं छण्हं राईणं दूया जमगसभगं चैव जाव निच्छूढा तं सेयं खलु देवाणुप्पिया! अम्हं कुंभगस्स जत्तं गेष्टिएत्तिकट्टु अण्णमण्णस्स एतमहं पडिसुर्णेति ता व्हाया सण्णद्धा इत्थिखंधवरगया सकोरंटमल्लदामा जाव सेयवरचामराहिं० महयाहयगयरहपवरजोहकलियाए चाउरंगिणीए सेणाए सद्धिं संपरिवुढा सविड्ढीए जाव खेणं सएहिं २ जाब निम्गच्छंति नगरेहिंतो ता एगयओ मिलायंति त्ता जेणेव मिहिला तेणेव पहारेत्थ गमणाए तते गं कुंभए राया इमीसे कहाए लट्टे समाणे बलवाउयं सहावेति त्ता एवं वदासी खिप्पामेव हय जाव सेण्णं सचाहेह जाव पञ्चप्पिणंति, तते णं कुंभए पहाते सण्णद्धे हत्थिखंध सकोरंट० सेयवरचामरए महया० मिहिलं मज्मज्येणं णिज्जाति त्ता विदेहं जणवयं मज्झमज्झेणं जेणेव देसअंते तेणेव उवा० त्ता खंधावारनिवेस करेति ता जियसत्तुपा० छप्पिय रायाणो पडिवालेमाणे जुज्झसज्जे डिचिट्ठति तते णं ते जियतत्तुपायोक्खा छप्पिय रायाणो जेणेव कुंभए तेणेव उवा० ता कुंमएणं रन्ना सद्धिं संपलम्गा यावि होत्था, तते णं ते जियसत्तुपामोक्खा छप्पि रायाणो कुंभयं रायं इयमहियपवरवीरघाइयनिवडियचिंधद्धयप्पडागं किच्छप्पाणोवगयं दिसो दिसिं पडिसेहिंति, तते णं से कुंभए जितमन्नुपामोक्खेहिं छहिं राईहिं हयमहित जाव पडिसेहिए समाणे अत्थामे अबले अवीरिए जाव अधारणिज्जमितिकटु सिग्धं तुरियं जाव वेइयं जेणेव मिहिला तेणेव उवा० ता मिहिलं अणुपविसति त्ता मिहिलाए दुवारातिं पिढेइ ता रोहसजे चिट्ठति, तते णं ते जितसत्तुपायोक्खा छप्पि रायाणो जेणेव उवागच्छति ता मिहिलं रायहाणिं णिस्संचारं णिरुवारं सङ्घतो समंता ओरंभित्ताण चिह्नंति, तते गं से कुंभए मिहिल रायहाणि रुं जाणित्ता अभंतरियाए उवट्टाणसालाए सीहासणवरगए तेसिं जितसत्तुपामोक्खाणं छण्डं रावीणं छिद्दाणि य विवराणि य मम्माणि य अलभमाणे बहूहिं (१११) ४४४ ज्ञातधर्मकथांगं, अज्झयण मुनि दीपरत्नसागर Page #44 -------------------------------------------------------------------------- ________________ आएहि य उवाएहि य उप्पत्तियाहि य ४ बुद्धीहिं परिणामेमाणे २ किंचि आयं वा उवायं वा अलभमाणे ओहतमणसंकप्पे जाव झियायति, इमं च णं मल्ली वि० व्हाया जाव बहूहिं खुज्जाहिं परिबुडा जेणेव कुंभए तेणेव उ० त्ता कुंभगस्स पायग्गहणं करेति, तते णं कुंभए मल्लि विदेह ० णो आढाति नो परियाणाइ तुसिणीए संचिइति, तते णं मल्ली वि० कुंभ एवं वयासी-तुब्भे णं ताओ! अण्णदा ममं एजमाणं जाव निवेसेह, किष्णं तुम्भे अज्ज ओहत० झियायह ?, तते णं कुंभए मल्लि वि० एवं व० एवं खलु पुत्ता ! तब कजे जितसन्तृपामुक्रखेहिं छहिं रातीहिं दूया संपेसिया, ते णं मए असकारिया जाव निच्छूढा, तते णं ते जितसत्तुपामुक्खा तेसिं दूयाणं अंतिए एयमहं सोचा परिकुविया समाणा मिहिलं रायहाणि निस्संचारं जाव चिट्ठति, तते णं अहं पुत्ता तेसिं जितसत्तृपामोक्खाणं छष्टं राईणं० अंतराणि अलभमाणे जाव झियामि, तते णं सा माझी वि० कुंभयं रायं एवं बयासी मा णं तुम्भे ताओ! ओहयमणसंकप्पा जाव झियायह, तुग्भे णं ताओ! तेसिं जियसत्तुपामोक्खाणं छण्डं राईणं पत्तेयं २ रहसियं दूयसंपेस करेह, एगमेगं एवं वदह तव देमि मडि विदेहवररायकण्णंतिकट्टु संझाकालसमयंसि पविरलमणूसंसि निसंतंसि पडिनिसंवंसि पत्तेयं २ मिहिलं रायहाणि अणुष्णवेसेह ना गम्भघरपसु अणुष्पवेसेह मिहिलाए रायहाणीए दुबाराई पिधेह ता रोहसज्जे चिट्टह, तते णं कुंभए एवं० तं चैव जाव पवेसेति रोहसजे चिट्ठति, तते णं ते जियसत्तपामोक्खा छप्पिय रायाणो कई पाउम्भूया जाव जालंतरेहिं कणगमयं मत्ययछिड्ड पउमुप्पलपिहाणं पडिमं पासति. एस णं मही विदेहरायवरकण्णत्तिकट्टु मल्लीए विदेह रूबे य जोडणे य लावण्णे य मुच्छिया गिद्धा जाव अज्झोववण्णा अणिमिसाए दिट्टीए पेड़माणा २ चिट्ठति, तते णं सा माडी वि व्हाया जाव पायच्छित्ता सव्वालंकार • बहूहिं सुजाहिं जाव परिक्खित्ता जेणेव जालघरए जेणेव कणयपडिमा तेणेव उवागः त्ता ती कणगपडिमा मत्ययाओ तं परमं अवणेति, तते गं गंधे विद्धावति से जहानामए अहिमडेति वा जाव असुभतराए चैव तते णं ते जियसत्तुपामोक्खा तेणं असुभेणं गंधेणं अभिभूया समाणा सएहिं २ उत्तरिजएहिं आसातिं पिर्हेति ता परम्मुहा चिति, तते णं सा माडी वि० ते जितसत्तृपामोक्खे एवं वयासी किष्णं तुम्भे देवाणुप्पिया! सएहिं २ उत्तरिजेहिं जाव परम्हा चिट्ठह ? तते णं ते जितसत्नुपामोक्खा महीं वि० एवं वयंति एवं खलु देवाणुप्पिए! अम्हं इमेणं असुभेणं गंधेणं अभिभूया समाणा सहि २ जाव चिट्ठामो, तते गं मी वि० ते जितसत्तुपामुक्ते छप्पि रायाणो एवं बदासी-जइ ता देवाणुप्पिया! इमीसे कणग० जाव पडिमाए कल्लाकालि ताओ मणुण्णाओ असण ४ एगमेगे पिंडे पक्खिणमाणे २ इमेयारूवे असुभे पोम्गलपरिणामे इमस्स (किमंग पा० ) पुण ओरालियसरीरस्स खेलासचस्स वंतासवस्स पित्तासवस्स सुकसोणियपूयासवस्स दुरूवऊसासनीसासस्स दुरूवमुत्तपूतियपुरीसपुण्णस्स सडण जाव धम्मस्स केरिसए परिणामे भविस्सति ? तं मा णं तुभे देवाणु ० ! माणुस्सएस कामभोगेसु सज्जह रज्जह गिज्झह मुज्झह अज्झोववज्जह, एवं खलु देवाणु ०! तुम्हे अम्हे इमाओ तचे भवम्गहणे अवरविदेहवासे सलिलावविंसि विजए वीयसोगाए रायहाणीए महम्बलपामोक्खा सत्तवि य बालवयंसया रायाणां होत्था सहजायया जाव पद्मतिता, तए णं अहं देवाणुप्पिया! इमेणं कारणेणं इत्थीनामगोयं कम्मं निवत्तेमि जति णं तुग्भे चोत्थं उवसंपजित्ताणं विहरह तते णं अहं हं उवसंपजित्ताणं विहरामि सेसं तहेव सवं तते णं तुभे देवाणुप्पिया! कालमासे कालं किच्या जयंते विमाणे उववण्णा तत्थ णं तुम्भे देसृणाति बत्तीसातिं सागरोवमाई द्विती, तते णं तुब्भे ताओ देवलोयाओ अनंतरं चयं चहत्ता इहेब जंचुदीवे दीवे जाव साई २ रज्जातिं उवसंपजित्ताणं विहरह, तते णं अहं देवाणु ताओ देवलोयाओ आउकखएणं जाव दारियन्ताए पच्चायाया, 'किंथ तयं पम्हुई जं थ तया भो जयंत पवरंमि । वृत्था समयनिबद्धं देवा ! तं संभरह जातिं ॥ ९ ॥ तते णं तेसिं जियसत्तृपामोक्खाणं उन्हं रायाणं माझीए विदेहराय: अंतिए एतम सोच्चा जिसम्म सुभेणं परिणामेणं पसत्थेणं अज्झवसाणेणं लेसाहिं विमुज्झमाणीहिं तयावरणिजाणं० ईहावूह० जाब सण्णिजाइस्सरणे समुप्पो, एयम सम्मं अभिसमागच्छति, तए णं माझी अरहा जितसनुपामोक्खे छप्पि रायाणों समुप्पण्णजाइसरणे जाणित्ता गम्भघराणं दाराई विहाडावेति तते णं ते जितसन्तृपामोक्खा जेणेव मल्ली अरहा तेर्णव उवागच्छति २ तते णं मह बलपामो+खा सत्तविय बालवयंसा एगयओ अभिसमन्नागया यावि होत्या. तते णं मल्ली णं अरहा जितसत्तूपामोक्खे छप्पिय रायाणो एवं वः एवं खलु अहं देवा! संसारभयउग्गो जाब पक्षयामि तं तुम्भे णं किं करेह किं च ववसह जाब किं मे हियसामत्थे ? जियसत्तु मल्लि अरदं एवं क्यासी-जति णं तुच्भे देवा! संसार जाव पश्यह अम्हं णं देवा०! के अण्णे आलंबणे वा आहारे वा पडिबंधे वा जह चेव णं देवा ! तुम्भे अम्हे इओ तचे भवग्गहणे बहुसु कज्जेस य मंडी पमाणं जाव धम्मधुरा होत्या तहा चेवणं देवा! इण्डिपि जाव भविस्सह. अम्हेविय णं देवाणु ! संसारभउब्विग्गा जाव भीया जम्मणमरणाणं देवाणुप्पियाणं सद्धि मुंडा भवित्ता जाव पव्त्रयामो. तते गं महही अरहा ते जितसत्तृपामोकखे एवं वयासी- जणं तुभे संसार जाव मए सद्धि पव्वयह तं गच्छ णं तुच्भे देवाः सएहि २ रज्जहि जेट्टे पुत्ते रजे ठावेद त्ता पुरिससहस्सवाहिणीओ सीयाओं दुरुह दुरूढा समाणा ४४५. ज्ञानधर्मकथांगं, अन्ययणं मुनि दीपरत्नसागर Page #45 -------------------------------------------------------------------------- ________________ शुक मम अंतियं पाउब्भवह, तते णं ते जितसत्तृपामुक्खा मल्लिस्स अरइवो एवमहं पडिसुर्णेति तते णं मल्ली अरहा ते जितसत्तुः गहाय जेणेव कुंभए तेणेव उवागच्छ ता कुंभगस्स पाए पाण्डेति तते णं कुंभए जितसत्तुः विपुलेणं असण ४ पुप्फवत्थगंधमाद्वालंकारेण सकारेति जाव पडिविसज्जेति तते णं ते जियसत्तपामोक्खा कुंभएणं रण्णा विसज्जिया समाणा जेणेब साई २ रज्जाति जेणेव नगरातिं तेणेव उवा० त्ता सगाई रज्जाति उवसंपज्जित्ता विहति ततं णं मही अरहा संबछरावसाणे निक्खमिस्सामित्ति मणं पहारेति । ८१ । तेणं कालेणं सकस्सासणं चलति तते णं सक्के देविंदे आसणं चलिये पासटि ता आहिं पउंजति मडि अरहं ओहिणा आभोएति ता इमेयारुवे अन्भन्थिए जाव समुप्पजित्था एवं खलु जंबुशी दी भार वामे महिलाए कुंभगस्स माली अरहा निक्खमिमामित्ति मणं पहारेति तं जीयमेयं तीयपच्चप्पन्नमणागयाणं सक्काण: अरहंताणं भगवंताणं निक्खममाणाणं इमे यारूवं अत्यसंपयाणं दलित्तए, तं० तिष्णेव य कोडिसया अट्टासीति च होंति कोडीओ। अमितिं च सयसहस्सा इंदा दलयंति अरहाणं ॥ १० ॥ एवं संपेहेति त्ता वेसमणं देवं सहावेति सा० एवं खलु देवाणु ! जंबुहीवे दीवे भारहे वासे जाव असीतिं च सयसहस्साई दलइत्तए तं गच्छह णं देवाणुप्पिया ! जंबु० भारहे: कुंभगस्स रन्नो भवणंसि इमेयारूवं अत्यसंपदाणं साहहि खिप्पामेव मम एयमाणत्तियं पचप्पिणाहि तते णं से वेसमणे देवे सक्केणं देविदेणं एवं वृत्ते हट्टे करयल जाव पडिसुणेइ ता जंभए देवे सहावेइ ता एवं क्यासीगच्छहणं तुभे देवा! जंबुद्दीवं दीव भारहं वासं मिहिलं गयहाणि कुंभगस्स रनो भवणंसि तिनंव य कोडिसया अट्ठासीयं च कांडीओ असियं च सयमहस्साइं अयमेयारूवं अत्थसंपयाणं साह रहता मम एयमाणत्तियं पचप्पिण. तते णं ते जंभगा देवा वेसमणेण जाव सुणेत्ता उत्तरपुरच्छिमं दिसीभागं अवकमंति ता जाव उत्तरवेडशियाई रुवाई विउति ता ताए उचिडाए जाव बीइवयमाणा जेणेव जंचुडीवे दीवे भारदे वासे जेणेव मिहिला रायहाणी जेणेव कुंभगम्म रण्णो भवणे तेणेव उवागच्छंति ना कुंभगस्स रनो भवणंसि तिथि कोडिसया जाब साहरंति ता जेणेव वेसमणे देवे तेणेव उवा० ता करयल जाव पञ्चप्पियंति तते णं से वेसमणे देवे जेणेव सके देविंदे देवराया तेणेव उवागच्छ ना करयल जाय पञ्चप्पिणति, तणं माडी अरहा कलाकलि जाव मागहओ पायगसोनि बहूणं सणाहाण य अणाहाण य पंथियाण य पहियाण य करा(कायको पा० ) डियाण य उप्पडियाण य एगमेगं हिरण्णकोडं (हत्यमा पा० ) अट्ट य अणूणाति सयसहस्सातिं इमेयारुवं अत्यसंपदाणं दलपति तए णं से कुंभए मिहिलाए राय० तत्थ २ तहिं २ देसे २ बहूओ महाणससालाओ करेति, तत्य णं बहवे मणुया दिष्णभइभत्तवेयणा विपुलं असण ४ उबक्खडेंति त्ता जे जहा आगच्छति तं० पंथिया वा पहिया वा करोडिया वा कप्पडिया वा पासंडत्या वा गिल्या वा तस्म य तहा आसत्यस्स वीसत्यम्स सुहासणवरगत० तं विपुलं असणं ४ परिभाएमाणा परिवेसेमाणा विहरंति तते णं मिहिलाए सिंघाडग जाव बहुजणो अण्णमण्णस्स एवमातिक्खति० एवं खलु देवाणु ! कुंभगस्स रण्णो भवणंसि सवकामगुणियं किमिच्छ्रियं विपुलं असणं ४ बहूणं समणाण य जाव (सुरासुरियं पा० ) परिवसिज्जति 'वरवरिया घोसिजति किमिच्छियं दिजए बहुविहीयं सुरअसुरदेवदाणवनरिदमहियाण निक्खमणे ॥ ११ ॥ तते णं मल्ली अरहा संबच्छरेणं तिन्नि कोडिसया अट्टासीति च होंति कोडीओ असितिं च सय सहस्साई इमेयारूवं अत्यसंपदाणं दलइत्ता निक्खमामित्ति मणं पहारेति । ८२ । तेणं काले लोगंतिया देवा बंभलाए कप्पे रिट्टे विमाणपत्थडे सएहिं २ विमाहिं सएहिं २ पासायवर्डिसहि पत्ते २ चहिं सामाणियसाहस्सीहिं तीहिं परिसाहिं सत्तहिं अणिएहिं सतहिं अणियाहिबईहि सोलसहि आयरक्खदेवसाहस्सीहिं अनेहि य बहुहिं लोगंतिएहिं देवेहिं सद्धिं संपरिबुडा महयाहयनहगीयवादयजावरवेण भुजमाणा विहरति तं सारस्सयमाइचा वण्ही वरुणा य गद्दतोया ये तुसिया अधावाहा अग्गिचा चेत्र रिट्टा य ॥ १२ ॥ तते णं तेसिं लोयंतियाणं देवाणं पत्तेयं २ आसणाति चलति तहेव जाव अरहंताणं निक्खममाणाणं संवोहणं करेत्तवृत्ति तं गच्छामो णं अम्देवि मल्लिम्स अरहतो संबोहणं करेमित्तिकट्टु एवं संपेर्हेति ता उत्तरपुरच्छिम दिसीभायं वेउब्वियसमुग्धाएणं समोहणंति त्ता संखिजाई जायणाई एवं जहा जंभगा जाव जेणेव मिहिला रायहाणी जेणेव कुंभगस्स रक्षो भवणे जेणेव मी अरहा तेणेव उवागच्छति त्ता अंतलिक्खपडिया सखिखिणियाई जाव वत्थाति पवरपरिहिया करयल ताहि इडा० एवं क्यासी बृज्झाहि भगवं ! लोगनाहा पबत्तेहि धम्मतित्थं जीवाणं हियमुहनिस्सेयसकरं भविस्सतित्तिकट्टु दोचंपि तचपि एवं वयंति ता मल्डिं अरह बंदति नमसंति ता जामेव दिसिं पाउच्भूआ तामेव दिसि पडिगया. तते णं मही अरहा तेहिं लोगंतिएहिं देवेहि संचोहिए समाणे जेणेव अम्मापियरो तेणेव उवा० त्ता करयल० इच्छामि णं अम्मयाओ ! तुम्भेहि अब्भणुष्णाते मुंडे भवित्ता जाव पचतित्तए, अहासुहं देवा ! मा पडिबंध करेहि, तते णं कुंभए कोटुंबियपुरिसे सहावेति ता एवं चदासी खिप्पामेव अट्टसहस्सं सोवण्णियाणं जाव भोमेज्जाणंति, अण्णं च महत्थं जाव वित्थयराभिसेयं उबट्टबेह जाय उबवेंति, ते कालेणं० चमरे असुरिंदे जाव अच्चुयपज्जवसाणा आगया. तते णं सके० आभिओगिए देवे सदावेति त्ता एवं वदासी खिप्पामेव अट्टसहस्स सोवष्णियाणं जाव ४४६ ज्ञानधर्मकथां गाणं मुनि दीपरत्नसागर 4 Page #46 -------------------------------------------------------------------------- ________________ 1 अ च तं विउलं उबट्टबेह जाव उबद्ववेति तेवि कलसा ते चेव कटसे अणुपविट्ठा, तते णं से सके देविंदे देवराया कुंभए य राया मछिं अरहं सीहासांसि पुरत्याभिमुहं निवेसे असदस्सेणं सोवणियाणं जाव अभिसिंवंति, तते णं मलिस्स भगवओो अभिसेए बट्टमाणे अप्पेगतिया देवा मिहिलं च सम्भितरं चाहिं जाव सङ्घतो समन्ता परिधावति, तए णं कुंभए या दोपि उत्तरावकमणं जाव सवालंकारविभूसियं करेति त्ता कोटुंबियपुरिसे सहावेइ त्ता एवं क्यासी- खिप्पामेव मणोरमं सीयं उबट्टवेह ते उबटुवेंति, तते गं सके० आभिओगिए० खिप्पामेव अगखंभ० जाव मणोरमं सीयं उबट्टवेह जाव सावि सीया तं चैव सीयं अणुपविट्टा, तवे णं माडी अरहा सीहासणाओ अब्भुट्टेति ता जेणेव मणोरमा सीया तेणेव उवा० तामणोरमं सीयं अणुपयाहिणीकरेमाणे मणोरमं सीयं दुरूइति त्ता सीहासणवरगए पुरत्याभिमुहे सन्निसन्ने, तते णं कुंभए अट्टारस सेणिप्पसेणीओ सदावेति त्ता एवं वदासी-तुम्भे णं देवाणुपिया ! बहाया जाय सव्वालंकारविभूसिया महिस्स सीयं परिवहह जाव परिवहति तते णं सके देविंदे देवराया मणोरमाए दक्खिणि उवरित्वं वाहं गेष्हति ईसाणे उत्तरि उवरितं बाहं गेहति चमरे दाहिणिलं देहि बटी उत्तरितं देहि अवसेसा देवा जहारिहं मनोरमं सीयं परिवदंति, पुत्रिं उक्खित्ता माणुस्सेहिं तो रोमकूवेहिं पच्छा वहति सीयं असुरिंदसुरिंदनागिंदा ॥ १३ ॥ चटचवलकुंडल( प्र० भूषण ) धरा सच्छंदविउधियाभरणधारी देविंददाणविंदा बहंति सीयं जिनिंदस्स ॥ १४ ॥ तते गं महिस्स अरहओ मणोरमं सीयं दुरुस्स इमे अट्टमंगलगा पुरतो अहाणु एवं निम्गमो जहा जमालिस्स, उते णं मल्लिएस अरहतो निक्खममाणस्स अप्पे० देवा मिहिलं आसिय० अम्भितरवासविधि० गाहा जाव परिधावति, तते णं मल्ली अरहा जेणेव सहस्संचवणे उज्जाणे जेणेव असोगवरपायवे तेणेव उवा० सीयाओ पचोरुभति ना आभरणालंकारं पभावती पडिच्छति, तते गं मल्ली अरहा सयमेव पंचमुट्ठियं लोयं करेति तते णं सक्के देविंदे० मल्लिस्स केसे पडिच्छति, खीरोदगसमुद्दे पक्खिवड (प्र० साहरह), तते णं मही अरहा णमोऽत्यु णं सिद्धाणंतिकट्टु सामा इयचरितं पडिवज्जति, जंसमयं च णं माती अरहा चरितं पडिवजति तंसमयं च णं देवाणं माणुस्साण य णिग्घोसे तुरियनिणायगीयवातियनिग्धोसे य सकस्स वयणसंदेसेणं णिलुके यावि होत्या, जंसमयं च णं माडी अरहा सामातियं चरितं पडिवने तंसमयं च णं मल्लिस्स अरहतो माणुसधम्माओ उत्तरिए मणपज्जवनाणे समुप्पत्रे, मल्ली णं अरहा जे से हेमंताणं दोचे मासे चउत्थे पक्खे पोसमुद्धे तस्स णं पोसमुद्धस्स एकारसीपक्खेणं पुत्रहकालसमयंसि अट्टमेणं भत्तेर्ण अपाणएणं अस्सिणीहिं नक्खत्तेणं जोगमुवागएणं तिहिं इत्थीसएहिं अभितरियाए परिसाए तिहिं पुरिससएहिं बाहिरियाए परिसाए सद्धिं मुंडे भवित्ता पत्रइए, मल्लि अरहं इमे अट्ट रा ( प्र० णा ) यकुमारा अणुपव्वसु तं० णंदे य दिमित्ते सुमित्त बलमित्त भाणुमित्ते य । अमरवति अमरसेणे महसेणे चेव अट्टमए ॥ १५ ॥ तए णं से भवणवई ४ मल्लिस्स अरहतो निक्खमणमहिमं करेंति त्ता जेणेव नंदीसरवरे० अट्टाहियं करेंति ता जाव पडिगया, तते णं मल्ली अरहा जंचेव दिवसं पव्वतिए तस्सेव दिवसस्स पथा (पुण्वा) वरण्डकालसमयंसि असोगवरपायवस्स अहे पुढवीसिलापट्टयंसि सुहासणवरगयस्स सुहेणं परिणामेणं पसत्येहिं अझवसाणेहिं पसत्याहिं लेसाहिं विमुज्झमाणीहिं तयावरणकम्मरयविकरणकरं अपुष्वकरणं अणुपविट्ठस्स अणते जाव केवलवरनाणदंसणे समुप्पने । ८३ । तेणं काले सङ्घदेवाणं आसणाति चलति समोसढा सुर्णेति अट्टाहियमहा० नंदीसरं जामेव दिसं पाउ० कुंभएवि निग्गच्छति, तते णं ते जितसत्तुपा छप्पि० जेट्ठपुत्ते रज्जे ठावेत्ता पुरिससहस्वाहिणीयाओ दुरूढा सहिढीए जेणेव मल्ली अ० जाव पज्जुवासति, तते गं मल्ली अ० तेसिं महालियाए कुंभगस्स तेसि च जियसत्तुपामुक्खाणं धम्मं कहेति परिसा जामेव दिसिं पाउन्भूया तामेव दिसिं पडिगया कुंभए समणोवासए जाते, पडिगए, पभावती य, तते गं जितसत्तू छप्पि राया धम्मं सोचा आलित्तए णं भंते! जाव पवइया, चोहसपुचिणो० अणते केवले सिद्धा, तते णं मल्ली अरहा सहस्संचवणाओ निक्खमति त्ता चहिया जणवयविहारं विहरइ, मल्लिस्स णं० भिसगपामोक्खा अट्ठावीसं गणा अट्ठावीसं गणहरा होत्या, मडिस्स णं अरहओ चत्तालीसं समणसाहस्सीओ उक्को० बंधुमविपाभोक्खाओ पणपण्णं अजियासाहसीओ उक्को० सावयाणं एगा सतसाहस्सी चुलसीती सहस्सा सावियाणं तिथि सयसाहसीओ पण्णद्धिं च सहस्सा छस्सया चोहसपुत्रीणं बीससया ओहिनाणीणं बत्तीसं सया केवलणाणीणं पणतीसं सया वेउड्डियाणं अट्ट सया मणपजवनाणीणं चोदस सया वाईणं वीसंसया अणुत्तरोववातियाणं, महिस्स अरहओ दुविहा अंतगडभूमी होत्या तं० जुयंतकरभूमी परियायंतकरभूमी य जाव वीसतिमाओ पुरिसजुगाओ जुयंतकरभूमी दुवासपरियाए अंतमकासी, मली णं अरहा पणुवीसं धणूतिमुड्ढउच्चत्तेणं वण्णेणं पियंगुसामे समचउरंससंठाणे वज्जरिसभणारायसंघयणे मज्झदेसे सुहं सुहेणं विहरित्ता तेणेव सम्मेयसेलसिहरे पत्रए तेणेव उवागच्छत्ता संमेयसेलसिहरे पाओवगमणुवण्णे, माझी य० एगं वाससतं आगारवासं पणपण्णं वाससहस्सातिं वाससयऊणातिं केवलिपरियागं पाउणित्ता पणपण्णं वाससहस्साइं साउयं पालइत्ता जे से गिम्हाणं पढमे मासे दोचे पक्खे चित्तसुद्धे तस्स णं चेत्तसुद्धस्स चउत्थीए भरणीए णक्खत्तेणं अद्धरत्तकालसमयंसि पंचहिं अज्जियासएहिं अग्भितरियाए ४४७ ज्ञानधर्मकथांगं, अत्स्यण- ८ - मुनि दीपरत्नसागर ० Page #47 -------------------------------------------------------------------------- ________________ STOR | परिसाए पंचहिं अणगारसएहिं बाहिरियाए परिसाए मासिएणं भत्तेणं अपाणएणं वग्धारियपाणी खीणे वेयणिजे आउए नामे गोए सिदे एवं परिनिशाणमहिमा जहा जंबहीवपण्णत्तीए, नंदीसरे अट्ठाहियाओ पडिगयाओ, एवं खलु जंबू ! समणेणं भगवया महावीरेणं अट्ठमस्स नायज्झयणस्स अयमट्टे पण्णतेत्तिबेमि । ८४॥ मडीअज्मयण ८॥ जहणं भंते! समणेणं जाव संपत्तेणं अट्ठमस्स णायज्झयणस्स अयमढे पण्णत्ते नवमस्स णं भंते ! नायज्झयणस्स समणेणं जाव संपत्तेणं के अट्टे पण्णते?, एवं खल जंबू ! तेणं कालेणं चंपा नामं नयरी० पुण्णभहे. तत्थ णं माकंदी नाम सत्यवाहे परिवसति, अड्ढे०, तस्स णं भद्दा नाम भारिया, तीसे णं भहाए अत्तया दुवे सत्यवाहदारया होत्या. तं०-जिणपालिए य जिणरक्खिए य, तते णं तेसिं मागंदियदारगाणं अण्णया कयाई एगयओ इमेयारुवे मिहो कहासमुल्लावे समुप्पजित्था एवं खल अम्हे लवणसमुहं पोयवहणेणं एक्कारस वारा ओगाढा सवत्थविय णं लवट्ठा कयकजा अणहसमग्गा पुणरवि निययघरं हवमागया तं सेयं खलु अम्हं देवाणुप्पिया ! दुवालसमंपि लवणसमुहं पोतवहणेणं ओगाहित्तएत्तिकटु अण्णमण्णस्सेतमटुं पडिसुणेति त्ता जेणेव अम्मापियरो तेणेव उवा० एवं वदासी-एवं खलु अम्हे अम्मयाओ! एकारस वारा तं चेव जाव निययं घरं हवमागया.तं इच्छामो णं अम्मयाओ! तुम्हेहि अभणण्णाया समाणा दुवालसमं लवणसमुई पोयवहणेणं ओगाहित्तए, तते णं ते मागंदियदारया अम्मापियरो एवं वदासी इमे मे (प्र० भो) जाया ! अजग जाव परिभाएत्तए तं अणुहोह ताब जाया ! विउले माणुस्सए इड्ढीसक्कारसमुदए, किं भे सपञ्चवाएणं निरालंबणेणं लवणसमुद्दोत्तारेणं?. एवं खलु पुना ! दुवालसमी जत्ता सावसग्गा यावि भवति, तं मा णं तुम्भे दुवे पुत्ता ! दुवालसमंपि लवण जाच ओगाहेह. मा हु तुम्भं सरीरस्स वावत्ती भविस्सति, तते णं मागंदियदारगा अम्मापियरो दोबंपि तचंपि एवं बदासी-एवं खलु अम्हे अम्मयाओ! एकारस वारा लवणं० ओगाहित्तए, तते णं ते मागंदीयदारए अम्मापियरो जाहे नो संचाएति बहूहिं आघवणाहिं पण्णवणाहि य आपवित्तए वा पचवित्तए वा ताहे अकामा चेव एयम९ अणुजाणिस्था (म० अणमण्णित्था), तते णं ते मागंदियदारगा अम्मापिऊहिं अब्भणण्णाया समाणा गणिमं च धरिमं च मेज च पारिच्छेजचजहा अर हण्णगस्स जाव लवणसमुदं बहूइं जोअणसयाई ओगाढा । ८५। तते णं वेसिं मागंदियदारगाणं अणेगाई जोयणसयाई ओगाढाणं समाणाणं अणेगाई उप्पाइयसयातिं पाउम्भूयाति, तं० अकाले गजिय जाव धणियसहे कालियवाते तत्थ समुट्ठिए, तते णं सा णावा तेणं कालियबातेणं आहुणिज्जमाणी २ संचालिज्जमाणी २ संखोभिजमाणी २ सलिलतिक्खवेगेहिं आयहिजमाणी २ कोट्टिमंसि करतलाहतेविब तेंदूसए तत्थेव २ ओवयमाणी य उप्पयमाणी य उप्पयमाणीविव धरणीयलाओ सिद्धविजाहरकनगा ओवयमाणीविय गगणतलाओ भट्ठबिजा विजाहरकन्नगाविव पलायमाणीविव महागरुलवेगवित्तासिया भुयगवरकन्नगा धावमाणीविव महाजणरसियसहवित्तत्था ठाणभट्ठा आसकिसोरी णि जमाणीविव गुरुजणविट्ठावराहा सुयणकुलकनगा घुम्ममाणीविव वीचीपहारसततालिया गलियलंबणाविव गगर चीपहारसततालिया गलियलंबणाविव गगणतलाओ रोयमाणीविच सलिलगंधिविप्पइरमाणपोरंसुवाएहिणववह उवरतभत्तया बिलव. माणीविव परचकरायाभिरोहिया परममहब्भयाभिद्या महापुरवरी झायमाणीविव कक्डच्छोम(म० मण)प्पओगजुत्ता जोगपरिवाइया णीसासमाणीविव महाकतारविणिरायपरिस्संता परिणयवया अम्मया सोयमाणीविय तवचरणखीणपरिभोगा चयणकाले देववरबहू संचुषिणयकट्ठकूवरा भग्गमेढिमोडियसहस्समाला मूलाइय(तपा०)वंकपरिमासा फलईत. रतडतडेंतफट्टतसंधिवियलंतलोहकीलिया सवंगवियंभिया परिसडियरज्जुविसरंतसवगत्ता आमगमलगभूया अकयपुण्णजणमणोरहोविव चिंतिजमाणगुई हाहाकयकण्णधारणावियवाणियगजणकम्मगारविलविया णाणाविहरयणपडियसंपुण्णा बहूहिं पुरिससएहिं रोयमाणेहिं कंद० सोय तिप्प० विलवमाणेहिं एगं महं अंतो जलगयं गिरिसिहरमासायइत्ता संभग्गकूवतोरणा मोडियझयदंडा वलयसयखंडिया करकरस्स तत्थेव विहवं उवगया, तते णं तीए णावाए भिजमाणीए बहवे पुरिसा विपुलपढियं भंडमायाए अंतो जलंमि णिमज्जावियावि होत्था।८६। तते णं ते मागंदियदारगा छेया दक्खा पत्तट्टा कसला मेहावी णिउणसिप्पोबगया बहसु पोतवहणसंपराएस कयकरणविजया अमढा अमढहत्था एग मा आसाति, जंसिं च णं पदेसंसि से पोयवणे विवन्ने तंसिं च णं पदेसंसि एगे महं रयणदीवे णामं दीवे होत्था अणेगाई जोअणाति आयामविक्खंभेणं अणेगाई परिक्खेवेणं णाणादुमसंडमंडिउडेसे सस्सिरीए पासातीए ४, तस्स णं पहुमज्झदेसभाए तत्थ णं महं एगे पासायव.सए होत्था अम्भुग्गयमूसियए जाव सस्सिरीयरूवे पासातीए ४, तत्थ णं पासायवडेंसए रयणदीवदेवया नामं देवया परिवसति पावा चंडा खुद्दा साहसिया, तस्स णं पासायवडिंसयस्स चउरिसिं चत्तारि वणसंडा किण्हा किण्होभासा०, तते णं ते मागंदियदारगा तेणं फलयखंडेणं उब्बुडमाणा (प्र० उबुज्झमाणा) २ रयणदीवतेणं संवूढा (म० संछूढा) यावि होत्या, तते णं ते मागंदियदारगा थाई लभंति त्ता मुहुत्तरं आससंति त्ता फलगखंडं विसजति त्ता रयणहीवं उत्तरंति त्ता फलाणं मम्गणगवेसणं करेंति त्ता फलातिं गिण्हंति ता आहारैति त्ता णालिएराणं मग्गणगवेसणं करेंति ता नालिएराई फोर्डेति त्ता नालिएरतलेणं अण्णमण्णस्स गत्ताई अभंगेति त्ता पोक्खरिणीतो ओगाहिति त्ता जलमजणं करेंति त्ता जाव पचुत्तरंति त्ता पुढवीसिलापट्टयंसि निसीयंति त्ता आसत्था वीसत्था सुहासणवरगया (११२) ४४८ ज्ञातधर्मकथांग अE/ 20-S मुनि दीपरत्नसागर - 22 A Page #48 -------------------------------------------------------------------------- ________________ चंपायरिं अम्मापि आपृच्छणं च लवणसमुद्दोत्तारं च कालियवायसमुत्याणं च पोतवणविवन्तिं च फलयखंडस्स आसायणं च रयणहीबुत्तारं च अणुचिंतेमाणा २ ओहतमणसंकप्पा जाझियान्ति तते णं सा रयणद्दीवदेवया ते मार्गदियदारए ओहिणा आभोएति असिफलमवग्गहत्या सत्तट्टतलप्पमाणं उड्ढं वेद्दासं उप्पयति त्ता ताते उक्किहाए देवगईए बीइवयमाणी २ जेणेव मार्गदियदारए तेणेव आगच्छति त्ता आसुरुता ते मार्गदियदारए खरफरूसनिरवयणेहिं एवं वदासी-हंभां मागंदियदारया! अप्पत्थियपत्थिया जति णं तुम्भे मए सद्धिं विलातिं भोगभोगाई भुजमाणा विहरह तो में अस्थि जीविअं, अहष्ण तुम्भे मए सद्धि बिउलातिं नो बिहरह तो में इमेणं नीलुप्पलगवलगुलियजावखुरधारेणं असिणा रत्तगंडमंसुयाई माउयाहि उवसोहियाई तालफलाणीव सीसाई एगंते एडेमि तते णं ते मागंदियदारगा रयणदीवदेवयाए अंतिए सोच्चा० भीया करयल एवं० जण्णं देवाणुप्पिया! वतिस्ससि तस्स आणा उववायवयण निहंसे चिट्टिस्लामो तते णं सा रयणहीवदेवया ते मागंदियदारए गेहति त्ता जेणेव पासायवडिंसए तेणेव उवागच्छ ता असुभपोग्गलावहारं करेति ता सुभपोलले कति तापच्छा तेहिं सद्धिं विउलातिं भोगभोगाई भुजमाणी विहरति कलाकलिं च अमयफलाति उवणेति । ८७। तते णं सा रयणदीवदेवया सक्कवयणसंदेसेणं सुट्टि एवं लवणाविणा लवणसमुद्दे तिसत्तखुत्तो अणुपरियट्टियद्वेत्ति जंकिंचि तत्थ तणं वा पत्तं वा कटुं वा कयवरं वा असुई पूतियं दुरभिगंधमचोक्खं तं सवं आहुणिय २ तिसत्तखुत्तो एते एडेयतिकट्टु णिउत्ता, तते णं सा रयणद्दीवदेवया ते मागंदियदारए एवं वदासी एवं खलु अहं देवाणुप्पिया ! सक्कः सुट्टियः तं चैव जाव णिउत्ता, तं जाव अहं देवा० ! लबसमुद्दे जाब एडमि ताव तुभे इहेब पासायवडिसए सुहंसुहेणं अभिरममाणा २ चिट्टह, जति णं तुच्भे एयंसि अंतरंसि उब्विग्गा वा उस्सुया (उप्पिच्छा उप्पुया पा०) वा भवेज्जाह तो णं तुम्भे पुरच्छिमि वणसंडं गच्छेनाह, तत्थ णं दो ऊऊ सया साहीणा तं० पाउसे य वासारत्ते य. 'तत्थ उ कंदलसिलिधदंतो णिउस्वरपुष्फपीवरकरो। कुडयज्जुणणीवसुरभिदाणो पाउस ऊगयवरो साहीणो ॥ १६ ॥ तत्थ य सुरगांवमणिविचित्ता दद्दूरकुल सियउज्झरखो। बरहिणविंदपरिणदसिहरी वासारता उऊपन तो साहीणो ॥ १७ ॥ तत्थ णं तुग्भे देवाणुप्पिया ! बहुसु वावसुं य जाव सरसरपंतियासु बहुसु आलीघरएस व मालीघरए य जाव कुसुमघरएसु य सुहंसुहेणं अभिरममाणा विहरेज्जाद, जति णं तुच्मे एत्थवि उविरगावा उस्या वा उप्पया वा भवेजाह तो णं तुम्भे उत्तरि वणसंडं गच्छेज्जाह, तत्थ णं दो ऊऊ सया साहीणा तं०- सरदो य हेमंतो य, 'तत्थ उ सणसत्तवण्णकउओ नीलुप्पलपउमनलिणसिंगो । सारसचक्कवायरवितघोसो सरयऊऊगोवती साहीणो ॥ १८ ॥ तत्थ य सियकुंदधवल ( विमल पा० ) जोहो कुसुमितलोद्भवणसंडमंडलतलो तुसारद्गधारपीवरक हेमंतऊऊससी सया साहीणो ॥ १९ ॥ तत्व णं तुम्भे देवाणुपिया बावीसु य जाव विहरेज्जाद, जति णं तुच्मे तत्थवि उब्जिग्गा वा जाव उस्सुया वा भवेज्जाह तो णं तुब्भे अवरितं वणसंड गच्छेजाह, तत्थ णं दो ऊऊ साहीणा, तं० वसंते य गिम्हे य. तत्थ उ सहकारचारुहारो किंसुयकण्णियारासोगमउडो ऊसिततिलगबउलायवत्तो वसंतउऊणरवती साहीणो ॥ २० ॥ तस्थय पण्डलसिरीससलिलो महियावासंतियधवलवेली। सीयलसुरभि अनिलमगरचरिओ गिम्ह ऊऊसागरो साहीणो ॥ २१ ॥ तत्थ णं बहुसु जाव विहरेज्जाह, जति णं तुम्भे देवा! तत्थवि उविग्गा उस्सुया भवेज्जाह तओ तुम्भे जेणेव पासायवडिंसए तेणेव उवागच्छेज्जाह ममं पडिवालेमाणा २ चिजाह. मा णं तुभे दक्खिणि वणसंडं गच्छेजाह, तत्थ णं महंएगे उग्गविसे चंडविसे घोर ( भोग पा० ) विसे महाविंसे अइकायमहाकाए जहा तेयनिसग्गे मसिमहिसामूसाकालए नयणविसरोसपुण्णे अंजणपुंजनियरपगासे रतच्छे जमलजुयलचंचलचलंतजीहे धरणियलवेणिभूए उकडफुडकुडिलज डिलक्सडवियडफडाडोवकरणदच्छे लोहागारधम्ममाणधमधर्मेतघोसे अणागलिय चंडतिरोसे समूहिं तुरियं चवलं धमधमंतदिद्वीविसे सप्पे य परिवसति मा णं तुच्भं सरीरगस्स वावती भविस्सइ. ते मागंदियदारए दोबंपि तचंपि एवं वदति ता वेउब्वियसमुग्धाएणं समोहणति त्ता ताए उकिडाए लवणसमुहं तिसत्तखुत्तो अणुपरियडं पयत्ता यावि होत्था । ८८। तए णं ते मागंदियदारया तओ मुहुत्तंवरस्स पासायचडिंसए सई वा रतिं वा धितिं वा अलभमाणा अण्णमण्णं एवं वदासीएवं खलु देवा ! रयणीवदेवया अम्हे एवं वदासी एवं खलु अहं सकवयणसंदेसेणं सुट्टिएणं लवणाहिवइणा जाव वावत्ती भविस्सइ, तं सेयं खलु अम्हं देवाणुप्पिया ! पुरच्छिमि वणसं गमित्त, अण्णमण्णस्स एयमहं पडिसुर्णेति त्ता जेणेव पुरच्छिमिले वणसंडे तेणेव उवागच्छति सा तत्थ णं बावीसु य जाब अभिरममाणा आलीघरएसु य जाव विहरंति, तते णं ते मागंदियदारया तत्थवि सई वा जाव अलभमाणा जेणेव उत्तरिडे वणसंडे तेणेव उवा० त्ता तत्थ णं वावीसु य जाव जालीधरएसु य विहरंति, तते णं ते मागंदियदारया तत्थवि सतिं वा जाव अलभ० जेणेव पच्चत्थिमिले वणसंडे तेणेव उवाः ता जाव विहरंति, तते णं ते मागंदिय० तत्थवि सतिं वा जाब अलभ० अण्णमण्णं० एवं वदासी एवं खलु देवा० ! अम्हे रयणदीवदेवया एवं वयासी एवं खलु अहं देवाणुप्पिया ! सक्कस्स वयणसंदेसेणं सुट्टिएण लवणाहिवहणा जाव मा णं तुब्भं सरीरगस्स वावत्ती भविस्सति तं भविय ४४९ ज्ञानधर्मकथांगं, अक्षयण 1 मुनि दीपरत्नसागर Page #49 -------------------------------------------------------------------------- ________________ एस्थ कारणेणं, तं सेयं खलु अम्हं दक्खिणिालु वणसंडं गमिचएनिकटटु अण्णमण्णस्स एतमढे पडिमुणति ता जेणेव दक्विणिन्दू वणसंडे तेणेच पहारेत्य गमणाए, तते णं गंधे निद्राति से जहानामए अहिमडेति वा जाव अणि?तराए चेव, तत ण ते मागंदियदारया तेणं असुभेणं गंधेणं अभिभूया समाणा सहि २ उत्तरिजेहि आसाति पिहेति त्ता जेणेव दक्खिणिाडे वणसंडे तेणेव उवागया तत्थ णं महं एग आघातणं पासंति ला अट्ठियरासिसतसंकलं भीमदग्मिणिजं एगं च तत्व सलाइतयं परिसं कलणाति विस्मरातिंकवाति कुष्माण पासंति, भीता जाव संजातभया जेणेव से सूलातियपुरिसे तेणेव उवागच्छति त्तातं सूलाइयं एवं वदासी-एस णं ३०. कम्साघयणे तुमं च णं के कओ वा इहं हवमागए केण वा इमेयाहवं आवतिं पाविए ?, तते णं से मूलातियए पुरिसे मागंदियदारए एवं वदासी-एस णं देवाणु०! रयणदीवदेवयाए आघयणे अहण्णं देवाणुपिया ! जंबुहीवाओ दीवाओ भारहाओ वासाओ कागंदीए आसवाणियए विपुलं पणियभंडमायाए पोतवहणणं लवणसमुई ओयाए, तते ण अहं पोयवहणविवत्तीए निचुड्डभंडसारे एग फलगखंड आसाएमि, तते णं अहं उखुजामाणे २ ग्यणदीवतेण संबूढे, नते णं सा रयणदीवदेवया ममं ओहिणा पासइ त्ता ममं गेण्हइ त्ता मए सद्धिं विपुलानि भोगभोगाति भुंजमाणा विहरति, तते णं सा रयणदीवदेवया अण्णदा कयाई अहालहुसगंसि अवराहसि परिकुविया समाणी ममं एतारुवं आवति पावेइ. त ण णज्जति णं दवा ! तुम्हंपि इमीसे(मेसि)सरीरगाणं का मण्णे आवती भविस्सइ ?, तते णं ते मागंदियदारया तस्स सूलाइयगस्स अंतिए एयमत्थं सोचा णिसम्म चलियतरं भीया जाव संजायभया सूलाइतयं पुरिस एवं व०-कहण्णं देवाणु० ! अम्हे रतणदीवदेवयाए हत्थाओ साहत्यि णित्यरिजामो ?, तत णं से सूलाइयए पूरिसे ते मागंदिय० एवं वदासी-एस णं देवाणु: पुरच्छिमिले वणसंड सेलगस्स जक्वस्स जक्खाययणे सेलए नाम आसरुवधारी जक्खे परिवसति, तए णं से सेलाए जक्खे चोदसट्ठमुहिट्टपण्णमासिणीसु आगयसमए पत्नसमये महया २ सहेणं एवं वदति-के तारयामि कं पालयामि', तं गच्छह णं तुम्भे देवा! पुरच्छिमिल वणसंड संलगस्स जक्खस्स महरिहं पृष्फचणिय करह त्ता जपणुपायवडिया पंजलिउडा विणएणं पजुवासमाणा चिट्ठह्, जाह णं से सलए जक्खे आगतसमए पत्तसमए एवं वदेजा-कं तारयामि कं पालयामि, ताहे णं तुम्भे वदह अम्हे तारयाहि अम्हे पालयाहि. सेलए से जक्खे पर रयणदीवदेवयाए हत्याओं साहन्थि णित्यारेजा, अण्णहा भे न याणामि इमेसिं सरीरगाणं का मण्णे आवई भविस्सइ?1८९। तते ण ते मागदिय० तस्स सलाइयस्स अंतिए एयमढे सोचा निसम्म सिम्घं चंडं चवलं तुरियं चेइयं जेणेव पुरच्छिमिले वणसंडे जेणेव पोखरिणी तेणेव उवा० पोक्वरिणिं गाहति त्ता जलमजणं करेन्ति त्ता जाई तत्थ उप्पलाई जाच गेण्हति त्ता जेणेव सलगस्स जक्खस्स जक्वाययणे तेणेव उत्ता आलोए पणामं करेंति ता महरिहं पुष्फचणियं करेंति ना जण्णुपायवडिया सुस्सूसमाणा णमंसमाणा पजुवासंति. तते णं से सेलए जकसे आगतसमए पत्तसमए एवं वदासी-के तारयामि कं पालयामि?.तते णं ते मागदियदारया उट्टाए उट्रेति करयल एवं व-अम्हे तारयाहि अम्ह पाल्याहि. तए णं से सेलए जकवे ते मागंदिय एवं क्या-एवं खलु दवाणप्पिया! तुभं मए सहि लवणसमहेणं मज्झमझेणं बीइवयमाणेणं सारयणदीवदेवया पाचा चंडा रुदा खुदा साहसिया वहांहें खरएहि य मउर मेहि य सिंगारेहि य कलणेहि य उबसग्गेहि य उपसगं करोहिति. तं जति णं तुम्भे देवा! स्यणदीवदवयाए एतम₹ आढाह वा परियाणह वा अवयक्खह वा तो भे अहं पिट्टानो विधणामि, अह णं तुम्भे रयणदीवदेवयाए एतमटुं णो आढाह णो परियाणह णो अवे(प्र० क्य)क्खह तो भे रयणदीवदेवयाहत्यातो साहत्यि णित्यारेमि, तए णं ते मागंदियदारया सेलग जक्वं एवं वदासी-जणं देवाणु ! वइस्संति तस्स णं उबवायवयणणिसे चिट्ठिस्सामो. तते णं से सेलए जावे उत्तरपुरबिछम दिसीभार्ग अवकमति ता वेउत्रियसमुग्धारण समोहणति त्ता संखेजाति जोयणाई दंड निस्सिरइ दोचंपि वेउवियसमुत्ता एग महं आसरूवं विउबइ ताने मागंदियदारए एवं उदासी-हंभा मागंदिया! आम्ह णं देवाणुप्पिया! मम पिटुंसि, तते णं ते मागंदिय० हट्ट सेलगस्स जक्खस्स पणामं करेंति त्ता सेलगस्स पिदि दुरुढा. तते णं से सेलए ते मागंदिय दुरुढे जाणित्ता सत्तट्टतालप्पमाणमंत्नाति उइदं बेहास उप्पयति, उप्पइत्ता य ताए उक्किट्ठाए तुरियाए देवयाए लवणसमुई मज्झमझेणं जेणेब जंबुहीवे दीवे जेणव भारहे जेणेव चंपा नयरी तेणेव पहारेत्थ गमणाए।९०। तते णं सा रयणदीवदेवया लवणसमुई तिसत्तखुत्तो अणुपरियति जं तत्थ तणं वा जाव एडति. जेणेव पासायब.सए नेणेव उवागच्छति ता ते मागंदिया पासायवडिंसए अपासमाणी जेणेव पुरच्छिमिल्ले वणसंडे जाव सवतो समंता मम्गणगवेसणं करेति त्ता तेसि मायंदियदारगाणं कत्थइ सुतिं वा० अलभमाणी जेणेव उत्तरिडे एवं चव पचस्थिमिडेवि जाव अपासमाणी ओहिं पउंजति, ते मागंदियदारए सेलएणं सद्धिं लवणसमुहं मझमझेणं वीइवयमाणे २ पासति त्ता आसुरुत्ता असिखेड़गं गेहति त्ता सत्तट्ट जाब उप्पयति त्ता ताए उकिट्ठाए जेणेव मागंदिय० तेणेव उवात्ता एवं व-हंभो मागंदिय० अप्पत्थियपत्थिया किण्णं तुम्भे जाणह ममं विष्पजहाय सेलएणं जक्खेणं सदि लवणसमुहं मझमझेणं वीतीवयमाणा?,तं ४५० ज्ञातधर्मकथांगं,- areal-s मुनि दीपरत्नसागर 3RDY2 Page #50 -------------------------------------------------------------------------- ________________ एक्मवि गए जहणं तुम्भे ममं अवयक्खह तो भे अस्थि जीवियं, अहण्णं णावयक्वह तो भे इमेणं नीलप्पलगवल जाव एडेमि. तते णं ते मागंदियदारया रयणदीवदेवयाए अंतिए एयमहूँ सोणणिसम्म अभीया अतत्या अणविग्गा अक्खुभिया असंभता स्यणदीवदेवयाए एयमदूंनो आदति नो परिणो अवयकखंति. अणाढायमाणा अपरि० अणवयकुखमाणा सेलएण जकखेण सद्धिं लवणसमुह मामीणं वीतिवयंति, तते णं सा रयणदीवदेवया ते मागंदिया जाहे नो संचाएति चहूहि पडिलोमेहि य उचसग्गेहि य चालित्तए वा खोभित्तए वा विपरिणामित्तए वा लोभित्तए वा ताहे महुरेहिं सिंगारेहि य कलणेहि य उबसम्गेहि य उबसग्गेउं पयत्ता यावि होत्या. हंभो मागंदियदारगा! जति णं तुम्भेहि देवाणुप्पिया ! मए सदि हसियाणि य रमियाणि य ललियाणि य कीलियाणि य हिंडियाणि य मोहियाणि य ताहे णं तुम्भे सवाति अगणेमाणा ममं विप्पजहाय सेलएणं सदि लवणसमुह मझमझेणं वीइवयह नते ण सा ग्यणदीवदेवया जिणरक्खियस्स मणं ओहिणा आभोएति त्ता एवं वदासी-णिचंऽपिय णं अहं जिणपालियम्स अणिट्टा० निचं मम जिणपालिए अणिद्वेनिश्चंपिय णं अहं जिणरक्खियस्स इट्टा० निचंपिय णं मम जिणरक्विए इटे, जति णं ममं जिणपालिए रोयमाणी कंदमाणी सोयमाणी तिप्पमाणीं विलबमाणीं णावयक्खति किणं तुमं जिणरक्खिया ! ममं रोयमाणी जाव णावयक्षसि ?. नते णं-सा पवररयणदीवस्म देवया ओहिणा उ जिणरक्खियस्स मणं । नाऊण वधनिमित्तं उवरि मागंदियदारगाण दोण्हपि ॥२२॥ दोसकलिया सललियं णाणाविहचुण्णवासमीसं (सिय) दिश्वं । घाणमणनिव्वुइकर सबोउयसुरभिकुसुमधुट्टि पमुंचमाणी ॥२३॥णाणामणिकणगरयणघंटियखिखिणिणेऊरमेहलभूसणरवेणं । दिमाओ विदिसाओ पूरयंती वयणमिणं वेति सा सकलसा ॥२४॥ होल वसुल गोल णाह दइत पिय रमण कंत सामिय णिग्घिण णित्थक । छि(प्र०थि)ण्ण णिकिव अकयण्णुय सिढिलभाव निज लक्ख अकलुण जिणरक्खिय ममं हिययरक्खगा ! ॥२५॥ णहु जुज्जसि एकियं अणाई अबंधवं तुज्झ चलणओवायकरियं उजिमउं महण्णं । गुणसंकर! अहं तुमे विहणा ण समत्थावि जीविउं खणंपि ॥२६॥ इमस्स उ अणेगझसमगरविविधसावयसयाउलघरस्स। रयणागरस्स मज्झे अप्पाणं बहेमि तुझ पुरओ एहि णियत्ताहि जइ सि कृविओ खमाहि एकावराह मे ॥२॥ तुज्झ य विगयघणविमलससिमंडलगार(लोवम पा०)सस्सिरीयं सारयनवकमलकुमुदकुवलय(विमल)दलनिकर(विमउलविगसिय पा०) सरिसनिभं । नयणं वयणं पिचासागयाए सद्धा मे पेच्छिउं जं अवलोएहि ना इओ ममं णाह जा ते पेच्छामि वयणकमलं ॥२८॥ एवं सप्पणयसरलमहुरातिं पुणो २ कलुणाई वयणाति। जंपमाणी मा पावा मग्गओ समण्णेइ पावहियया ॥२९॥ तते णं से जिणरक्विए चलमणे तेणेव भूसणवेणं कण्णसुहमणोहरेणं तेहि य सप्पणयसरलमहुरभणिएहिं संजायविउणराए रयणदीवस्स देवयाए तीसे सुंदरचणजहणवयणकरचरणनयणलावनवजोत्रणसिरिं च दिवं सरभस उवगृहियाइं जाति विब्बोयविलसियाणि य विहसियसकडक्वदिदिनिस्ससियमलि(णि पा०)यउवललियठियगमणपणयखिजियपासादीयाणि य सरमाणे रागमोहियमई अवसे कम्मवसगए( वेगनडिए पा०) अवयक्खति मग्गतो सविलियं, तते णं जिणरक्खियं समुप्पत्रकलुणभावं मचुगलस्थलणोलियमई अवयक्वंतं तहेव जक्ने य सेलए जाणिऊण सणियं २ उविहति नियगपिट्ठाहिं विगयसत्यं (प० सड्ढे, सदं पा०), तते णं सा रयणदी स! मओ सिात पमाणी अप्पत्तं सागरसलिलं गेण्हिय बाहाहिं आरसंतं उडढं उविहति अंबरतले ओवयमाणं । च मंडलग्गेणं पडिच्छित्ता नीलुप्पलगवलअयसिप्पगासेण असिवरेणं खंडाखंडि करेति त्ता तत्थ विलयमाणं तस्स य सरसवहियस्स घेत्तूण अंगमंगातिं सरुहिराई उक्खित्तवलिं चउहिसि सा पंजली पहिट्ठा । ९१ । एवामेव समणाउसो ! जो अम्हं निग्गंधाण वा० अंतिए पवतिए समाणे पुणरवि माणुस्सए कामभोगे आसायति पत्थयति पीहेति अभिलसति से णं इहभवे चेव बहणं समणाणं जाव संसारं अणुपरियहिस्सति, जहा या से जिणरकिखए-'छलओ अवयकखेतो निरावयकसो गओ अविग्घेणं । तम्हा पवयणसारे निरावयकखेण भविया ॥३०॥ भोगे अवयक्खंता पडति संसारसायरे घोरे। भोगेहिं निरखयक्खा तरंति संसारकतारं ॥३१॥९२। तते णं सारयणदीवदेवया जेणेव जिणपालिए तेणेव उवा०बहूहिं अणुलोमेहि य पडिलोमेहि य खरमहरसिंगारेहिं कलुणेहि य उवसग्गेहि य जाहे नो संचाएइ चालित्तए वा खोभिः विप्प० ताहे संता तंता परितंता निविण्णा समाणा जामेव दिसिं पाउ० तामेव दिसि पडिगया, तते णं से सेलए जकखे जिणपालिएणं सदि लवणसमुई मज्झमझेणं बीतीवयति त्ता जेणेच चंपानयरी तेणेव उवागच्छति त्ता चपाए नयरीए अम्गुजाणंसि जिणपालियं पट्ठातो ओयारेति त्ता एवं व०- एस णं देवा! चंपानयरी दीसतित्तिकटटु जिणपालियं आपुच्छति त्ता जामेव दिसि पाउम्भूए तामेव दिसि पडिगए।९३। तते णं जिणपालिए चंपं अणुपविसति त्ता जेणेव सए गिहे जेणेव अम्मापियरो तेणेव उवागच्छइ त्ता अम्मापिऊणं रोयमाणे जाव विलबमाणे जिणरक्खियवावत्तिं निवेदेति, तते णं जिणपालिए अम्मापियरो मित्तणाविजावपरियणेणं सद्धि रोयमाणातिं बहई लोइयाई मयकिच्चाई करति त्ता कालेणं विगतसोया जाया, तते णं जिणपालियं अन्नया कयाई सुहासणवरगतं ३५१ ज्ञातधर्मकथांगं,- Jarur-S मुनि दीपरत्नसागर 24TA Page #51 -------------------------------------------------------------------------- ________________ ० अम्मापियरो एवं वदासी-कद्दष्णं पुत्ता! जिणरक्खिए कालगए ?, तवे णं से जिणपालिए अम्मापिऊणं लवणसमुहोत्तारं च कालियवायसमुत्थाणं पोतवहणविवत्तिं च फलहखंडआसातणं च रयणदीवदेवयागिहं च भोगविमूडं च रयणदीवदेवया अप्पाहणं च सूलाइयपुरिसदरिसणं च सेप्राजक्ख आरहणं च रयणदीवदेवयाउवसग्गं च जिणरक्स्वियविवन्तिं च लवणसमुहउत्तरणं च चंपागमणं च सेलगजक्खआपुच्छृणं च जहाभूयमवितहमसंदिद्धं परिकहेति, तते णं जिणपालिए जाव अप्पसोगे जाव विपुलातिं भोगभोगाई भुंजमाणे विहरति । ९४ । तेणं काले० समणे समोसढे, धम्मं सोचा पचतिए एकारसंगवी मासिएणं सोहम्मे कप्पे दो सागरोवमे, महाविदेद्दे सिज्झिहिति । एवामेव समणाउसो ! जाव माणुस्सर कामभोए णो पुणरबि आसायति से णं जाव वीतिवतिस्सति जहा वा से जिणपालिए। एवं खलु जंबू ! समणेणं भगवया० नवमस्स नायज्झयणस्स अयमट्टे पण्णत्तेत्तिवेमि । ९५ ॥ इति माकन्दीअज्झयणं ९ ॥ जति णं भंते! समणेणं णवमस्स णायज्झयणस्स अयमट्टे पण्णत्ते दसमस्स के अड्डे०९ एवं खलु जंबू! तेणं कालेणं० रायगिहे नगरे सामी समोसढे गोयमसामी एवं वदासी-कणं भंते! जीवा वति या हायन्ति वा?, गो० से जहानामए बहुलपक्खस्स पाठिवयाचंदे पुष्णिमाचंदं पणिहाय हीणे वण्णेणं हीणे सोम्मयाए हीणे निद्धयाए हीणे कंतीए एवं दित्तीए जुत्तीए छायाए पभाए ओयाए लेस्साए मंडलेणं तयाणंतरं च णं बीयाचंदे पाडिवयं चंदं पणिहाय हीणतराए वण्णेणं जाव मंडलेणं तयानंतरं च णं ततिआचंदे बितियाचंद पणिहाय हीणतराए वण्णेणं जाव मंडलेणं, एवं खलु एएणं कमेणं परिहायमाणे २ जाव अमावस्साचंदे चाउद्दसिचंदं पणिहाय नद्वे वण्णेणं जाव नट्टे मंडलेणं, एवामेव समणाउसो ! जो अम्हं निम्गंथो वा निम्गंधी वा जाव पडइए समाणे हीणे खंतीए एवं मुत्तीए गुत्तीए अज्जवेणं महवेणं लाघवेणं सचेणं तवेणं चियाए अकिंचणयाए बंभचेरवासेणं, तयाणंतरं च णं हीणे हीणतराए खंतीए जाव हीणतराए बंभचेरवासेणं, एवं खलु एएणं कमेणं परिहायमाणे २ गट्टे खंतीए जाव णट्टे बंभचेरवासेणं, से जहा वा सुक्कपक्खस्स पाडि बयाचंदे अमावासं चंदं पणिहाय अहिए वण्णेणं जाव अहिए मंडलेणं तयाणंतरं च णं बिइयाचंदे पाडिवयाचंदं पणिहाय अहिययराए वण्णेणं जाव अहियतराए मंडलेणं एवं खलु एएणं कमेणं परिवुद्देमाणे २ जाव पुष्णिमाचंदे चाउदसिं चंदं पणिहाय पडिपुण्णे वण्णेणं जाव पडिपुण्णे मंडलेणं, एवामेव समणाउसो ! जाव पञ्चतिए समाणे अहिए खंवीए जाब बंभचेरवासेणं, तयाणंतरं च णं अहिययराए खंतीए जाब बंभचेरवासेणं, एवं खलु एएणं कमेणं परिवडेमाणे २ जाब पढिपुने भचेरवासेणं. एवं खलु जीवा वड्ढति वा हायंति वा, एवं खलु जंबू ! समणं भगवता महावीरेण दसमस्स णायज्झयणस्स अयमट्टे पण्णत्तेत्तित्रेमि । ९६ ॥ इति चंदज्झयणं १०॥ जति णं भंते! दसमस्स नायज्झयणस्स अयमट्टे एकारसमस्स के अट्टे० १, एवं खलु जंबू ! तेणं काळेणं० रायगिहे गोयमे एवं वदासी कह णं भंते! जीवा आराहगा वा चिराहगा वा भवंति ? गो० से जहाणामए एगंसि समुहकूलंसि दावहवा नाम रुक्खा पण्णत्ता किव्हा जाव निउरुषभूया पत्तिया पुष्फिया फलिया हरियगरेरिजमाणा सिरीए अतीव उवसोभेमाणा २ चिति, जया णं दीविबगा इंसि पुरेवाया पच्छावाया मंदावाया महावाया वायंति तदा णं बहवे दावद्दवा रुक्खा पत्तिया जाव चिर्हति अप्पेगतिया दावदवा रुक्खा जुना झोडा परिसडियपंडुपत्तपुप्फफला करुखओ विव मिलायमाणा २ चिति, एवामेव समणाउसो ! जे अम्हं निग्गंधी वा निम्गंधी वा जाव पतिते समाणे बहूणं समणाणं० सम्म सहति जाव अहियासेति बहूणं अण्णउत्थियाणं बहूणं गिहत्थाणं नो सम्मं सहति जाव नो अहियासेवि एस णं मए पुरिसे देसविराइए पण्णत्ते समणाउसो, जया णं सामुहगा ईसि पुरेवाया पच्छावाया मंदावावा महावाता वायंति तदा णं चहवे दावदवा रुक्खा जुण्णा झोडा जाव मिलायमाणा २ चिट्ठति अप्पेगइया दावदवा रुक्खा पत्तिया पुष्किया जाय उसोभेमाणा २ चिति, एवामेव समणाउसो ! जो अम्हं निमगंयो वा निधी वा पतिए समाणे बहूणं अष्णउत्थियाणं बहूणं हित्थाणं सम्मं सहति बहूणं समणाणं० नो सम्मं सहति एस णं मए पुरिसे देसाराहए पद्मत्ते समणाउसो !, जया णं नो दीविवगा णो समुहमा ईसि पुरेवाया पच्छावाया जाव महावाया तते णं सवे दावदवा रुक्खा जुष्णा झोडा एवामेव समणाउसो ! जाव पचतिए समाणे बहूणं समणाणं० बहूणं अनउत्थियगिद्दत्थाणं नो सम्मं सहति एस णं मए पुरिसे सङ्घविराहए पण्णत्ते समणाउसो !, जया णं दीविचगावि सामुदगावि ईसि पुरेवाया पच्छावाया जाव वायंति तदा णं स दावदवा रुक्खा पत्तिया जाव चिट्ठति, एवामेव समणाउसो ! जे अम्हं पञ्चतिए समाणे बहूणं समणाणं बहूणं अन्न उत्थियगिहत्थाणं सम्मं सहति एस णं मए पुरिसे सवाराहए पं०. एवं खलु गो० ! जीवा आरादगा वा विराहगा वा भवंति एवं खलु जंबू ! समणेणं भगवया एकारसमस्स अयम पण्णत्तेत्तिवेमि । ९७॥ इति दाववज्झयणं ११ ॥ जति णं भंते! समणेणं जाव संपत्तेणं एकारसमस्स नायज्झयणस्स अयम० पारसमस्स णं नायज्झयणस्स के अट्टे पं० १, एवं खलु जंबू! तेणं काले० चंपा नाम नयरी पुण्णभद्दे जितसत्तू राया धारिणी देवी, अदीणसत्तू नामं कुमारे जुबराया यानि होत्था, सुबुद्धी अमचे जाव रज्जधुराचिंतए समणोवासए, तीसे णं चंपाए जयरीए बहिया उत्तरपुरच्छ्रिमेणं एगे परिहोदर यावि होत्था, मेयवसामंसरुहिरपूयपडलपोचडे मयगकलेवरसंछण्णे अमणुण्णे वण्णेणं जाव फासेणं, से जहानामए अहिमडेति वा गोमडेति वा जाव मयकुहियविणद्रकिमिणवाव- (११३) ४५२ ज्ञातधर्मकथांगं, अक्षय-१२ मुनि दीपरत्नसागर Page #52 -------------------------------------------------------------------------- ________________ ण्णदुरभिगंधे किमिजालाउले संसते असइविगयचीभत्थदरिसणिजे, भवेयारूवे सिया?, णो इणडे समढे, एत्तो चेव जाव गंधेणं पण्णने।९८ा ततेणं से जितसत्तू राया अण्णदा कदाई ण्हाए कयबलिकम्मे जाब अप्पमहग्घाभरणालंकियसरीरे बहूहिं राईसरजावसस्थवाहपभितिहिं सद्धिं भोयणवेलाए सुहासणवरगए विपुलं असण. जाव विहरति, जिमितभुत्तुत्तरायए जाव सुइभूते तसि विपुलंसि असण, जाव जायविम्हए ते बहवे ईसरजावपभितीए एवं वयासी-अहो णं देवा! इमे मणुण्णे असणे० वण्णेणं उबवेए जाव कासेणं उववेते अस्सायणिजे विस्सायणिजे पीणणिजे दीवणिजे दप्पणिजे मयणिजे हिणिजे सकिंदियगायपल्हायणिजे, तते णं ते बहवे ईसरजावपभियओ जितसतुं एवं व०- तहेव णं सामी ! जण्णं तुम्भे वदह अहो णं इमे मणुण्णे असणे० वण्णेणं उववेए जाच पन्हायणिजे, तते णं जितसत्तू सुबुद्धिं अमचं एवं व०- अहो णं सुबुद्धी ! इमे मणुण्ण असणे जाव पल्हायणिज्जे, तए णं सुबुद्धी जितसत्तुस्सेयमढें नो आढाइ जाव तुसिणीए संचिट्ठति, तते णं जितसत्तुणा सुबुद्धी दोचंपि तच्चंपि एवं बुत्ते समागो जितसत्तुं रायं एवं वदासी-नो खलु सामी ! अम्हं एयंसि मणुण्णंसि असण० कई विम्हए, एवं खलु सामी ! सुम्भिसद्दावि पुग्गला दुब्भिसद्दत्ताए परिणमंति दुग्भिसदावि पोग्गला सुम्भिसदत्ताए परिणमंति सुरूवावि पोग्गला दुरूवत्ताए परिणमंति दुरूवावि पोग्गला सुरूवत्ताए परिणमंति सुम्भिगंधावि पोग्गला दुभिगंधत्ताए परिणमंति दुभिगंधावि पोग्गला मुभिगंधत्ताए परिणमंति सुरसावि पोग्गला दुरसत्ताए परिणमंति दुरसावि पोग्गला सुरसत्ताए परिणमंति सुहफासावि पोग्गला दुहफासत्ताए परिणमंति दुहफासावि पोग्गला सुहफासत्ताए परिणमंति, पओगवीससापरिणयावि णं सामी ! पोग्गला पण्णत्ता, तते णं से जितसत्तू सुपद्धिस्स अमचस्स एवमातिक्खमाणस्स० एयमद्वं नो आढाति नो परियाणइ तसिणीए संचिट्टा, तए णं से जितसत्तु अण्णदा कदाई पहाए आसखं - धवरगते महया भडचड़गररहआसवाहणियाए निजायमाणे तस्स फरिहोदगस्स अदूरसामंतेणं वीतीवयइ, तते णं जितसत्तू तस्स फरिहोदगस्स असुभेणं गंधेणं अभिभूते समाणे सएणं उत्तरिजगणं आसगं पीहेड एगतं अवकमति. ते बहवे ईसरजावपभितिओ एवं वदासी-अहो ण देवाणुप्पिया! इमे फरिहोदए अमणुणे पण्णेणं से जहानामए अहिमडेति वा जाव अमणामतराए चेव, तए ण ते बहवे राईसरपभिई जाब एवं व०-तहेच णं तं सामी ! जं णं तुम्भे एवं वयह, अहो णं इमे फरिहोदए अमणुण्णे वण्णेणं से जहाणामए अहिमडेड वा जाव अमणामतराए चेच, तए णं से जियसत्तू सुबुद्धिं अमञ्च एवं वदासी-अहो णं सुबुद्धी ! इमे फरिहोदए अमणुण्णे वण्णेणं से जहानामए अहिमडेइ वा जाव अमणामतराए चेष, तए णं सुबुद्धी अमच्चे जाव तुसिणीए संचिट्ठइ, वएणं से जियसत्तू राया सुबुखि अमचं दोचंपि तचंपि एवं ब०-अहो णं तं चेव, तए णं से सुबुद्धी अमचे जियसनुणा रमा दोपि तथंपि एवं वृत्ते समाणे एवं व०-नो खलु सामी ! अम्हं एयंसि फरिहोदगंसि केई विम्हए, एवं खलु सामी ! सुब्भिसदावि पोग्गला दुन्भिमहत्ताए परिणमंति तं चेव जाव पओगवीससापरिणया य णं सामी ! पोग्गला पण्णत्ता, तते णं जितसत्तू मुबुद्धि एवं वयासी-मा णं तुमं देवाणु०! अप्पाणं व परं च तदुभयं वा बहूहि य असम्भावभावणाहिं मिच्छत्ताभिणिबेसेण य वुग्गाहेमाणे बुप्पाएमाणे विहराहि, तते णं सुबुद्धिस्स इमेयारूचे अभथिए. समुप्पज्जित्था-अहो णं जितसन संते तच्चे तहिए अवितहे सम्भूते जिणपण्णते भावे णो उबलभति, तं सेयं खलु मम जितसत्तुस्स रण्णो संताण तचाणं तहियाणं अवितहाणं सम्भूताणं जिणपण्णत्ताणं भावाणं अभिगमणट्ठयाए एयमहूँ उवाइणावेत्तए. एवं संपेहेति त्ता पञ्चतिएहिं पुरिसेहिं सदि अंतरावणाओ नवए घडयपडए पगेष्हति त्ता संझाकालसमयंसि पविरलमणुस्ससि णिसंतपडिनिसंतसि जेणेव फरिहोदए तेणेव उवागए ता तं फरिहोदगं गेण्हावेति ला नवएमु घडएमु गालावेति त्ता नवरासु घडएमु पक्विवावेति त्ता सजक्खारं पक्विवावेइ लंछियमुहिते करावेति त्ता सत्तरत्तं परिवसावेति ना दोच्चंपि नवएम घडएसु गालावेति नबएम घडएसु पकिखवावेति त्ता सजकखारं पक्खिवावेइ लंछियमुहिते कारवति त्ता सत्तरत्तं परिवसावेति त्ता तचंपि णवएसु घडएसु जाव संवसावेति एवं खलु एएणं उवाएणं अंतरा गल्लावेमाणे अंतरा पकिखवावेमाणे अंतरा य विपरिवसावेमाणे सत्त२ रातिदिया विपरिवसावेति. तते णं से फरिहोदए सत्तमसत्तयंसि परिणममाणंसि उदगरयणे जाए यावि होत्था अच्छे पत्थे जच्चे तणए फलिहवण्णाभे वपणेणं उववेते० आसायणिजे जाव सबिंदियगायपल्हायणिज्जे, तते णं सुबद्धी अमचे जेणेव से उदगग्यणे तेणेव उवाना कर देति त्ता तं उदगरयणं वण्णेणं उववेयं० आसायणिजं जाव सविंदियगायपल्हायणिइज जाणित्ता हहतुझे बहूहिं उदगसंभारणिजेहिं संभारेति ता जितसत्तुस्स रण्णो पाणियपरियं सहावेति त्ता एवं व०-तुम च णं देवाणुप्पिया! इमे उदगरयणं गेण्हाहि ता जितसत्तुस्स रखो भोयणवेलाए उवणेजासि, तते णं से पाणियपरिए सुबुद्धियस्स एतमहूँ पडिसुणेति त्ता उदगरयणं गिण्हाति त्ता जियसत्तुस्स रण्णो भोयणवेलाए उबट्ठवेति, तते णं से जितसत्तू राया तं विपुलं असणं आसाएमाणे जाव विहर, जिमियभुत्नुत्तरायणवि य णं जाव परमसुइभए तंसि उदगरयणे जायविम्हए ते बहवे राईसर जाव एवं व० अहोणं देवाणु०! इमे उदगरयणे अच्छे जाव सबिंदियगायपल्हायणिजे, तते णं बहवे राईसर जाव एवं व०-तहेव ४५३ ज्ञातधर्मकांगं, अन्सयण मुनि दीपरनसागर Page #53 -------------------------------------------------------------------------- ________________ गं सामी! जण्णं तुम्मे वदह जाव एवं चेव पल्हायणिजे, तते णं जितसत्तू राया पाणियपरियं सहावेति त्ता एवं व० एस णं तुभे देवा ! उदगरयणे कओ आसादिते ?, तते णं से पाणियपरिए जितसत्तं एवं वदासी-एस णं सामी! मए उदगरयणे सुबुद्धिस्स अंतियाओ आसादिते, तते णं जितसत्तू सुबुद्धि अमचं सदावेति त्ता एवं व०- अहो सुबुद्धी! केण कारणेणं अहं तव अणि जेणं तुमं मम काडाकलिं भोयणवेलाए इमं उदगरयणं न उवट्ठवेसि ?, तए णं (प्र० तं एस ण) तुमे देवा! उदगरयणे कओ उपलबे ?, तते णं सुबुद्धी जितसत्तुं एवं व० एस णं सामी! से फरिहोदए, तते णं से जितसत्तू सुबुद्धि एवं व०-केणं कारणेणं सुबुद्धी! एस से फरिहोदए?, तते णं सुबुद्धी जितसत्तुं एवं व०- एवं खल सामी ! तुम्हे तया मम एवमातिक्खमाणस्स० एतम8 नो सहहह तते णं मम इमेयारूवे अब्भस्थिते. अहो णं जितसत्तू संते जाव भावे नो सद्दहति नो पत्तियति नो रोएति तं सेयं खलु मम जियसत्तुस्स रको संताणं जाव सब्भूताणं जिणपनत्ताणं भावाणं अभिगमणट्ठयाए एतम8 उवाइणावेत्तए, एवं संपेहेमि त्ता तं चेव जाव पाणियपरियं सहावेमि त्ता एवं वदामि-तुमं णं देवाणु ! उदगरतणं जितसत्तुस्स रनो भोयणवेलाए उवणेहि, तं एएणं कारणेणं सामी! एस से फरिहोदए, तते णं जितसत्तू राया मुचुद्धिस्स अमञ्चस्स एवमातिक्खमाणस्सा एतम१ नो सह इति असद्दहमाणे० अम्भितरद्वाणिजे पुरिसे सदावेति त्ता एवं वदासी-गच्छह णं तुम्भे देवाणुप्पिया! अंतरावणाओ नवघडए पडए य गेण्हह जाव उदगसंहारणिजेहिं दबेहिं संभारेड Mतेऽवि तहेव संभारेति त्ता जितसत्तुस्स उवणेति, तते णं जितसत्तू राया तं उदगरयणं करयलंसि आसाएति आसातणिजंजाब सच्विंदियगायपल्हायणिजं जाणित्ता सुबुद्धि अमचं सहा वेति ता एवं व०-सुबुद्धी ! एए णं तुमे संता तच्चा जाव सम्भूया भावा कतो उक्लदा ?, तते णं सुबुद्धी जितसत्तुं एवं वदासी-एए णं सामी ! मए संता जाव भावा जिणवयणातो उव स्वा.तते णं जितसत्त सुद्धि एवं व०- इच्छामि णं देवाणसब अंतिए जिणवयणं निसामेत्तए, तते णं सुदी जितसत्तुस्स विचित्तं केवलिपन्नत्तं चाउजामं धम्म परिकहर, तमा इक्खति जहा जीवा बझंति जाव पंच अणुश्चयाति, वते णं जितसत्तू सुबुद्धिस्स अंतिए धम्म सोचा णिसम्म हट्ट सुचुद्धिं अमचं एवं व०-सदहामि णं देवाणुप्पिया ! निग्गंथं पावयणं - जाव से जहेयं तुम्भे वयह, तं इच्छामि णं तव अंतिए पंचाणुवइयं सत्तसिंकखावइयं जाव उवसंपजित्ताणं विहरित्तए, अहासुहं देवा० मा पडिबंध०, वए णं से जियसत्तू सुवृद्धिस्स अमचस्स अंतिए पंचाणुवइयं जाव दुवालसविहं सावयधम्म पडिबजइ, तते णं जितसत्तू समणोवासए जाए अभिगयजीवाजीवे जाव पडिलाभेमाणे विहरति। तेणं कालेणं घेरागमणं जियसत्तू राया, सुबुद्धी धम्म सोचा जं णवरं जियसत्तुं आपुच्छामि जाय पप्पयामि, अहासुहं देवा०. तते णं सुबुद्धी जेणेव जितसत्तू तेणेव उवा० ता एवं व०-एवं खलु सामी ! मए राणं अंतिए धम्मे निसन्ते सेऽविय धम्मे० इच्छियपडिच्छिए, तए णं अहं सामी ! संसारभउश्विग्गे भीए जावं इच्छामि णं तुम्भेहिं अभणुनाए स० जाब पचाइनए, तते णं जितसत्तू सुबुद्धि एवं व०- अच्छासु (प० मु) ताव देवाणु०! कतिवयातिं पासाई उरालाति जाव मुंजमाणा ततो पच्छा एगयओथेराणं अंतिए मुंडे भवित्ता जाब पाइस्सामो, तते णं सुबडी जितसत्तुस्स एयमढे पडिसुणेति, तते णं तस्स जितसत्तुस्स रण्णो सुबुद्धिणा सदि विपुलाई माणुम्स० पचणुभवमाणम्स दुवालस बासाई वीतिकताई. तेणं कालेणं. थेरागमणं तते णं जितसन धम्मं सोचा एवं जं नवरं देवा ! सुबुद्धि अमचं आमंतेमि जेट्टपुत्तं रजे ठवेमि, तए णं तुभ जाव पश्यामि, अहासुहं०, तते णं जितसत्तू जेणेव सए गिहे तेणेच उचाना सुषधि सहावेति त्ता एवं वयासी-एवं खलु मए थेराणं जाव पश्यामि, तुम णं किं करेसि ?, तते णं सुदी जितसत्तुं एवं 4०- जाय के अपने आहारे वा जाव पश्यामि, तं जति णं देवा० जाव पश्यह गच्छह ण देवाणु ! जेहपुतं कुडचे ठावेहि ना सीयं दुरुद्दित्ताणं ममं अंतिए सीया जाय पाउम्भवेति, तते णं सुपदी सीया जाय पाउम्भवह, तते णं जितसन कोडुबियपुरिसे सहावेति त्ता एवं व०-गच्छह णं तुम्भे देवा० ! अदीणसत्तुस्स कुमारस्स रायाभिसेयं उवट्ठवेह जाव अभिसिंचंति जाव पवतिए, तते णं जितसनू एकारस अंगाई अहिजति बहणि वासाणि परियाओ मासियाए सिद्ध तते णं सुद्धी एकारस अंगाई बहुणि वासाणि जाव सिद्धा एवं बल जं! समणेणं भगवया महावीरणं बाग तेत्तिमि । ९९। इति उदयजायणं १२॥ जति णं भंते ! समणेणं. पारसमस्स० अयम? पण्णते तेरसमस्म णं भंते ! नाय के अट्टे पन्नत्ते?,एवं खल, जंजू नेणं कालेणं० रायगिहे गुणसिलए चेतिए, समोसरणं, परिसा निग्गया, तेणं कालेणं. सोहम्मे कप्पे दद्दुरखडिंसए विमाणे समाए सुहम्माए ददुरसि सोहासणंसि दद्दुरे देवे चउहि सामाणियसाहस्सीहि बउहिं अग्गमहिसीहि सपरिसाहिं एवं जहा सूरियाभो जाव दिशाति भोगभोगाई भुंजमाणो विहरइ, इमं च णं केवलकप्पं जंबुदी दीवं विपुलेणं ओहिणा आभोएमाणे २ जाब नट्टविहिं उवदंसित्ता पडिगते जहा सरियाभे! भंतेति भगवं गोयमे समणं भगवं महावीरं वंदइ नमसति त्ता एवं 4०-अहो भंते ! ददुरे देवे महिड्ढिए २ दवदूरस्स णं भंते ! देवस्स सा दिशा दिविड्ढी० कहिं गया. ?, गो०! सरीरं गया सरीरं अणुपविट्ठा कृडागारदिटुंतो, ददुरेणं भंते ! देवेणं सा दिखा देविड्ढी किण्णा लदा जाव अभिलमनागया?, एवं खलु ४५४ ज्ञातधर्मकथांगं,- सया मुनि दीपरनसागर Page #54 -------------------------------------------------------------------------- ________________ गो०! बहेव जंबुद्दीचे दीवे मारहे वासे रायगिहे गुणसिलए चेतिए सेणिए राया, तत्व णं रायगिहे गंदे णाम मणियारसेट्टी अड्ढे दित्ते०, तेणं कालेण० अहं गोचमा ! समोसदे परिसा णिग्गया, सेणिए राया निग्गए, तते णं से नंदे मणियारसेट्ठी इमीसे कद्दाए लबट्टे समाणे व्हाए पायचारेणं जाव पजुवासति, गंदे धम्म सोचा समणोवासए जाते, तते णं अहं राय गिहाओ पडिमिक्खन्ते बहिया जणवयविहारं विहरामि, तते णं से गंदे मणियारसेट्ठी अनया कदाई असाहुदंसणेण य अपजुवासणाए य अणणुसासणाए य अमुस्सूसणाए य सम्मतपजवेहिं परिहायमाणेहिं २ मिच्छत्तपजवेहिं परिवड्ढमाणेहिं २ मिच्छत्तं विप्पडियने जाए यावि होत्या, तते णं नंदे मणियारसेट्ठी अग्रता गिम्हकालसमयंसि जेट्ठामूलंसि मासंसि अट्ठमभत्तं परिगण्हति त्ता पोसहसालाए जाव विहरति, तते णं णंदस्स अट्ठमभत्तसि परिणममाणंसि तण्डाए छुहाए य अभिभूतस्स समाणस्स इमेयारूबे अग्भत्थिते०-धमा णं ते जाव ईसरपभितओ जेसिं णं रायगिहस्स पहिया बहुओ वावीतो पोक्खरिणीओ जाव सरसरपंतियाओ जत्य णं बहुजणो व्हाति य पियति य पाणियं च संवहति, तं सेयं खलु मर्म कालं पाउ० सेणिय आपुषिकत्ता रायगिहस्स पहिया उत्तरपुरच्छिमे दिसिभाए वेभारपश्यस्स अदूरसामंते वत्थुपाढगरोइतंसि भूमिभागंसि जाव णंद पोक्चरिणिं खणावेत्तएत्तिक? एवं संपेहेति ता कलं पा. जाव पोसहं पारेति त्ता हाते कयनलिकम्मे मित्तणाइजावसंपरिखुड़े महत्थं जाव पाहुडं रायारिहं गेण्हति त्ता जेणेच सेणिए राया तेणेव उवाता जाय पाहुढं उवट्ठवेति ना एवं १०-इच्छामि णं सामी ! तुम्भेहिं अम्भणुनाए समाणे रायगिहस्स बहिया जाव खणावेत्तए, अहासुहं देवाणुप्पिया!, तते णं णंदे सेणिएणं रखा अभणुण्णाते हट्ठरायगिह मजसमजाणं निगच्छतिना पत्थुपाढयराइयांस भूमिभागांस गंदं पोक्खरिण खणाविउं पयत्ते यावि होत्या. तते णं सा गंदा पोखरिणी अणपत्रेणं खणमाणा A का २ पोक्वरिणी जाया याचि होत्या चाउकोणा समतीरा अणुपुत्रसुजायवापसीयलजला संहाणपत्तचिसमुणाला बहुप्पलपउमकुमुदनलिणसुभगसोगंधियपुंडरीयमहापुंडरीयसयपत्तस हस्सपत्तपफुलकेसरोक्वेया परिहत्यभमतमच्छछप्पयअणेगसउणगणमिहुणवियरियसदुन्नइयमहुरसरनाइया पासाईया०, तते णं से णंदे मणियारसेटी गंदाए पोक्खरिणीए पउदिसि चत्तारि षणसंडे रोवावेति, तए णं ते वणसंडा अणुपुषेणं सारक्खिजमाणा य संगोविजमाणा य संबढिजमाणा य ते पणसंडा जाया किण्हा जाय निकुरुषभूया पत्तिया पुफिया जाय उपसोभेमाणा २चिट्ठति, तते णं नंदे पुरच्छिमिाडे वणसंडे एगं महं चित्तसभ करावेति अणेगखंभसयसंनिविटुं पा०, तत्थ णं चहूणि किण्हाणि य जाय सुकिलाणि य कहकम्माणि य पोत्थकम्माणि चित्त लिप गंधिमवेदिमपूरिमसंघातिम उवदंसिजमाणाई २ चिटुंति, तत्व णं बहूणि आसणाणि य सयणाणि य अत्यपचत्यूयाई चिट्ठति, तत्थ णं पहले गडा य जाय णट्ठा य जाव दिन्नभइभत्तवेयणा तालायरकम्मं करेमाणा विहरंति, रायगिहविणिम्गओ य जत्थ बहू जणो तेसु पुष्पन्नत्येसु आसणसवणेसु संनिसनो य संतुयही य सुणमाणो य पेच्छमाणो य साहेमाणो य सुदंसुहेणं विहरइ, तते णं गंदे दाहिणिले वणसंडे एगं मई मदाणससालं करावेनि अणेगखंभ. जाव रूवं तत्थ णं पहले पुरिसा दिशभाभत्तवेयणा विपुलं असणं० उपक्रवति पहूर्ण समणमाहणअतिहीकिवणवणीमगाणं परिभाएमाणा २ विहरंति. तते णं णंदे मणियारसेट्ठी पचस्थिमिते वणसंडे एगे महं तेगिच्छियसालं करेति, अणेगखंभसय० जाय रुवं, तत्थ ण बहवे वेजा य वेजपुना य जाणुया य जाणुयपुत्ता य कुसला य कसलपुत्ला य दिनभहभत्तवेयणा पहुणं वाहियाणं गिलाणाण य रोगियाण य दुम्बलाण य तेइच्छकम्मं करेमाणा विहरति, अण्णे य एत्य पहवे पुरिसा दिन तेसिं चहणं वाहियाण य रोगि० गिला. दुबला ओसहभेसजभत्तपाणेणं पडियारकम्मं करेमाणा विहरंति, तते णं णंदे उत्तरित वणसंडे एग महं अलंकारियसभं करति अणेगखंभसत. जाव पडिरूवं, तत्थ णं बहवे अलंकारियपरिसा दिन्नभाभत्त.बहणं समणाण य अणाहाण य गिलाणाण य रोगि दुब अलंकारियकम्मं करेमाणा २ विहरंति। तते णं तीए गंदाए पोक्खारिणीए बहवे सणाहा य अणाहा य पंथिया य पहिया करोडिया कारखानणहार पन. कट्ठ० अप्पेगतिया व्हायति अप्पेगतिया पाणियं पियंति अपेगतिया पाणियं संवहति अप्पे० विसजितसेयजलमलपरिस्समनिदसुप्पिवासा सुहंसहेणं विहरंनि, रायगिहपिणिमाओवि जत्थ बहुजणो किं ते जलरमणविविहमजणकयलिलयापरयकुसुमसत्थरयअणेगसउणगणरुयरिभितसंकुलेसु सुईसुद्देणं अभिरममाणो २ विहरति । तते णं गंदाए पोक्खरिणीए बहजणो व्हायमाणो पाणियं च संबहमाणो य अनमय एवं वदासी-धणे णं देवा० णंदे मणियारसेट्टी कयत्ये जाव जम्मजीवियफले जस्स णं इमेयारूवा गंदा पोखरिणी चाउकोणा जाय पडिरूवा, जस्स ण पुरस्थिमिाते तं व सर्व पाउसुपि वणसंडेसु जाव रायगिहविणिग्गाओ जत्थ बहुजणो आसणेसु य सयणेसु य सनिसमो य संत्ययो य पेचठमाणो य साहेमाणो य सुहंसुहेणं विहरति, तं धने कयत्ये कयपुत्रे कया णं लोया सुलदे माणुस्सए जम्मजीवियफले नंदस्स मणियारस्स, तते णं रायगिहे संघाडग जाब पहजणो अनमनस्स एवं. मातिकवतिक धणे णं देवाणुपिया! गंदे मणियारे सो चेव गमओ जाव महसुहेणं विहरति. तते णं से गंदे मणियारे बहुजणस्स अंविए एतमहूँ सोचा हट्ट धाराहयकलंसुगंपिव ४५५ ज्ञानधर्मकांगं, - uria-R मुनि दीपरनसागर Page #55 -------------------------------------------------------------------------- ________________ समूससियरोम कुवे परं सायासोक्खमणुभवमाणे विहरति । १०० । तते णं तस्स नंदस्स मणियारसेट्टिस्स अन्नया कयाई सरीरगंसि सोलस रोयायंका पाउन्भूया तं० "सासे कासे जरे दाहे. कुच्छिसूले भगंदरे। अरिसा अजीरए दिट्टि मुद्धसले १० अगारए ॥ ३२ ॥ अच्छिवेयणा कन्नवेयणा कंडू दउदरे कोडे १६ । तते गं से गंदे मणियारसेडी सोलसहि रोयाय के हिं अभिभूते समागे कोचियपुरिसे सहावेति त्ता एवं य० गच्छ णं तुच्भे देवा! रायगिहे सिंघाडगजावपहेसु मइया सदेणं उग्घोसेमाणा २ एवं व० एवं खलु देवाणु ! णंदस्स मणियारसेट्टिएस सरीरगंसि सोल्स रोयायंका पाउच्भूता नं० सासे जाव कोढे' तं जो णं इच्छति देवाणुप्पिया! वेजो वा बेज्जपुत्तो वा जाणुओ वा० कुसलो वा० नंदस्स मणियारस्स तेसि चणं सोलसण्डं रोयायंकाणं एगमवि रोयायकं उवसामेत्तए वस्स गंदे मणियारे विउलं अत्थसंपदाणं दलयतित्तिकट्टु दोचंपि तचपि घोसणं घोसेह त्ता पच्चप्पियह, तेवि तहेव पच्चपिणंति, तते णं रायगिहे इमेयारूवं घोसणं सोच्चा णिसम्म बहवे बेजा य बेजपत्ता य जाव कुसलपुत्ता सत्यको सहत्थगया य कोसगपायहत्थगया य सिलियाहत्थगया य गुलिया०य ओसह मेसजहत्थगया य सएहिं २ गिहिंता निक्वमंति ना रायसिंहं मज्झमज्झेणं जेणेव णंदस्स मणियारसेस्सि गिहे तेणेव उवा० त्ना णंदस्स सरीरं पासंति, तेसिं रोयायंकाणं शियाणं पुच्छति णंदस्स मणियारः बहूहिं उचलणेहि य उचट्टणेहि य सिणेहपाणेहि य वमणेहि य विरेयणेहि य सेयणेहि य अवदहणेहि य अवण्हाणेहि य अणुत्रासणेहि यवस्थिकम्मेहि य निरूहेहि य सिरावेहेहि य तच्छणाहि य पच्छणाहि य सिरावेढेहि य तप्पणादि य पुढवाएहिं य छलीह य वाडीह य मूलेहि य कंदेहि य पत्तेहि य पुप्फेहि य फलेहि य बीएहि य सिलि(प्र० ला०) याहि य गुलियाहि य ओसहेद्दि य भेसजेहि य इच्छति तेमिं सोलसण्ठं रोयायंकाणं एगमवि रोयायकं उवसामित्तए, नो चेवणं संचाएंति उवसामेत्तर, तते णं ते बहवे बेजा य० जाहे नो संचाएंति तेसि सोलसण्हं रोगायंकाणं एगमवि रोगा० उ० ताहे संता वंता जाव पडिगया. तते गं नंदे तेहिं सोलसहिं रोयायकेहि अभिभूते समाणे णंदापोक्खरिणीए मुछिए तिरिक्खजोणिएहिं निबद्धाउने बद्धपएसिए अट्टदुहट्टवसट्टे कालमासे कालं किच्चा नंदाए पोक्खरिणीए ददुराए कुच्छिसि ददुरत्ताए उपवन्ने, तए णं णंदे दद्द्दुरे गच्भाओ विणिम्मुक्के समाणे उम्मुकबालभावे विनायपरिणयमित्ते जोवणगमणुपत्ते नंदाए पोक्खरिणीए अभिरममाणे २ विहरति, तते णं णंदाए पोक्स्खरिणीए बहू जण दायमाणो य पियइ य पाणियं च संवहमाणो अन्नमन्नस्स एवमातिक्खतिः धन्ने णं देवाणुप्पिया! णंदे मणियारे जस्स णं इमेयारूवा गंदा पुक्खरिणी चाउकोणा जाब पडिरुवा, जस्म णं पुरथिमिले वणसंडे चित्तसभा अणेगखंभः तदेव चत्तारि सहाओ जाब जम्मजीवियफले, तते णं तस्स ददुरम्स तं अभिक्खणं २ बहुजणस्स अंतिए एयमहं सोच्चा णिसम्म इमेयारूवे अच्भन्थिए से कहिं मन्ने मए इमेयारूवे सह णिसंतपुवेत्तिकटट सुभेणं परिणामेणं जाब जाइसरणे सम्प्पन्ने. पुत्रजाति सम्मं समागच्छति तनेणं तस्स ददुरस्त इमेयारुवे अम्मस्थिए एवं खलु अहं इद्देव रायगिद्दे नगरे गंदे णाम मणियारे अड्डे ० तेण कालेनं समणे भगवं म० समोसढे. तए णं समणस्स भगवओ० अंतिए पंचाणुइए सत्तसिक्खावइए जाव पडिवन्ने तए णं अहं अन्नया कथाई असाहुदंसणेण य जात्र मिच्छतं विष्पटिवन्ने, तए णं अहं अन्नया कयाई गिम्हे कालसमयंसि जाव उपसंपजित्ता णं विहरामि एवं जहेव चिंता आपूच्छणा नंदायुक्खः वणसंडा सहाओ तं चैव सवं जाव नंदाए पुः ददुरताए उबबन्ने, तं अहो णं अहं अहन्ने अपुन्ने अकयपुन्ने निग्धाओ पावणाओ नट्टे भट्टे परिभट्टे तं सेयं स ममं सयमेव पुढपडिवन्नाति पंचाणुश्यावि० उपसंपजित्ताणं विहरित्तए एवं संपेहेति ता पुत्रपडिवन्नाति पंचाणुश्या० आरुहेति ता इमेयारूवं: अभिग्ाहं अभिगिष्टुति- कप्पड़ मे जावजीव छछट्टेण अणिः अप्पाणं भावेमाणस्स विहरित्तए, छट्टस्सविय णं पारणगंसि कप्पड़ में गंदाए पोक्खरिणीए परिपेरतेस फासु एणं ण्हाणोदएणं उम्मदृणोडोलियादि य वित्ति कप्पेमाणस्स विइरित्तए, इमेयारूवं अभिग्गहं अभिगिष्हति. जावजीवाए छछट्टेणं जाव विहरति तेण कालेनं० अहं गो० ! गुणसिलए समोसढे परिसा निग्गया. तए णं नंदाए पुक्खरिणीए बहुजणी व्हाय० अन्नमन्नंः जाव समणेः इहेव गुणसिलए तं गच्छामो णं देवाणु समणं भगवं० वंदामा जाव पज्जुवासामो एवं में इद्दभवे परभये य दियाए जाव अणुगामियत्ताए भविस्सइ. तए णं तस्स दददुरस्त बहुजणस्स अंतिए एयमहं सोचा निसम्म अयमेयारूये अम्मत्थिए समु जित्था एवं खलु समणेः तं गच्छामि णं वंदामिः एवं संपदेति ना गंदाओ पुक्खरिणीओ सणियं २ उत्तरइ जेणेव रायमग्गे तेणेव उवाः सा ताए उकिडाए० दददुरईए बीतिवयमाणे जेणेव मम अंविए तेणेव पहारेत्थ गमणाए. इमं च णं सेणिए राया भंभसारे हाए कयकोउयः जाब सवालंकाविभूसिए इन्थिसंधवरगए सकोरंटमाइदामेणं छणं सेयवरचामराः इयगयर महया भडचडगरः चाउरंगिणिए सेणाए सद्धि संपरिवृडे मम पायचंदते हवमागच्छति, तते गं से ददुदुरे सेणियस्स रन्नो एगेणं आस किसोरएणं वामपाए अते समाणे अंतनिग्पातिए कते यावि होत्या. तते गं से दददुरे अन्थामे अबले अवीरिए अपुरिसकारपरकमे अधारणिजमिनिकट एगंतमवक्कमतिः करयटपरिग्गडियं नमोऽत्थु णं जात्र संपत्ताणं नमोऽत्यु णं मम धम्मायरियस्स जात्र संपाविउकामस्स पुष्विपिय णं मए समणस्स भगवतो महावीरस्स अंतिए धूलए पाणातित्राए पचक्खाए (११४) ४५.६ ज्ञानधर्मकथांगं, अन्ययण- १३ मुनि दीपरत्नसागर Page #56 -------------------------------------------------------------------------- ________________ जाव थूलए परिग्गहे पञ्चकखाए तं इयाणिपि तस्सेव अंतिए सवं पाणातिवायं पञ्चक्खामि जाव सवं परि० पञ्च० जावजीवं सवं असणं० पञ्च० जावजीवं जंपिय इमं सरीरं इदं कंत जाव मा कुसंतु एयंपिणं चरिमेहिं ऊसासनीसासेहिं बोसिरामित्तिकट्टु, तए णं से ददुरे कालमासे कालं किच्या जाव मोहम्मे कप्पे दुखडिंसए विमाणे उववायसभाए ददुरदेवत्ताए उबजे, एवं खलु गो० ! ददुरेण सा दिवा देविड्डी लहा०, दद्द्दुरस्त णं भंते देवस्स केवतिकालं ठिई पं०१, गो० चत्तारि पलिओदमाई ठिवी पं० से णं दद्दुरे देवे ० महाविदेदे वासे सिज्झिहिति बुज्झि० जाव अंतं करेहिइ एवं खलु समणेणं भग० महावीरेण तेरसमस्स नायज्झयणस्स अयमट्ठे पण्णत्तेत्तिबेमि। १०१ ॥ इति ददुरज्झयणं १३ ॥ जति णं भंते! तेरसमस्स ना० अयमद्वे पं० चोदसमस्स के अट्ठे पत्ते ?, एवं खलु जंबू ! तेणं कालेणं० तेयलिपुरं नाम नगरं पमयवणे उज्जाणे कणगरहे राया तस्स णं कणगरहस्स पउमावती देवी तस्स णं कणगरहस्स तेयलिपुत्ते णामं अमचे सामदंड०, तत्थ णं तेयलिपुरे कलादे नामं मूसियारदारए होत्था अड्ढे जाव अपरिभूते, तस्स णं भद्दा नाम भारिया, तस्स णं कलायस्स मूसियारदारयस्स धूया भद्दाए अत्तया पोट्टिला नाम दारिया होत्था रूत्रेण जोडणेण य लावन्नेण उकिडा० तते णं पोहिला दारिया अन्नदा कदाई पहाता सालंकारविभूसिया चेडियाचकवालसंपरिवुडा उप्पि पासायवरगया आगासतलगंसि कणगमएणं हिंदूसएणं कीलमाणी २ विहरति, इमं च णं तेयलिपुत्ते अमचे व्हाए आसखंधवरगए महया भडचडगरआसवाहणियाए णिज्जायमाणे कलायस्स मूसियारदारगस्स गिइस्स अदूरसामंतेणं वीतिवयति, तते गं से तेयलिपुत्ते मूसियारदारगगिहस्स अदूरसामंतेणं बीतीवयमाणे २ पोहिलं दारियं उपि पासायवरमयं आगासतलगंसि कणगतिंदूसएणं कीलमाणीं पासति ता पोहिलाए दारियाए रूवे य जाब अज्झोववत्रे कोडुंचियपुरिसे सहावेति त्ता एवं व० एस णं देवा० ! कस्स दारिया किंनामधेजा ?, तते णं कोचियपुरिसा तेयलिपुत्तं एवं वदासी एस णं सामी कलायस्स मूसियारदारयस्स धूता मद्दाए अत्तया पोट्टिला नाम दारिया रूवेण य जाव सरीरा, तते गं से तेयलिपुत्ते आसवाहणियाओ पडिनियत्ते समाणे अग्भितरद्वाणिज्जे पुरिसे सहावेति सा एवं व०- गच्छह णं तुम्भे देवाणुप्पिया ! कलादस्स मूसियार० धूयं भहाए अत्तयं पोहिलं दारियं मम भारियत्ताए वरेह तते णं ते अभ्यंतराणिजा पुरिसा तेतलिणा एवं वृत्ता समाणा हट्ट० करय० तहत्ति जेणेव कलायस्स मूसि० मिहे तेणेव उवागया. तते णं से कलाए मूसियारदारते पुरिसे एजमाणे पासति सा हट्टतुट्टे आसणाओ अम्भुट्टेति ता सत्तट्ट पदातिं अणुगच्छति ता आसणेणं उत्रणिमंतेति त्ता आसत्ये वीसत्ये सुहासणवरगए एवं व० संदिसंतु णं देवाणु किमागमणपओयणं १, तते णं ते अग्भितरद्वाणिजा पुरिसा कलायमूसिय० एवं व० अम्हे णं देवाणु ! तव धूयं भद्दाए अत्तयं पोहिलं दारियं तेयलिपुत्तस्स भारियताएं वरेमो. तं जति णं जाणसि देवाणु० जुत्तं वा पत्तं वा सलाहणिज्जं वा सरिसो वा संजोगो वा दिज्जउ णं पोहिला दारिया तेयलिपुत्तस्स, ता भण देवा ! किं दलामो सुकं ?, तते णं कलाए मूसियारदारए ते अग्भितरद्वाणिज्जे पुरिसे एवं बदासी एस चेव णं दे०! मम सुके जनं तेतलिपुत्ते मम दारियानिमित्तेषं अणुग्गहं करेति, ते ठाणिजे पुरिसे विपुलेणं असण० पुष्कवत्थजावमल्लालंकारेणं सकारे त्ता पडिविसज्जेइ, तए णं ते कलायस्स मूसि० गिहाओ पडिनि० त्ता जेणेव तेयलिपुत्ते अ० तेणेव उवा० ता तेयलिपु० एयमहं निवेयंति, तवे णं कलादे मूसियारदारए अन्नया कयाई सोहणंसि तिहिनक्खत्तमुडुत्तंसि पोहिलं दारियं व्हायं सञ्चालंकारविभूसियं सीयं दुरुहेइ ता मित्तणाइ० संपरिवुडे सातो गिहातो पढिनिक्खमति त्ता सधिड्डीए तेयलीपुरं मज्झमज्झेणं जेणेव तेतलिस्स गिहे तेणेव उवा० त्ता पोहिलं दारियं तेतलिपुत्तस्स सयमेव भारियत्ताए दलयति, तते णं तेतलिपुत्ते पोहिलं दारियं भारियत्ताए उवणीयं पासति ता पोहिलाए सद्धिं पट्टयं दुरूहति त्ता सेवापीतएहिं कलसेहिं अप्पाणं मज्जावेति ता अग्गिहोमं करेति त्ता पाणिगहणं करेति ता पोलिए भारियाए मित्तणातिजावपरिजगं विपुलेणं असणपाणखातिमसातिमेणं पुष्फ जाव पडिविसज्जेति तते गं से तेतलिपुत्ते पोहिलाए मारियाए अणुरते अविरत्ते उरालाई जाब, विहरति । १०२ । तते णं से कणगरहे राया रज्जे य रहे य बले य वाहणे य कोसे य कोट्ठागारे य अंतेउरे य मुच्छिते जाते २ पुत्ते वियंगेति अप्पेगइयाणं हत्थंगुलियाओ छिंदति अप्पेगइयाणं हत्थंगुए छिंदति एवं पायंगुलियाओ पायगुडएवि कन्नसकुलीएवि नासापुडाई फालेति अंगमंगातिं बियंगेति, तते णं तीसे परमावतीए देवीए अन्नया पुवरत्ताव० अयमेयारूवे अच्मत्थिए० समुप्पज्जित्था एवं खलु कणगरहे राया रज् य जाव पुत्ते वियंगेति जात्र अंगमंगाई वियंगेति, तं जति अहं दारयं पयायामि सेयं खलु ममं तं दारगं कणगरहस्स रहस्सियं चैव सारक्खमाणीए संगोवेमाणीए विहरित्तएत्तिकट्टु एवं संपेहेति ता तेयलिपुत्तं अमचं सदावेति ता एवं व०- एवं खलु देवा! कणगरहे राया रज्जे य जाव वियंगेति तं जति णं अहं देवाणु ०! दारगं पयायामि तते गं तुमं कणगरहस्स रहस्सियं चेव अणुपुत्रेणं सारक्खमाणे संगोवेमाणे संवदेहि तते णं से दारए उम्मुक्कबालभावे जोवणगमणुप्पत्ते तव य मम य भिक्खाभायणे भविस्सति, तते णं से तेयलिपुत्ते पउमावतीए एयमहं पडिसुणेति ता पडिगए, तते णं परमावती य देवी पोहिला य अमची एए सममेव गच्भं गेहति ४५७ ज्ञातधर्मकयांगं, अक्षयणः १४ मुनि दीपरत्नसागर Page #57 -------------------------------------------------------------------------- ________________ सममेव परिवहति, तते णं सा पउमावती नवण्ठं मासाणं जाव पियदसणं सुरूवं दारगं पयाया, जं रयणिं च पउमावती दारयं पयाया तं स्यणिं च णं पोहिलावि अमची नवष्टं मासाणं विणिहायमावलं दारियं पयाया, तते णं सा पठमावती देवी अम्मधाई सहावेति त्ता एवं व-गच्छाहिणं तुमे अम्मो ! तेयलिगिहे तेयलिपुत्तं रहस्सिययं चेव सहावेहि. तते णं सा अम्मधाई तहत्ति पडिसुणेति त्ता अंवेउरस्स अबदारेणं निग्गच्छति त्ता जेणेव तेयलिस्स गिहे जेणेव तेयलिपुत्ते तेणेव उवा ता करयल जाव एवं वदासी- एवं खलु देवा० पउमावती देवी सहावेति, तते णं तेयलिपुत्ते अम्मधातीए अंतिए एयमटुं सोचा हट्ट० अम्मघातीए सदिं सातो गिहाओ णिग्गच्छति त्ता अंतेउरस्स अवहारेण रहस्सियं चेत्र अणुपविसति त्ता जेणेव पउमावती तेणेव उवाग० करयल० एवं व०-संदिसंतु णं देवाणुप्पिया ! जं मए कायचं?, तते णं परमावती तेयलीपुत्तं एवं व०. एवं खलु कणगरहे राया जाव चियंगेति अहं च णं देवा! दारगं पयाया तं तुमं णं देवाणु ! दारगं गेल्हाहि जाव तव मम य भिक्खाभायणे भविस्सतित्तिकद तेयलिपुत्तं दलयति, नते णं नेयलिपुत्ते पउमावतीए हत्थातो दारगं गेहति त्ता उत्तरिजेणं पिहेति त्ता अंतेउरस्स रहस्सियं चेव अवदारेणं निम्गच्छति त्ता जेणेव सए गिहे जेणेव पोट्टिला भारिया तेणेव उवात्ता पोटिलं एवं व०-एवं खलु देवाणु०! कणगरहे राया रजे य जाब वियंगेति अयं च णं दारए कणगरहस्स पुत्ते पउमावईए अत्तए तेणं तुम देवा! इमं दारगं कणगरहस्स रहस्सियं चेव अणुपुषेणं सारक्वाहि य संगोवेहि य संवड्ढेहि य, तते णं एस दारए उम्मुकचालभावे क्व य मम य पउमावतीए य आहारे भविस्सतित्तिकट्ठ पोट्टिलाए पासे णिकियवति पोटिलाए य पासाओ तं विणिहायमावनियं दारियं गण्हति ना उत्तरिजेणं पिहेति त्ता अंतेउरस्स अवदारेणं अणुपविसति त्ता जेणेव पउमावती देवी तेणेव उवा ता पउमावतीए देवीए पासे ठावेति त्ता जाप पडिनिम्गते, तते णं तीसे पउमावतीए अंगपडियारियाओ पउमावई देविं विणिहायमावन्नियं च दारियं पयायं पासंति ना जेणेव कणगरह राया तेणव उवा०त्ता करयल एवं व०- एवं खलु सामी! पउमावती देवी मइडियं दारियं पयाया, तते णं कणगरहे राया तीसे मइलियाए दारियाए नीहरणं करेति बहूणि लोइयाई मयकिच्चाई कालेणं विगयसोए जाते, तते णं से तेतलि. पुत्ते काडे कोडुत्रियपुरिसे सहावेति ता एवं व०-खिप्पामेव चारगसो जाव ठितिपडियं जम्हा णं अम्हं एस दारए कणगरहस्स रजं जाए तं होउणं दारए नामेणं कणगजमए जाय भोगसमत्थे जाते।१०३। तते णं सा पोटिला अन्नया कयाई तेतलिपुत्तस्स अणिट्ठा जाया यावि होत्था णेच्छद् य तेयलिपुत्ते पोटिलाए नामगोत्तमवि सवणयाए किं पुण दरिसणं वा परिभोग वा ?, तते णं तीसे पोहिलाए अनया कयाई पुधरत इमेयारूवेजाव समुप्पज्जित्था-एवं खलु अई तेतलिस्म पुनि इट्टा० आसि याणि अणिट्ठा० जाया नेच्छा य तेयलिपुत्ते मम नाम जाव परिभोगंवा ओहयमणसंकप्पा जाव झियायति नए णं तेतलिपुत्ने पोटिलं ओइयमणसंकप्पं जाब नियायमाणि पासति ता एवं व० मा णं तुम दे०! ओहयमणसं० तुम णं मम महाणसंसि विपुलं असणं ४ उवक्खडावेहि ना बहुणं समणमाहणजावणीमगाणं देयमाणी य दवावेमाणी य बिहराहि. तते णं सा पोटिला तेयलिपुत्तेणं एवं वृत्ता समाणा ह१० तेयलिपुत्तस्स एयम१ पडिसुणेति ना कालाकति महाणसंसि विपुलं असणं जाव दवावेमाणी विहरति । १०४॥ तेणं कालेणं० सुबयाओ नाम अजाओ ईरियासमिताओ जाव गुत्तभयारिणीओ बहुस्मुयाओ बहुपरिवाराओ पुष्वाणुपुचिं जेणामेव नेयलिपुरे नयरे तेणेव उवा० ता अहापडिरूवं उम्गहं उग्गिण्हति ना संजमेण तवसा अप्पाणं भावमाणीओ बिहरंति, तते ण तासि सुबयाणं अजाणं एगे संघाडए पढमाए पोरसीए सज्झायं करेति जाव अडमाणीओ तेतलिस्स गिहं अणुपविट्ठाओ. तते णं सा पोटिला ताओ अजाओ एजमाणीओ पासति त्ता ह१० आसणाओ अम्भुट्टेति त्ता वंदति नमसति त्ता विपुलं असणं ४ पडिलाभेति त्ता एवं क०-एवं खलु अहं अज्जाओ ! तेयलिपुत्तस्स पुषि इट्टा० आसी इयाणि अणिट्ठा० जाव दंसणं वा परिभोगं वा०, तं तुम्भे णं अज्जातो सिक्खियाओ बहुनायाओं बहुपढियाओ बहूणि गामागर जाब आहिंडह बहुणं राईसर जाव गिहार्ति अणुपविसह ने अस्थि याई भे(प० भो) अज्जाओ ! केई कहंचि चुन्नजोए वा मंतजोगे वा कम्पण(प० कम्म)जोए वा हियउइडावणे वा काउड्डावणे वा आभिओगिए वा वसीकरणे वा कोउयकम्मे वा भूइ. मूले कंदे छहड़ी वाली सिलिया वा गुलिया वा ओसहे वा भेसब्जे वा उवद्रपुछ जेणाई तेयलिपुत्तस्स पूणरवि इट्टा भवेजामि?,तते णं वाओ अज्जाओ पोहिलाए एवं वृत्ताओ समाजीओ दोवि कने ठाउंति ता पोहिलं एवं वदासी-अम्रेण देवा० समणीओ निग्गंधीओ जाव गत्तभचारिणीओ ना खल कप्पा अम्हे एयप्पयारं कोहिवि णिसामेत्तए. किमंग पूण उवदिसित्तए वा आयरित्तए वा ?, अम्हे गं तब देवा ! विचित्तं केवलिपन्नत्तं धम्म पडिकहिजामो, तते गं सा पोटिला तात्रो अजाओ एवं क-इच्छामिणं अजाओ! तुम्हें अंतिए केवलिपन्नत्तं धम्म निसामित्तए, तते णं ताओ अजाओ पोहिलाए विचित्तं धम्म परिकहेति, तते णं सा पोट्टिला धम्मं सोचा निसम्म हट्ट एवं व० सरहामि णं अज्जाओ! निग्गथं पावयणं जाव से जहेयं तुम्भे वयह, इच्छामि णं अहं तुम्भं अंतिए पंचाणुण्याई जाव धम्म पडिवजित्तए, अहासुई, तए णं सा पाहिला तासिं अजाणं अंतिए पंचाणुण्इयं जाव धम्म ४५८ ज्ञातधर्मकथांगं,- अन्सा0-22 मुनि दीपरनसागर Page #58 -------------------------------------------------------------------------- ________________ पडिवचताओ अजाओ वंदति नम॑सति त्ता पडिविसज्जेति, तए णं सा पोहिला समणोवासिया जाया जाव पडिला भेमाणी विहरइ । १०५ तते गं तीसे पोहिलाए अनया कयाई पुवरत्तावरत्तकालस० कुटुंबजागरियं० अयमेयारूवे अम्भस्थिते एवं खलु अहं वेवलि० पुत्रिं इडा० आसि इयाणि अणिट्ठा० जाव परिभोगं वा तं सेयं खलु मम सुबयाणं अजाणं अंतिए पचतित्तए, एवं संपदेति त्ता कई पाउ० जेणेव तेतलिपुत्ते तेणेव उवा० त्ता करयलपरि० एवं व० एवं खलु देवाणुप्पिया! मए सुइयाणं अजाणं अंतिए धम्मे णिसंत जाव अच्भ - शुन्नाया पञ्चवइत्तए, तते णं वेयलिपुत्ते पोट्टिलं एवं ब० एवं खलु तुमं देवाणुप्पिए! मुंडा पञ्चइया समाणी कालमासे कालं किया अन्नतरेस देवलोएस देवत्ताए उववज्जिहसितं णं तुमं देवा ! ममं ताओ देवलोयाओ आगम्म केवलिपत्ते धम्मे बोहिहि तोऽहं विसज्जेमि, अह णं तुमं ममं ण संचोदेसि तो ते ण विसज्जेमि, तते णं सा पोट्टिला तेयलिपुत्तस्स एयमहं पडिसुणेति तते णं तेयलिपुत्ते विपुलं असणं० उवक्खडावेति त्ता मित्तणाविजाव आमंतेइ ता जाव सम्माणेइ त्ता पोट्टिलं व्हायं जाब पुरिससहस्सवाहणीयं सीअं दुरूहित्ता मित्तणातिजा परिवुडे सविडिढए जाव रखेणं तेतलीपुरम्स मज्झमज्झेणं जेणेव सुत्रयाणं उवस्सए तेणेव उवा० ता सीयाओ पचोरुहति त्ता पोट्टिलं पुरतो कट्टु जेणेव सुवया अज्जा तेणेव उवागच्छति त्ता वंदति नम॑सति त्ता एवं व० एवं खलु देवा ! मम पोट्टिला भारिया इट्ठा० एस णं संसारभब्बिग्गा जाव पतित्तए पडिच्छंतु णं देवा! सिस्सिणिभिक्खं दलयामि, अद्दासुहं मा०प० तते गं सा पोहिला सुनयाहि अज्जाहिं एवं वृत्ता समाणा हट्ट० उत्तरपुर० सयमेव आभरणमहालंकारं ओमुयति त्ता सयमेव पंचमुट्ठियं लोयं करेइ त्ता जेणेव सुइयाओ अज्जाओ तेणेव उवागच्छ ता वंदति नम॑सति ता एवं व० आलिचे णं भंवे! लोए एवं जहा देवाणंदा जाव एकारस अंगाई बहूणि वासाणि सामन्नपरियागं पाउण ता मासियाए संलेहणाए अत्ताणं झोसेत्ता सट्टि भत्ताई अण • आलोइयपडि० समाहिपत्ता कालमासे कालं किया अन्नतरेसु देवलोएस देवत्ताए उबवन्ना । १०६ । तते णं से कणगरहे राया अन्नया कयाई कालधम्मुणा संजुत्ते यावि होत्था, तते णं राईसर जाव णीहरणं करेंति त्ता अन्नमन्नं० एवं १२ एवं खलु देवाणु ! कणगरहे राया रजे य जाव पुत्ते वियंगित्था, अम्हे णं देवा० ! रायाहीणा रायाहिडिया रायाहीणकज्जा अयं च णं तेतली अमचे कणगरहस्स रनो सङ्गृट्टाणेसु सब भूमियासु लदपचए दिनवियारे सबकजवट्टावए यावि होत्या, तं सेयं खलु अम्हं तेतलिपुत्तं अमचं कुमारं जातित्तएत्तिकट्टु अन्नमनस्स एयमहं पडिसुर्णेति ता जेणेव तेयलिपुत्ते अमचे तेणेव उवा ता तेयलिपुत्तं एवं व० एवं खलु देवाणु ०! कणगरहे राया रजे य रहे य जाव वियंगेइ, अम्हे यणं देवाणु ० ! रायाहीणा जाव रायाद्दीणकज्जा, तुमं च णं देवा! कणगरहस्स रन्नो सङ्घट्टाणेसु जाव रज्जधुराचिंतए, तं जइ णं देवाणु ! अत्थि केई कुमारे रायलक्खणसंपन्ने अभिसेयारिहे तणं तुम अम्हे दलाहि. जा णं अम्हे महया २रायाभिसेएणं अभिसिंचामो. तए णं तेवलिपुत्ते वेसिं ईसर एतम पडिसृणेति त्ता कणगज्झयं कुमारं पहायं जाव सस्सिरीयं करेइ ता तेसिं ईसर जाव उवणेति त्ता एवं ० एस णं देवा ! कणगरहस्स रन्नो पुत्ते पउमावतीए देवीए अत्तए कणगज्झए नामं कुमारे अभिसेयारिहे रायलक्खणसंपन्ने भए कणगरहस्स रन्नो रहस्सिययं संवडिए एयं णं तुम्भे महया २ रायाभिसेएणं अभिसिंचद्द, सवं च वेसिं उट्टाणपरियावणियं परिकद्देइ। तते णं ते ईसर • कणगज्झयं कुमारं महया २ अभिसिंचंति, तते णं से कणगझए कुमारे राया जाए महया हिमवंतमलय० वण्णओ जाव रवं पसासेमाणे विहरइ। तते णं सा परमावती देवी कणमज्झयं रायं सदावेति त्ता एवं व० एस णं पुत्ता ! तव० रज्जे जाव अंतेउरे य० तुमं च तेतलिपुत्तस्स अमञ्चस्स पहावेणं, तं तुमं णं तेतलिपुत्तं अमचं आढाहि परिजाणाहि सकारेहि सम्माणेहि इंतं अब्भुट्टेहि ठियं पज्जुवासाहि वञ्चतं पडिसंसाहेहि अद्धासणेणं उबणिमंतेद्दि भोगं च से अणुवडदेहि, तते गं से कणगज्झए पउमावतीए तद्दत्ति पडि० जाव भोगं च से बड्डेति ॥ १०७॥ तते गं से पोहिले देवे तेतलिपुत्तं अभिक्खणं २ केवलिपन्नत्ते धम्मे संचोहेति, नो चेत्र णं से वेतलिपुत्ते संबुज्झति, तते णं तस्स पोट्टिलदेवस्स इमेयारूवे अन्भत्थिते० एवं खलु कणगज्झए राया तेयलिपुत्तं आढाति जाव भोगं च संवड्ढेति, तते र्ण से तेवी अभिक्खणं २ संबोद्दिजमाणेवि धम्मे नो संबुज्झति तं सेयं खलु कणगज्झयं तेतलिपुत्तातो विष्परिणामेत्तएत्तिकट्टु एवं संपेहेति ता कणगज्झयं तेतलिपुत्तातो विष्परिणामेइ। तते णं तेतलिपुत्ते का व्हावे जाव पायच्छित्ते आसखंधवरगए बहूहिं पुरिसेहिं सद्धिं संपरिबुडे सातो गिहातो निग्गच्छति त्ता जेणेव कणगज्झए राया तेणेव पहारेत्थ गमणाए, तते तेवलिपुत्तं अमचं जे जहा बहवे राईसरतलवरजाव पभियओ पासंति ते तहेव आढायंति परिजानंति अन्भुट्ठेति त्ता अंजलिपरिग्गदं करेंति इट्ठाहिं कंताहिं जाव वम्मूहिं आलवेमाणा य संलवेमाणा य पुरतो य पिहृतो य पासतो य मग्गतो य समणुगच्छति, तते णं से वेतलिपुत्ते जेणेव कणगज्झए तेणेव उवागच्छति, तते णं कणमज्झए तेतलिपुत्तं एजमाणं पासति सानो आढाति नो परियाणाति नो अब्भुद्वेति अणाढायमाणे० परम्मुद्दे संचिद्वति, तते णं तेतलिपुत्ते कणमज्झयस्स रन्नो अंजलि करेइ, तते णं से कणगज्झए राया अणाढायमाणे तुसिणीए परम्मुद्दे संचिद्वति, तते णं तेतलिपुत्ते कणगज्झयं विप्परिणयं जाणित्ता भीते जाव संजातभए एवं व०- -रु णं ममं कणगज्झए राया हीणे मम कणगज्झए राया अव (दु४५९ ज्ञातधर्मकथांगं - अज्झयण- १४ ० मुनि दीपरत्नसागर Page #59 -------------------------------------------------------------------------- ________________ - - पा.) ज्झाए णं कणगज्झए, तं ण नजइ णं मम केणइ कुमारेण मारेहितित्तिक भीते तत्थे य जाव सणियं २ पचोसकेति त्ता तमेव आसबंध दुरुहेति ना तेतलिपुरं मज्झमझेणं जेणेव सए गिहे तेणेव पहारेत्य गमणाए, तते णं तेयलिपुत्तं जे जहा इंसर जाव पासंति ते तहा नो आदायति नो परियाणति नो अमुटुंति नो अंजलि० इट्टाहिं जाव णो संलवंति नो पुरओ य पिट्ठो य पासओ य (मम्गतो य) समणुगच्छंति, तते णं तेतलिपुत्ते जेणेव सए गिहे तेणेव उवागच्छति, जावि य से तत्थ बाहिरिया परिसा भवति, तं०-दासेति वा पेसेति वा भाइलएति वा सावि यणं नो आदाइ०,जाविय से अभितरिया परिसा भवति, नं०-पियाइ वा माताति वा जाव सुण्हाति वा साविय णं वा नो आढाइ०. तते णं से तेतलिपूने जेणेव वासघरे जेणेव सए सणिजे तेणेव उपागच्छति त्ता सयणिजसि णिसीयति त्ता एवं व०-एवं खल अहं सयातो गिहातो निम्मपठामि तं व जाप अम्भितरिया परिसा नो आ- दाति नो परियाणाति नो अब्मट्रेति. तं सेयं खलु मम अप्पाणं जीवियातो ववरोवित्तएत्तिकटु एवं संपेहेति ता तालउड विसं आसगंसि पक्विवति से य विसे णो संकमति, तते णं में तेतलिपुत्ते नीलुप्पल जाव असि खंधे ओहरति, तस्थवि य से धारा ओपाड़ा (प० ओइरडा). तते णं से तेतलिपुते जेणेव असोगवणिया तेणेष उपागच्छति त्ता पासगं गीवाए बंधति त्ता रुक्खं दुरुहति ता पासं रुक्खे बंधति ना अप्पाणं मुयति तत्थवि य से रजू छिन्ना, तते णं से तेतलिपत्ते महतिमहालयं सिरं गीचाए बंधति ना अस्थाहमतारमपोरिसियंसि उदगंसि अप्पाणं मुयति, नत्यवि से थाहे जाते, तते णं से तेतलि सुकंसि तणकूटसि अगणिकायं पक्खिवति त्ता अप्पाणं मुयति तत्वविय से अगणिकाए विज्झाए. तते णं से तेती एवं क०. सदेयं खलु भो समणा वयंति सद्देयं खल भो माहह्णा वयंति सद्देयं खलु भो समणा माहणा वयंति. अहं एगो असद्देयं वयामि एवं खल अहं सह पुत्तेहिं अपुत्ते को मेदं सदहिम्सति? सद्द मित्तेहिं अमित्ते को मेऽदं सदहिस्सति ?. एवं अत्येणं दारेण दासेहिं परिजणेणं, एवं खलु तेलिपुत्ते णं अ० कणगज्झएणं रना अवज्झाएणं समाणेणं तेवलिपुत्ते तालपुडगे बिसे आसगसि पक्खिने सेविय णो कमति को मेयं सहहिस्सति?, तेतलिपुत्ते नीलप्पल जाव खंधसि ओहरिए तत्वविय से धारा ओपड़ा (प० ओरडा) को मेदं सदहिस्सति ?. तेतलिपत्तस्स पासगं गीवाए बंधेत्ता जाव रज छिन्ना को मेद सहहिस्सति ?. तेतलिपत्ते महासिलयं जाच बंचित्ता अस्थाह जावउदगंसि अण्णा मके तत्वविय णं थाहे जाए को मेयं सहहिस्सति ?, तेतलिपुत्ते सुकसि तणकडे अगी विज्झाए को मेदं सदहिस्सति ?, ओहतमणसंकप्पे जाब झियाइ. तते णं से पोट्टिले देवे पोझिलारूयं विउत्पति ता तेतलिपुत्तस्स अदूरसामंते ठिचा एवं व-हंभो! तेतलिपूना ! पुरतो पवाए पिट्टो हत्यिभयं दुहओ अचक्सुफासे मझे सरा णिवयंति गामे पलित्ते रन्ने झियाति रन्ने पलिते गामे झियाति आउसो ! 1:कओ वयामों ?. तते णं से तेतलिपुत्त पोहिल एवं वयासी-भीयस्स खलु भोः पबज्जा सरणं उकट्टियरस सहेसगमणं रहियरस अन्नं तिसियरस पाणं आउरस्स भेसज 2 माइयस्स रहस्सं अभिजुत्तरस पञ्चयकरणं अदाणपरिसंतस्स वाहणगमणं तरिउकामस्स पवहण कियं परं अभिओजितुकामस्स सहायकिचं खंतस्स दंतस्स जितिदियस्स एतो एगमनि 1 ण भवति, तते णं से पोट्टिले देवे तेयलिपुत्तं अमचं एवं व सुट्ट२ णं तुम तेतलिपुत्ता : एयमढें आयाणिहित्तिकटु दोषि तच्चपि एवं वयह ना जामेव दिसि पाउन्भूए तामेव दिसिं पडिगए।१०८। तते ण तस्स तेतलिपुत्तस्स सुभेणं परिणामेणं जाइसरणे समुप्पन्ने. तते णं तस्स तेयलिपुत्तस्स अयमेयारुडे अभत्थिते० सम एवं खलु अहं इहेच जंबुद्दीये २ महाविदेहे वासे पोक्खलावतीविजये पोडरीगिणीत रायहाणीए महापउमे नाम राया होस्था, तते गं अहं बेराणं अंतिए मंडे भवित्ता जाव चोइस पत्राति: बहुणि वासाणि सामनपयाए मासियाए सलेहणाए महासुके कप्पे देवे, तते णं अहं ताओ देवलोयाओ आउक्सएणं इहेव तेयलिपुरे तेयलिस्स अमनस्स भदाए भारियाए दारगत्ताए पचायाते तसेय याई मयमेव उवसंपजित्ताणं विहरित्तए, एवं संपेहेति त्ता सयमेव महबयाई आरति त्ता जेणेव पमयवणे उजाणे तेणेव उवाता असोगवस्पायवस्स आहे पुढवीसिलापट्टयंसि सुहनिसनस्स अणुचितेमाणस्स पूवाहीयाति सामाइयमातियाई बोहसपुवाई सयमेव अभिसमन्नागयाई. तते णं तस्स नेलिपत्तस्स अणगारस्स सुभेणं परिणामेणं जाय तयावर्गणजाणं कम्माणं खओवसमेणं कम्मरयविकरणकर अपत्रकरणं पविट्ठस्स केबलवरणाणदसणे समुप्पो । १०९। नए णं तेतरिपरे नगरे अहासन्निहिएहि वाणमंतरेहि देबेहिं देवीहि य देवदंदुभीओ समाहयाओ दसद्धवने कुसुमे निवाइए दिवे गीयगंधवनिनाए कए यावि होस्था, तते णं से कणगझए गया इमीसे कहाए लट्टे एवं वक-एवं खलु तेतली मए अवज्झाते मुंडे भक्त्तिा पचतिते तं गच्छामि गं नेयलिपुन अणगारं वंदामि नमसामि ना एयमद्वं विणएणं भुजा२खामेमि. एवं संपेहेति त्ता व्हाए चाउरंगिणीए सेणाए जेणेव पमयवणे उजाणे जेणेव तेतलिपुत्ते अणगारे तेणेव उवागच्छति त्ता तेतलिपुतं अणगारं बंदति नमसति ना एयमटुं च विणएणं भुजो २ सामेइ नचासने जाव पजवासइ. तते ण से तेयलिपुत्ते अणगारे कणगज्झयस्स रन्नो तीसे य महइ. धम्म परिकहेइ. तते णं से कणगज्झए राया तेतलिपुत्तस्य केवलिस्स अंतिए धम्म सोचा णिसम्म पंचाणुचाइयं सत्तसिक्सावइयं सावगधम्म पडिवजइत्ता समणोवासए जाते जाव अहिगयजीवाजीवे. तते णं तेतलिपुत्ते केवली बहणि वासाणि केबलिपरियागं पाउणित्ता जाब सिद्दे। एवं खलु जंचू ! भग-(११५) ४६० जानधर्मकथांगं,- पय-१४ मुनि दीपरत्नसागर Page #60 -------------------------------------------------------------------------- ________________ वया समणेणं महावीरेणं चोदसमस्स नापज्झयणस्स अयमढे पन्नत्तेत्तिचेमि । ११०॥इति तेतलिपुत्तज्झयणं १४॥ जति णं भंते ! चोदसमस्स नायज्झयणस्स अयमद्धे पण्णने पन्नरसमस्स के पट्टे पत्नत्ते ?. एवं खलु जंचू ! तेणं कालेणं. चंपा नाम नयरी होत्या, पुन्नभद्दे चेइए जियसत्तू राया, तत्व णं चंपाए नयरीए धणे णामं सत्यवाहे होत्था अड्ढे जाव अपरिभूए, तीते णं चंपाए नयरीए उत्तरपुरथिहमे दिसिभाए अहिच्छत्ता नाम नयरी होत्या, रिदस्थिमियसमिदा बन्नओ, तत्थ णं अहिच्छत्ताए नयरीए कणगकेउ नामं राया होत्या, महया बन्नओ, तस्स घण्णस्स सत्यवाहस्स अन्नदा कदाई पुत्ररत्तावरत्तकालसमयंसि इमेयारूवे अम्भस्थिते चितिए पस्थिए मणोगए संकप्पे समुप्पजित्था-सेयं खलु मम विपुलं पणियभंडमायाए अहिच्छत्तं नगरं वाणिजाए गमित्तए, एवं संपेहेति त्ता गणिमं च० चाउशिहं भंडं गेष्हइत्ता सगडीसागडं सजेइ त्सा सगडीसागडं भरेति ता कोटुंबियपुरिसे सद्दावेति त्ता एवं 4०-गच्छह णं तुम्भे देवा० ! चंपाए नगरीए सिंघाडगजावपहेसु० एवं खलु देवाणु ! धपणे सत्यवाहे विपुलं पणिय इच्छति अहिण्डतं नगरं वाणिजाए गमिन्नते, तं जो णं देवाणु ! चरए वा चीरिए वा चम्मखंडिए वा भिच्छंडे वा पंडुरगे वा गोतमे वा गोवतीते वा गिहिधम्मे वा गिहिधम्मचिंतए वा अविरुदविबढसावगरत्तपडनिग्गंधप्पभिति पासंडत्ये वा मिहत्थे वा तस्स णं घण्णेणं सदि अहिच्छत्तं नगरिं गच्छद तस्स णं धणे अच्छत्तगस्स छत्तगं दलाइ अणुवाहणस्म उवाहणाउ दलयइ अकुंडियस्स कुंडियं दलया अपत्ययणस्स पत्थयणं दलयइ अपक्वेवगस्स पक्खेवं दलयइ अंतराऽविय से पडियरस वा भग्गलग्ग०साहेजंदलयति सहसहेण य अहिच्छत्तं संपावेतित्तिकट दोचंपि तपि घोसेह त्ता मम एयमाणत्तियं पचप्पिणह, तते णं ते कोइंपियपुरिसा जाब एवं व० हंदि सुणंतु भगवंतो चंपानगरीवत्थवा पहले चरगा य जाव पचप्पिणंति, तते णं से कोचियघोसणं सुच्चा र चपाए गयरीए बहये परगा य जाप गिहत्था य जेणेव धणे सत्यवाहे तेणेव उवागच्छन्ति तते णं धण्णे तेसिं चरगाण य जाय गिहत्याण य अपनगरस छत्तं दलयइ जाब पत्थयणं दलाति, गच्छह णं नुम्भे देवाणुप्पिया ! चंपाए नयरीए चहिया अग्गुजाणंसि ममं पडिवालेमाणा चिट्ठह, तते णं चरगा य० धणेणं सत्यवाहेणं एवं कुत्ता समाणा जाव चिट्ठनि, नने णं धणे सत्यवाहे सोहणंसि तिहिकरणनक्वमि विपुलं असणं. उवक्खडावेइ त्ता मित्तनाइ० आमंतेति त्ता भोयणं भोयावेति ता सगडीसागडं जोयावेति ला चंपानगरीओ निम्गच्छति णाइविप्पगिद्धेहिं अदाणेहि यसमाणे २ सुदहिं वसहिपायरासेहिं अंगं जणवयं मझमझेणं जेणेव देसम्म तेणेच उबागच्छति ता सगडीसागडं मोयावेति ना मत्थणिवेस करेति कोडुषियपुरिसे सदावेति त्ता एवं व०- नुम्भे णं देवा! मम सन्थनिवेसंसि मया २ सहेणं उग्घोसेमाणा २ एवं वदह-एवं खल देवाणु० ! इमीसे आगामियाए छिन्नावायाए दीहमदाए अडवीए बहुमज्झदेसभाए वहवे णंदिफला नाम रुक्खा पं० किण्हा जाव पत्तिया पुफिया फलिया हरियरेरिजमाणा सिरीए अईव २ उपसोभेमाणा चिट्ठति मणण्णा बनेणं जाव मणुन्ना फासणं मणुन्ना छायाए, तं जो णं देवाणुप्पिया ! तेसि नंदिफलाणं रुक्खाणं मूलाणि वा कंदा तया पत्ता पुष्फा फला चीयाणि वा हरियाणि वा आहारेति छायाए वा वीममनि तस्स णं आवाए भहए भवति ततो पच्छा परिणममाणा २ अकाले चेव जीवियातो ववरोवेति, तंमा णं देवाणुप्पिया ! केई तेसिं नंदिफलाणं मूलाणि वा जाव छायाए वा बीममर, मा णं सेऽवि अकाले चेव जीवियातो ववरोविजिस्मति, तुम्भेणं देवाणु०! अन्नेसि रुक्खाणं मूलाणि य जाब हरियाणि य आहारेथ छायासु वीसमहति घोसणं घोसेह जाव पपिणनि. तते णं धण्णे सत्यवाहे सगड़ीसागडं जोएति त्ता जेणेव नंदिफला रुक्खा तेणेव उवागच्छति ता तेसिं नंदिफलाणं अदूरसामंते सत्वणियेसं करेति ना दोमंपि तपि कोवियपुरिसे सहावेति त्ता एवं व-तुम्भे णं देवाणु मम सत्यनिवेसंसि महता सहेणं उग्घोसेमाणा २ एवं वयह-एए णं देवाणु! ते णंदिफला किण्हा जाव मणुन्ना छायाए तं जो देवाणु ! एएसिं णंदिफलाणं रुक्खाणं मूलाणि वा कंदा पुष्फा तया पत्ता फला जाव अकाले चेव जीवियाओ ववरोति, मा तुम्भे जाव दूरंदूरेणं परिहरमाणा वीसमह. मा णं अकाले जीवितातो बबरोबिस्संति, अनेसि रुक्खाणं मूलाणि य जाव वीसमहत्तिकटु घोसणं पञ्चप्पिणंति, तत्य णं अत्यगइया पुरिसा घण्णस्स सत्यवाहस्स एयम सरहनि जाव रोयति एय. मटुं सइहमाणा तेसि नंदिफलाणं दूरंदूरेण परिहरमाणा २ अनेसि रुक्खाणं मूलाणि य जाव वीसमंति, तेसि णं आवाए नो भदए भवति. ततो पच्छा परिणममाणा २सुहरूवत्ताए भुजो २ परिणमंति, एवामेव समणाउसो ! जो अम्हं निम्गंथो वा जाय पंचम कामगृणेसु नो सजेति नो रजेति० से णं इहभवे चेष पहूर्ण समणाणं अवणिजे परलोए नो प्रागच्छति जाव बीतीवतिस्सति, तत्थ णं जे से अप्पेगतिया पुरिसा घण्णस्स एयमटुं नो सहहंति घण्णस्स एतमढे असदहमाणा. जेणेच ते नंदिफला तेणेव उवागच्छंति तेसि नंदिफलाणं मूल्याण य जाव बीसमंति तेसि णं आवाए भदए भवति नतो पच्छा परिणममाणा जाव ववरोति. एवामेव समणाउसो ! जो अम्हं निम्गयो वा निग्गंधी वा पञ्चतिए पंचसु कामगुणेसु सजे| ति जाव अणुपरियहिस्सति जहा व ते पुरिसा, तते णं से धणे सगडीसागडं जोयावेति त्ता जेणेव अहिच्छत्ता नगरी तेणेव उवागच्छति ता अहिच्छताए णयरीए बहिया अम्गृजाणे ४६१ ज्ञानधर्मकयांगं, असम-१५ मुनि दीपरत्नसागर Page #61 -------------------------------------------------------------------------- ________________ सत्यनिरेस करेति ना सगडीसागडं मोयाबेइ, तए णं से धणे सत्यवाहे महत्थं गवरिहं पाहुडं गण्हइ ना बहुपुरिसेहिं सदि संपरिखुड अहिच्छत्तं नयरं मनमज्मेणं अणुप्पविसह जेणेव कणगकेक राया तेणेव उवागच्छति करयल जाव वदावेइ, तं महत्या पाहुई उवणेइ. तए ण से कणगकऊ गया हहुतुट्ट० घण्णम्म सत्यवाहस्मत महत्या जाव पडिकछा ना धणं सत्याहं सकारेइ सम्माणेइ ता उस्मुक चियरति ना पडिविसजेड भंडविणिमयं करेइ ना पडिभडं गेण्हति त्ता सुहंसुहेणं जेणेच चंपानयरी नेणेव उवागन्छनि ना मित्ननातिक अभिसमशागते विपलाई माणुस्सगाई जाच विहरति, तेणं कालेणं. येरागमणं धण्णे धम्म सोचा जेट्टपुन कुटुंचे ठावेत्ता पचहए एकारस सामाइयाझ्याति अंगाति बहुणि वामाणि जाव मासियाण सं० अनतरे देवलोपमु देवनाए उववझे महाविदेहे वासे मिज्झिहिति जाव अंनं करेति. एवं खलु जंबू ! समणणं भगवया महावीरणं पन्नरममम्स नायज्मयणम्स अयम? पण्णत्तेतिबेमि।११॥ इति नंदिफलज्मयणं १५ ॥ जति णं भंते ! म० भ० म० पजरसमस्स नायज्झयणम्स अयम? प० सालममस्म णं णायजमयणस्स णं सम० भग० महा0 के अट्टे पं०१. एवं खल जंच! तेणं कालेणं. चंपा नाम नयरी होत्या, तीसे णं चपाए नयरीए बहिया उत्तरपुरच्छिमे दिनिभाए मुभूमिभागे उजाणे होत्या, तत्य णं चपाए नयगए नओ माहणा भातरो परिवमंति, तं- सोमे सोमदते सोमभूती अड्ढा जाव रिउज्वेद जाव सुपरिनिट्टिया, तसिं णं माहणाणं तओ भारियातो होत्था, तं०. नागमिरी भूयसिरी जनवमिरी सुकमाल जाव तेसिणं माइणाणं इट्ठाओ विपुले माणुस्सए जाब विहरति. तते गं नेसि माहणाणं अन्नया कयाई एगयओ समुवागयाणं जाव इमेयारुवे मिहो कहाममुण्डावे समप्पजित्या-एवं खलु देवाणुप्पिया ! अम्हं इमे विपुले धणे जाव मावतेज अन्याहि जाव आसनमाओ कुलवंसाओं पकामं दाउं पकाम भो→ पकामं परिभाएउ त सेयं खलु अम् देवाणु अन्नमन्नस्स गिहेसु कालाकाडि विपुलं असणं० उवक्खडेउं २ परि जमाणाणं विहरिनए, अन्नमन्नम्म एयमट्ठ पडिसुणेति. कायाकलि अन्नमन्नस्स गिहेसु विपुलं असणं० उपकवडावेंति त्ता परि जमाणा विहरंति, तते ण तीमे नागसिरीए माहणीए अन्नदा भोयणचारए जाते यावि होत्था, तते णं सा नागसिरी विपुलं असणं ४ उवरवडेति ना एगं महं सालतियं तित्तालाउअंबहसंभारसंजुतं हावगाढं उवक्खडावेति. एग बिद्यं करयलीस आसाएइतं खारं कइयं अक्वज अभोज दिसम्भूयं जाणिता एवं वर सिरीए अहसाए अपुष्णाए दूभगाए दूभगसत्ताए दूभगणिचालियाए जीए णं मए सालढए बहुसंभारसंभिए नेहावगाढे उम्पडिए मुबहृदष्वक्वएणं, नेहवए य कए, तं जति णं मम Lol जाउयाओ जाणिस्संति तो णं मम खिमिस्संति ने जावताव ममं जाउयाओ ण जाणंति नाव मम मेयं एवं मालतियं निनालाउ बहुसंभारणेहकयं एगने गोवेलए अन्नं सालायं महग लाउयं जाव नेहावगादं उवक्सडेनए, एवं संपेहेनि त्तातं सालतिय जाव गावेइ. अन्नं सालनिय महुगलाउयं उवम्बडेड. नेसि माहणाणं व्हायाण जाव सुहासणवग्गयाणं न विपुलं असणं० परिवेसेति, तते णं ते माहणा जिमिनभनुनरागया समाणा आयंता चाक्वा परमसुइभूया मकम्मसंपउत्ता जाया याचि होत्या. तते णं ताओ माहणीओ व्हायाओ जाच विभूसियाओ तं विपुलं असण आहारैनि ना जेणेव सयाई गेहाई नेणेच उवा ना सककम्मसंपउत्तातो जायातो। ११रा तेणं कालेण धम्मघोसा नाम थेरा बहपरिवारा जेणेष पंपा नाम नगरी जेणेव मुभूमिभागे उजाणे नेणेच उवा ना अहापडिरूवं जाव विहनि, परिसा निग्गया, धम्मो कहिओ. परिसा पडिगया. तए ण तेसि धम्मघोसाणं घेराणं अंतेवासी धम्मगई नाम अणगारे ओराले, जाव नेउलेस्से मासमासेणं खममाणे विहरति, तते णं से धम्मरुई अणगारे मामखमणपारणगमि पढमाए पोरिसोए सन्झायं करे ना पीयाए पोर - सीए एवं जहा गोयमसामी तहेव उम्गाहेति त्ता तहेव धम्मपोम थे आपुच्छद जाच पाए नयरीए उमनीयमज्झिमकलाई जाच अडमाणे जेणेच नागसिरीए माहणीए गिहे तेणेव अणुपचिट्टे, तते णं सा नागमिरी माहणी धम्मरुई एजमाणं पासति त्ता तस्स मालइयस्म तिनकट्यस्म बहु णेहा निसिरणट्टयाए हहुतुहा उद्देति ना जेणेव भत्तपरे तेणेव उवा ना नं मालनियं नित्तकठ्यं च बहु नेह धम्मरुइम्स अणगारम्स पडिग्गहमि सबमेव निमिण्इ तते णं से धम्माई अणगारे प्रहापजनमितिकद णार्गासरीए माहणीए गिहातो पडि. निक्खमति ना चंपाए नगरीए महामहोणं पडिनिक्वमति ना जेणेव सभूमिभागे उजाणे तेणेव उवागच्छति ना जेणेच धम्मघोसा धेग तेणेष उपागा ना धम्मघोमम्स अदूरसामंते अनपाणं पडिसेहता अनपाणं पडिलेहेडला अन्नपाण करयलंसि पडिदसति.नते णं ने धम्मघोमा धेग तम्स मालइतस्म नेहा इयातो नेहावगादाओ एग बिंदगं गहाय करयलंसि आसादेति, तित्तगं खार कडुयं अम्बज अभोज विसभूयं जाणिना धम्मरुई अणगार एवं वदासी-जात ण वंजाब नेहावगादं आहारेसिनो णं नुमं अकाले चेव जीवितानो ववरोविजमितं मा णं तुम देवाणु इमं सालतिय जाव आहारमि.मा णं नुम अकाले घेर जीविताआ नपरोविजमि, तं गच्छ गं तुम देवाणु ! इमं सालतियं एगंतमणावाए अचिने यडिले परिवेहि ना असं फासुयं एसणिजं असणं० पडिगाहेना आहार आहारेहि. नने णं से धम्मर्म अणगारे ४६२ ज्ञातधमकथांग,-अ M :१६ मुनि दीपरत्नसागर 22486 Page #62 -------------------------------------------------------------------------- ________________ A धम्मघोसेणं घेरेणं एवं वृत्ते समाणे धम्मपोसम्स रस्स अंतियाओ पडिनिक्समति ना सुभूमिभागउजाणाओ अरमामते अंडित पडिलेहेति ता ततो सालइयातो एगं बिंदुगं गहे. त्ता थंडिलंसि निसिरति. तते णं तस्स सालतियस्स निनकट्यस्स बहु नेहावगाढस्स गंधेणं बट्टणि पिपीलिगासहस्साणि पाउ जा जहा य णं पिपीलिया आहारेति सा नहा अकाले चेर जीवितातो बबरोविज्ञति, तते णं तस्स धम्मदस्म अणगारस्स इमेयारूचे अभन्थिए: जइ नाव इमस्स सालतियरस जाव एगमि घिदुर्गमि पक्खिनंमि अणेगानि पिपीलिकासहस्साई ववरोविजंनि नं जति णं अहं एयं सालइयं थंटिइंसि सत्र निसिमि तते णं वहणं पाणाणं बहकरणं भविम्सति त सेयं खल ममेयं सालइयं जाव गाद सयमेव आहारेत्तए, मम चेव एएणं सरीरेणं णिजाउनिकट एवं संपेहेति ना मूहपोतियं पहिरेहेनि त्ता ससीसोबरिय कार्य पमजेति त्ता ने सारइयं तित्तकदयं पर नेहारगाढं चिलमिव पन्नगभूनेणं अप्पाणेणं सर्व सग्कोट्ठसि पक्खिवति, तते णं तस्स धम्मरुडस्स तं सारडयं जाब नेहाचगाट आहारियम्स समाणस्सम जाव दहियासा, तते ण से धम्मरुची अणगारे अथामे अचले, अवीरिए अपरिसकारपरकमे अधारणिजमितिकटट आयारभंग एगते ठवेडता पडिलेहेति ता दम्भमंधारस संथारेइ ना दम्भमधारगं दुरूहनि ना पुरत्याभिमुहे संपलियकनिसन्ने करयलपरिम्गाहियं एवं व-नमोऽत्थु णं अरहताणं जाव संपनाणं णमोऽत्यु णं धम्मघोसाण थेराणं मम धम्मायरियाणं धम्मोवएसगाणं, पुषिपि णं मए धम्मपोसाणं घेराणं अंनिए सत्रे पाणानिवाए पञ्चरवाए जावजीवाए जाव परिमाहे. इयाणिपि णं अहं तेसि चेव भगवंताणं अंनियं सयं पाणाति पञ्चस्वामि जाव परिमाह पचक्खामि जावजीवाए, जहा खंदो जाव चरिमेहि उस्सासनीसासेहि वोसिरामिनिकटद आलोइयपरिकते समाहिपने कालगए, तते णं ते धम्मघोसा घेरा धम्मरुई अणगारं चिरंगयं जाणित्ता समणे निग्गंधे सहावेति ता एवं व-एवं खल देवाणु धम्मरुइस्स अणगारस्स माससमणपारणगंसि सालइयस्स जाव गाढम्स णिसिरणट्टयाए पहिया निग्गते चिरावेति तं गच्छह णं नुम्भे देवाणु धम्मरुइम्स अणगारम्स सवतो समंता मग्गणगवेसणं करेह, तते ण ने समणा निगंथा जाव पडिसुर्णेति ना धम्मघोसाणं घेराणं अतियाओ पडिनिक्खमंति ता धम्मरुइस्स अणगारम्स सघओ समंता मग्गणगवेसणं करेमाणा जेणेष पंडित नेणेष उवागानि ना धम्मरुइयरस अणगारस्स सरीरगं निष्पाणं निभेटुं जीवविष्पज पासंति ना हा दा हो अकजमितिकट धम्मरुदस्स अणगारस्स परिनिबाणवलियं काउस्सग करति. धम्मवयस्स णव धम्मघोसा बेरा नेणेव उपागच्छति ना गमणागमणं पडिक्कमति ना एवं व०-एवं खलु अम्हे तुभ अतियाओ पडिनिक्खमामो ना सुभूमिभागम्स उ० परिपेरतेणं धम्मइस्स अणगारस्स सर्व जाच करेमाणा जेणेव थंडिडे नेणेच उवात्ता जाव इहं हवमागया, तं कालगए णं भंते ! धम्मरुई अणगारे इमे से आयारभंडए, तते णं ते धम्मघोसा थेरा पुत्रगए उवओगं गच्छनि ना समणे निग्गथे निग्गंधीओ य सहावेति ता एवं 4 एवं खलु अज्जो ! मम अतेवासी धम्मरुची नाम अणगारे पगइभहए जाव विणीए मासंमासेणं अणिक्विनेणं तवोकम्मेणं जाव नागसिरीए माहणीए गिहे अणुपविट्टे, नए णं सा नागसिरी माहणी जाव निसिरइ. तए णं से धम्मरुई अणगारे अहापजनमितिकद जाव कालं अणवखमाणे विहरति.से णं धम्मरुई अणगारे चणि वासाणि मामन्नपरियाग पाउणना आलोइयपडिकने समाहिपने कालमासे कालं किचा उडट सोहम्मजाव सबस उववन्ने तत्व णं अजहण्णमणुकोसेणं नेत्तीस सागरोवमाई ठिनी पन्नना, नन्थ धम्ममइस्सवि देवम्स तेत्तीस सागरोवमाई ठिती पण्णना, से णं धम्मकई देवे ताओ देवन्टोगाओ जाव महाविदेहे वासे सिज्झिहिति।११३॥ तं धिरत्यु णं अजो ' णागमिरीए माहणीए अधन्नाए अपन्नाए जाच णिचोलियाए जाए णं नहारूवे साहू धम्मरई अणगारे मासखमणपारणगंमि सालइएणं जाव गाडेणं अकाले चेव जीवितातो ववरोविए.नने णं ते समणा निम्गंधा धम्मघोसाणं घेराणं अंनिए एतम सोचा णिसम्म चंपाए सिंघाडगतिगजाव बहुजणस्स एवमातिक्खंति-धिरत्यू णं देवा० नागासरीए माहीए जाव णिचोलियाए जाए णं नहारूवे साहू माहुरूवे सालतिएणं जीवियाओ ववरोविए, तए गां नेमि समणाणं अंनिए एयमद्रं सोचा णिसम्म बहुजणो अन्नमन्नस्स एवमातिक्सनि एवं भासति-धिरत्यु णं नागासरीए मारणीए जाव जीवियाओ ववरोबिते. तते ण ने माहणा पाए नयगए बहुजणस्स अंतिए एतमहूं सोचा निमम्म आसुरुना जाच मिसिमिसेमाणा जेणेव नागसिरी माहणी नेणेव उवागन्छति ना णागसिरी माहणी एवं वदासी-हंभो : नागसिरी' अन्यियपन्थिए तुरंतपतल. कपणे हीणपुण्णचाउदसे घिरत्थ णं तब अधन्नाए जाव णिचोलियाने जाए णं तुवे तहारूवे साहू साहुरूवे मासखमणपारणगंसि सानिएणं जाय ववरोपिते, उबावएहि अकोसणाहिं अक्कोसंति उचावयाहि उदसणाहि उदसेंति उचावयाहि णिभत्थणाहि णिभन्धनि उच्चावयाहि णिच्छोराहि निन्छोडेंनि तजेनि नाति ता सयातो गिहातो निभति. तते गं सा नागसिरी मयातो गिहानो निच्छूदा समाणी चंपाए नगरीए सिंघाडगनियचउकचचरचउम्मुह बहुजणेणं हीलिजमाणी बिसिजमाणी निदिजमाणी गरहिजमाणी नजिज ४६३ ज्ञानधर्मकथांग, अजसथ-26 मुनि दीपरत्नसागर rtha रम Page #63 -------------------------------------------------------------------------- ________________ माणी पाहिजमाणी धिकारिजमाणी पुकारिजमाणी कत्थई ठाणं वा निलयं वा अलभमाणी २ दंडीखंडनिवसणा खंडमल्लयखंडघडगहत्यगया फुट्टहडाहडसीसा मच्छियाचडगरेणं अबिजमाणमग्गा गेहंगेहेणं देहबलियाए वितिं कप्पेमाणी विहरति, तते णं तीसे नागसिरीए माहणीए तन्भवसि चेव सोलस रोयायंका पाउम्भूया, तं०-सासे कासे जोणिमूले जाव कोदे, तए णं नागसिरी माहणी सोलसहिं रोयायंकेहिं अभिभूता समाणी अदृदुहवसट्टा कालमासे कालं किया छट्ठीए पुढवीए उकोसेणं चावीससागरावमहितीएसु नरएसु नेरहयत्ताते उववना, सा णं तओऽणंतरंसि उपट्टित्ता मच्छेसु उववन्ना, तत्थ णं सत्थवज्झा दाहवकतिए कालमासे कालं किच्चा अहसत्तमीए पुढवीए उकसाए तित्तीसंसागरोवमद्वितीएसु नेहएम उववना, सा णं ततोऽणंतर उपट्टित्ता दोचंपि मच्छसु उववजति, तत्थविय णं सत्यवज्झा दाइवकंतीए दोश्चंपि अहेसत्तमीए पुढवीए उक्कोसं तेत्तीससागरोवमहितीएसु नेरहएसु उववज्जति, मा णं तओहिंता जाव उपट्टित्ता तचंपि मच्छेसु उबवना. तत्वविय णं सत्थवज्झा जाव कालं किच्चा दोचपिछट्ठीए पुढवीए उकासेणं तओऽणंतरं उपट्टित्ता नरएसु एवं जहा गोसाले तहानयबंजाव रयणप्पभाए, सत्तसु उववन्ना, ततो उबंट्टित्ता जाच इमाइखहयरविहाणाईजाब अत्तरं चणं खरबायरपदविकाइयत्ताते० तेस अणेगसतसहस्सस्वत्तो ।११४। साणं तओऽणतरं उहित्ता इहेव जंबुहीवे दीवे भारहे वासे चंपाए नयरीए सागरदत्तस्स सत्यवाहस्स भहाए भारियाए कृच्छिसि दारियत्ताए पचायाया. तते णं मा भहा लकोमलियं गयतालयसमाणं, नीमे दारियाए निघने बारसाहियाए अम्मापियरो इमं एतारूवं गोच गुणनिष्फ नामधेज करैतिजम्हा णं अम्हं एसा दारिया सुकुमाया गयतालुयसमाणा तं होउणं अम्हं इमीसे दारियाए नामधेजे सुकुमालिया, तते णं तीसे दारियाए अम्मापितरो नामधेज करेंति सूमालियनि, तए णं सा सूमालिया दा० पंचधाईपरिग्गहीया तं०- वीरधाईए जाच गिरिकंदरमाडीणा इच चंपकलया निवाए निघाघायंसि जाव परिवढाइ, तते णं सा सूमालिया दारिया उम्मुकबालभावा जाव रुवेण य जोवणेण य लावण्णेण य उकिट्ठा उकिट्ठसरीरा जाता यानि होत्था ।११५॥ तत्थ णं चंपाए नयरीए जिणदत्ते नाम सत्यवाहे अड्ढे०, तस्स णं जिणवत्तस्स भहा भारिया सूमाला इट्टा जाव माणुस्सए कामभोए पचणुम्भवमाणा विहरति, तस्स णं जिणदत्तस्स पुत्ते भद्दाए भारियाए अत्तए सागरए नामं दारए सुकुमाले जाव सुरुचे. तते णं से जिणदत्ते सत्यवाहे अन्नदा कदाई सातो गिहातो पडिनिस्वमति ना सागरदत्तस्स गिहस्स अदूरसामनेणं बीतीवयइ इमं च णं सूमालिया दारिया बहाया चेडियासंघपरिबुडा उप्पि आगामतसि कणगतेंदूसएणं कीलमाणी२ विहरति, तते णं से जिणदने सत्यवाहे समालियं दारियं पासति त्ता समालियाए दारियाए रुवे य० जायविम्हए कोडुपियपूरिसे सहायति त्ता एवं क०- एस णं देवा ! कम्म दाग्यिा किंवा णामधेनं से ?, नने णं ते कोडुत्रियपुरिसा जिणदनेण सन्यवाहेणं एवं बुना समाणा हट्ट करयल जाब एवं बयासी-एस णं देवाणु०! सागरदत्तम्स सस्थवाहम्स धूया महाए अत्तया सूमालिया नाम दारिया मुकूमालपाणिपाया जाच उकिट्ठा०, तते णं से जिणदते सन्यवाहे सि कोइंबियाण अंनिए एयमहूँ सोचा जेणेष सए गिहे तेणेव उवा०त्ता हाए जाब मित्तनाइपरिखुडे चंपाए. जेणेव सागरदत्तस्स गिहे तेणेव उवागच्छद्र. तए णं सागरदने सत्यवाहे जिणदन सत्यवाहं एज्जमाणं पासह ता आसणाओ अम्भुट्टेह ना आसणेण उणिमंतेति त्ता आसत्यं वीसत्थं सुहासणवरगयं एवं बयासी-भण देवाणुप्पिया! किमागमणपओयणं. तते णं मे जिणदने सन्थवाहे सागरदन सस्थवाई एवं वयासी-एवं खलु अहं देवा तव धूयं भहाए अत्तियं मूमालियं सागरम्स भारियत्ताए वरेमि. जति णं जाणाह देवा! जुत्तं वा पत्नं वा सलाहणिजं वा सरिसो वा संजोगो ता विजउ णं सूमालिया सागरम्स, तते णं देवा! किं दलयामो सुंके मूमालियाए'. नए णं से सागरदत्ते तं जिणदत्तं एवं वयासी-एवं खल देवा! सूमालिया दाग्यिा मम एगा एगजाया इट्टा जाव किमंग पुण पासणयाए ? तं नो खलु अहं इच्छामि समालियाए दारियाए खणमवि विप्पओगं. तं जति णं देवाणुप्पिया ! सागरदारए मम घरजामाउए भवति तो णं अहं सागरस्स दारगम्स सूमालियं दलयामि, तते णं से जिणदत्ते सन्यवाह सागरदत्तेणं सत्यवाहेणं एवं बुने समाणे जेणेव सए गिहे तेणेव उवागच्छा ना सागरदारग सहावेनिला एवं व० एवं खलु पत्ता ! मागरदत्ते स मम एवं वयासी-एवं खल देवा ! सूमालिया दारिया इट्टा तं चेव न जति णं सागरदारए मम घर जामाउए भवइ ता दलयामि, नने णं में सागरए दारए जिणदनेणं सत्यवाहेणं एवं बुन्ने समाणे तुसिणीएक. तते गं जिणदत्ते स अनदा कदाई सोहणंसि तिहिकरणे विउलं असणंः उपक्खडावेति ना मिनणा आमंता जाब सम्माणित्ता सागर दारगं हाय जाब सवालंकारविभूसियं करेइ ना परिमसहस्सवाहिणि सीय दुरूहावेति ना मित्तणाइ जाच संपारवडे सचिहदीए सातो गिहाओ निग्गच्छतिना चंपानयरिं मझमन्मेणं जेणेव सागरदत्तस्स गिहे तेणेव उवागच्छति त्ता सीयाओ पचोरुहति ना सागरगं दारगं सागरदत्तस्स मत्थक उवणेति, नते णं सागरदत्ते सत्यवाहे विपुलं असf० उवक्खडावेइ त्ता जाव सम्माणेना सागरग दारगं सूमालियाए दारियाए सदि पट्टयं दुरूहावे त्ता सेयापीतएहि कलसेहिं मज्जावेति ता होम करावेति ता सागरं दारय ममालि. याए दारियाए पाणि गेण्डाविति । ११६। तते ण सागरदारए समालियाए दारि, इमं एयारुब पाणिफास पड़िसवेदेति से जहानामए असिपनेह वा जाव मुम्मर वा इतो (११६) ४६४ ज्ञानधर्मकथाग, Butter-१७ मुनि दीपरत्नसागर Page #64 -------------------------------------------------------------------------- ________________ अतिराए चैव पाणिफासे पडिसंवेदेति, तते णं सागरए अकामए अवसइसे तं मुहुत्तमित्तं संचिट्ठति, तते णं से सागरदत्ते सत्थवाहे सागरस्स दारगस्स अम्मापियरो मित्तणाइ विउलं असणं० पुप्फवत्थ जाव सम्माणेत्ता पडिविसज्जति, तते णं सागरए दारए सूमालियाए सद्धिं जेणेव वासघरे तेणेव उवा० त्ता सूमालियाए दारियाए सद्धिं तलिगंसि निवज्जइ, तते णं ते सागरए दा० सूमालियाए दा० इमं एयारूवं अंगकासं पडिसंवेदेति, से जहानामए असिपत्तेइ वा जात्र अमणामयरागं चेव अंगफासं पञ्चणुब्भवमाणे विहरति, तते णं से सागरए अंगफार्स असहमाणे अवसवसे मुहुत्तमित्तं संचिट्ठति, तते णं से सागरदारए समालियं दारियं सुहपमुत्तं जाणित्ता सूमालियाए दारियाए पासाउ उट्ठेति त्ता जेणेव सए सर्याणिज्ज्ञे तेणेव उवा ता सयणीयंसि निवज्जइ, तते णं सूमालिया दारिया तओ मुहुत्तंतरस्स पडिबुद्धा समाणी पतिवया पइमारत्ता पति पासे अपस्समाणी तलिगाउ उद्देति त्ता जेणेव से सयणिज्जे तेणेव उवागच्छति ता सागरस्स पासे णुवज्जइ, तते णं से सागरदारए झूमालियाए दारि० दुचंपि इमं एयारूवं अंगफासं पडिसंवेदेति जाव अकामए अवसबमे मुद्दत्तमित्तं संचिति तणं से सागरदारए सूमालियं दारियं सुहपसृत्तं जाणित्ता सयणिजाओ उडेइ ता बासघरस्स दारं विहाडेति त्ता मारामुक्केवित्र काए जामेव दिसिं पाउच्भूए तामेव दिसि पडिगए । ११७ । तते गं सूमालिया दारिया ततो मुहुत्तंतरस्स पडिबुद्धा पतिवया जाव अपासमाणी सयणिजाओ उद्धेति सागरस्स दा० सङ्घतो समंता मग्गणगवेसणं करेमाणी २ वासघरस्स दारं विहाडियं पासइ ता एवं व० गए से सागरेत्तिकट्टु ओइयमणसंकप्पा जाव झियायइ. तते णं सा भहा सत्धवाही कई पाउः दासचेडियं सदावेति त्ता एवं व० गच्छह णं तुम देवाणुप्पिए! वहुवरस्स मुहसोहणियं उत्रणेहि, वते णं सा दासचेडी भद्दाए एवं वृत्ता समाणी एयमहं तहत्ति पडिसुर्णेति मुहघोवणियं गेण्हति त्ता जेणेव वासघरे तेणेव उवागच्छति त्ता सूमालियं दारियं जाव झियायमाणिं पासति त्ता एवं व० किन्नं तुमं देवाणु ! ओहयमणसंकप्पा जाव झियाहिसि ? तते णं सा सूमालिया दारिया तं दासचेडीयं एवं ब० एवं खलु देवा ! सागरए दारए मम सुहपसुतं जाणित्ता मम पासाओ उट्ठेति त्ता वासघरदुवारं अवगुण्डति जाब पडिगए. तते णं ततो अहं महत्ततरस्स जाव विहाडियं पासामि गए णं स सागरएत्तिक ओहयमण जाव झियायामि तते णं सा दासचेडी सूमालियाए दारि० एयमहं सोचा जेणेव सागरदत्ते तेणेव उपागच्छइ ता सागरदत्तस्स एयमहं निवेएइ. तते णं से सागरदत्ते दासचेडीए अंतिए एयमहं सोचा निसम्म आयुरुते जेणेव जिणदत्तसत्यवागिहे तेणेव उवा० त्ता जिणदत्तं एवं ब० किरण देवाणुप्पिया! एवं जन्तं वा पत्तं वा कुलगुरुवं वा कुलसरिसं वा जन्नं सागरदारए सूमालियं दारियं अदिदासं पइवयं विप्पजहाय इहमागओ. बहहिं खिज्जणियाहि य स्टणियाहि य उवालभति. तए णं जिणदत्ते सागरदत्तस एयमहं सोचा जेणेव सागरए दारए तेणेव उवा० त्ता सागरयं दारयं एवं व० दुदु णं पुत्ता! तुमे कयं सागरदत्तस्स गिहाओ इहं हवमागते. वेणं गच्छह णं तुमं पुत्ता ! एवमवि गते सागरदत्तस्स गिहं तते णं से सागरए जिणदत्तं एवं व० अवियातिं अहं ताओ! गिरिपडणं वा तरुपडणं वा मेरुपडणं वा जलप्पवेसं वा विसभक्खणं वा बेहाणसं या सत्थोबाडणं वा गिद्धापि वा पद्मजं वा विदेसगमणं वा अब्भुवगच्छिनामि नो खलु अहं सागरदत्तस्स गिहं गच्छिज्जा, तते णं से सागरदत्ते सत्थवाहे कुइडंतरिए सागरस्स एयम निसामेति ता लजिए विलीए बिड्डे जिणदत्तस्स गिहातो पडिनिक्खमइ जेणेव सए गिहे तेणेव उवा० त्ता सुकुमालियं दारियं सहावेद त्ता अंके निवेसेइ त्ता एवं व० किण्णं तव पुत्ता! सागरएणं दारएणं मुका, अहं णं तुमं तस्स दाहामि जस्स णं तुमं इट्ठा जाव मणामा भविस्ससित्ति सूमालियं दारियं ताहिं इट्टाहिं वम्मूहि समासासेड ना पडिविसज्जेइ, तए णं से सागरदने सत्य० अन्नया उप्पि आगासतलगंसि सुहनिसण्णे रायमग्गं ओलोएमाणे २ चिह्नति, तते गं से सागरदत्ते एवं महं दमगपुरिसं पास दंडिखंडनिवसणं खंडगमहडगघडगहत्थगयं मच्छि यासहस्मेहिं जाव अजिमाणमग्गं तते णं से सागरदत्ते कोटुंबियपुरिसे सहावेति त्ता एवं व० तुम्भे णं देवा ! एवं दमगपुरिसं विउलेणं असणः पलोभेहि ना गिहं अणुष्पवेसेह ना खंडगमगं खंडघडगं तं एते एडे ता अलंकारियकम्मं कारेह त्ता व्हायं कयचलि० जाव सवालंकारविभूसियं करेह ना मणुण्णं असणं भोयावेह ता मम अंतियं उवणेह, तए णं कोडुंबियपुरिया जान पडिसुर्णेति ना जेणेव से दमगपुरिसे तेणेव उवा० त्ता तं दमगं असण• उवप्पटोमे॑ति त्ता सयं गिहं अणुपवेसिंति त्ता तं खंडगमलगं खंडगघडगं च तस्स दमगप्रिसस्स एगते एडंति, तते णं से दमगे तं खंडमलगंसि खंडघडगंसि य एगंते एडिजमाणंसि महया २ सदेणं आरसति तए णं से सागरदत्ते तस्स दमगपुरिसस्स तं महया २ आरसियस सोचा निसम्म कोटुंबियपुरिसे एवं व० किण्णं देवाणु ० एस दमगपुरिसे महया २ सहेणं आरसति ?, तते णं ते कोटुंबियपुरिसा एवं ब० एस णं सामी तंसि खंडमाइगंसि खंडघडगंसि य एते एडिजमाणसि महया २ सद्देणं आरसइ, तते णं से सागरदत्ते सत्य ते कोचियपुरिसे एवं व० मा णं तुम्मे देवा० एयस्स दमगस्स नं खंड जाब एडेह पासे ठबेह जहा णं पत्तियं भवति, तेवि तहेब ठावेंति, तए णं ते कोटुंबियपुरिसा तस्स दमगस्स अलंकारियकम्मं करेंति ना सयपागसहस्सपागेहिं विलेहिं अभंगति अन्भंगिए समाणे सुर४६५ ज्ञानधर्मकथांगं, अज्सयण- १६ मुनि दीपरत्नसागर Page #65 -------------------------------------------------------------------------- ________________ भिगंधुणं गायं उबहिंति त्ता उसिणोदगगंधोदएणं सीतोदगेणं व्हार्णेति पम्हलसुकुमारगंधकासाईए गायाइं लूहति त्ता हंसलक्खणं पट्ट (प्र० पडग) साडगं परिहंति ना सवालंकारविभूसियं करेंति त्ता विउलं असणं भोयावेंति त्ता सागरदत्तस्स उवणेन्ति, तए णं सागरदत्ते सूमालियं दारियं व्हायं जाव सवालंकारभूसियं करित्ता तं दमगपुरिसं एवं व० एस णं देवा० मम धूया इट्ठा० एयं णं अहं तव भारियत्ताए दलामि महियाए भद्दतो भविज्जासि, तते गं से दमगपुरिसे सागरदत्तस्स एयमहं पडिसुणेति त्ता सूमालियाए दारियाए सद्धिं वासघरं अणुपविसति सूमालियाए दा० सदिं तलिगंसि निवज्जइ, तते गं से दमगपुरिसे सूमालियाए इमं एयारूवं अंगफासं पडिसंवेदेति, सेसं जहा सागरस्स जाव सयणिजाओ अच्भु (प्र० पच) द्वेति त्ता वासघराओ निम्गच्छति त्ता खंडमलगं खंडघडं च गहाय मारामुक्केविव काए जामेव दिसिं पाउन्भूए तामेव दिसिं पडिगए, तते णं सा सूमालिया जाब गए णं से दमगपुरिसेत्तिकट्टु ओहयमण जाव झियायति । ११८ । तते णं सा भद्दा कलं पाउ० दासचेडिं सदावेति त्ता एवं व्यासी जाव सागरदत्तस्स एयमहं निवेदेति, तते गं से सागरदत्ते तहेब संभंते समाणे जेणेव वासहरे तेणेव उवा० ता सूमालियं दारियं अंके निवेसेति त्ता एवं व० अहो णं तुमं पुत्ता! पुरापोराणाणं जाव पचणुब्भवमाणी विहरसि तं मा णं तुमं पुत्ता ! ओहयमण झियाहि तुमं पुत्ता ! मम महाणसंसि विपुलं असणं जहा पुट्टिला जाव परिभाएमाणी विहराहि, तते णं सा सूमालिया दारिया एयमहं पडिमुणेति ता महाणसंसि विपुलं असणं जाब दवावेमाणी विहरइ । तेणं कालेणं० गोवालियाओ अज्जाओ बहुस्सुयाओ एवं जहेव तेयलिणाए सुइयाओ तहेब समोसड्ढाओ तहेव संघाडओ जाव अणुपविट्टे तहेव जाव सूमालिया पडिलाभत्ता एवं वदासी एवं खलु अज्जाओ ! अहं सागरस्स अणिट्ठा जाव अमणामा नेच्छइ णं सागरए मम नामं वा जाव परिभोगं वा, जस्सरविय णं दिजामि तस्सर विय णं अणिट्ठा जाव अमणामा भवामि, तुम्भे य णं अजाओ! बहुनायाओ एवं जहा पुट्टिला जाब उबलदे जे णं अहं सागरस्स दार: इट्ठा कंता जाव भवेज्जामि, अजाओ! तहेब भांति तहेव साविया जाया तव चिंता तहेव सागरदत्तं सत्थवाहं आपुच्छति जाव गोवालियाणं अंतिए पवइया, तते णं सा सूमालिया अज्जा जाया ईरियासमिया जाव भयारिणी बहूहिं चउत्थछट्टट्ठम जाव विहरति, तते णं सा सूमालिया अज्जा अन्नया कयाई जेणेव गोवालियाओ अजाओ तेणेव उवा० ता वंदति नम॑सति ता एवं व० इच्छामि णं अजाओ! तुम्भेहिं अम्भणुनाया समाणी चंपाओ चाहिँ सुभूमिभागस्स उज्जाणस्स अदूरसामंते छुट्टछद्वेणं अणिक्खित्तेणं तवोकम्मेणं सूराभिमुही आयावेमाणी विहरित्तए, तते णं ताओ गोवालियाओ अजाओ सूमालियं एवं व० अम्हे णं अजे! समणीओ निग्गंधीओ ईरियासमियाओ जाव गुत्तबंभचारिणीओ नो खलु अम्हं कप्पति बहिया गामस्स जाव सण्णिवेसस्स वा छठ्ठे जाव विहत्तिए, कप्पति णं अहं अंतो उवस्सयस्स वतिपरिक्खित्तस्स संघाडिवडियाए णं समतलपतियाए आयावित्तए, तते णं सा सूमालिया गोवालिया एयमहं नो सद्दहति नो पत्तियइ नो रोएति एयम अ० सुभूमिभागस्स उज्जाणस्स अदुरसामंते छछट्टेणं जाव विहरति । ११९ । तत्थ णं चंपाए उठिया नाम गोट्टी परिवसति, नरवइदिण्णवि (प) यारा अम्मापिइनिययनिपिवासा वेसविहारकयनिकेया नाणाविह अविणयप्पहाणा अड्ढा जाव अपरिभूया, तत्थ णं चंपाए देवदत्ता नामं गणिया होत्या सुकुमाला जहा अंडणाए, तते गं तीसे ललियाए गोडीए अन्नया पंच गोट्टिलगपुरिसा देवदत्ताए गणियाए सद्धिं सुभूमिभागस्स उज्जाणस्स उज्जाणसिरिं पञ्चणुग्भवमाणा विहरंति, तत्थ णं एगे गोलिग पुरिसे देवदत्तं गणियं उच्छंगे धरति एगे पिट्टओ आयवत्तं धरेइ एगे पुष्कपूरयं रएड एगे पाए रएइ एगे चामरुक्खेवं करेइ, तते णं सा सूमालिया अज्जा देवदत्तं गणियं तेहिं पंचहिं गोद्विपुरिसेहिं सद्धि उरालाई माणुस्साई भोगभोगाई भुजमाणीं पासति त्ता इमेयारूवे संकल्पे समुप्पज्जित्था अहो णं इमा इत्थिया पुरापोराणाणं कम्माणं जाव विहरइ, तं जति णं केई इमस्स सुचरियस्स तबनियमबंभचेरवासस्स कहाणे फलवित्तिविसेसे अत्थि तो णं अहमवि आगमिस्सेणं भवग्गणेणं इमेयारूवाई उरालाई जाव विहरिजामित्तिकट्टु नियाणं करेति त्ता आयावणभूमिओ पचोरुहति । १२० । तते णं सा सूमालिया अज्जा सरीरखउसा जाया यावि होत्या, अभिक्खणं २ हत्थे धोवेइ पाए धोवेइ सीसं धोवेइ मुहं धोवेइ थणंतराई धोवेइ कक्वंतराई धोवेड गोज्यंतराई धोवेड जत्थ णं ठाणं वा सेज्जं वा निसीहियं वा चेति तत्थवि य णं पुवामेव उदएणं अच्भुक्खइत्ता ततो पच्छा ठाणं वा० चेएति तते णं तातो गोवालियाओ अजाओ सूमालियं अजं एवं व०-एवं खलु देवा० ! अजे अच्छे समणीओ निग्गंधीओ इंरियासमियाओ जाव बंभचेरधारिणीओ नो खलु कप्पति अम्हं सरीरबाउसियाए होत्तए, तुम च णं अजे! सरीरबाउसिया अभिक्खणं २ हत्थे धावसि जाव चेदेसि तं तुमं णं देवाणुप्पिए! तस्स ठाणस्स आलोएहि जाव पडिवजाहि, तते र्ण सूमालिया गोवालियाणं अजाणं एयमहं नो आढाइ नो परिजापति अणाढायमाणी अपरिजाणमाणी विहरति, तए णं ताओ अज्जाओ सूमालियं अजं अभिक्खणं २ हीलति जाव परिभवति, अभिक्खणं २ एयमहं निवारेति, तते णं तीए सूमालियाए समणीहिं निग्गंधीहिं हीलिज़माणीए जाव वारिजमाणीए इमेयारूवे अच्मत्थिए जाव समुप्पजित्था जया णं अहं अगारवासमज्झे वसामि तया णं अहं ४६६ ज्ञानधर्मकथांगं, अज्झयणे- १६ मुनि दीपरत्नसागर Page #66 -------------------------------------------------------------------------- ________________ अप्पवसा, जया णं अई मुंडे भवित्ता पाइया तयाणं अहं परवसा, पुष्विं च णं मम समणीओ आढायंति इयाणि नो आदति तं सेयं खल मम कलं पाउ० गोवालियाणं अंतियाओ पडि. निक्वमित्ता पाडिएक उबस्सगं उवसंपजित्ताणं विहरित्तएत्तिकदु एवं संपेहेति त्ता कलं पा० गोवालियाणं अजाणं अंतियाओ पडिनिक्खमति त्ता पाडिएक उवस्सगं उपसंपज्जित्ताणं विहरति, तते णं सा समालिया अजा अणोहडिया अनिवारिया सच्छंदमई अभिक्खणं २ हत्थे धोवेइ जाव चेएति तत्वविय णं पासत्या पासत्वविहारी ओसण्णा ओसण्णविहारी कुसीला० संसत्ता बहणि वासाणि सामण्णपरियागं पाउणति अद्धमासियाए संलेहणाए तस्स ठाणस्स अणालोइयअपडिकंता कालमासे कालं किच्चा ईसाणे कप्पे अण्णयरंसि विमाणंसि देवगणियत्ताए उववण्णा, तत्यंगतियाणं देवीणं नव पलिओबमाइं ठिती पण्णता, तत्थ णं सूमालियाए देवीए नव पलिओवमाइं ठिती पन्नत्ता ।१२१। तेणं कालेणं. इहेब जंबु. हीवे दीवे भारहे बासे पंचालेसु जणवएसु कंपितपुरे नाम नगरे होत्था वन्नओ, तत्थ णं दुवए नामं राया होत्था वनओ, तस्स णं चालणी देवी धट्ठजणे कुमारे जुवराया, तएणं सा सूमालिया देवी ताओ देवलोयाओ आउक्खएणं जाव चइत्ता इहेव जंबुद्दीवे. भारहे वासे पंचालेसु जणवएसु कपिालपुरे नयरे दुपयस्स रण्णो चुलणीए देवीए कृच्छिसि दारियत्ताए पञ्चायाया, तते णं सा चुडणी देवी नवण्हं मांसाणं जाव दारियं पयाया, तते णं तीसे दारियाए निश्वत्तवारसाहियाए इमं एयारूबं० नाम० जम्हा णं एस दारिया दुवयस्स रण्णो घया चुडणीए देवीए अत्तिया तं होउ णं अम्हं इमीसे दारियाए नामधिजे दोबई, तए णं तीसे अम्मापियरो इमं एयारूवं गुण्णं गुणनिष्फलं नामधेनं करिति दोवती, तते गं सा दोबई दारिया पंचधाइपरिग्गहीया जाव गिरिकंदरमाडीणा इव चंपगलया निवायनिवाघायंसि सुहसुहेणं परिवड्ढइ, तते णं सा दोबई रायवरकमा उम्मुकचालभावा जाव उकिदुसरीरा जाया याचि होत्या, तते णं तं दोवर्ति रायवरकन अण्णया कयाई अंतेउरियाओ व्हायं जाव विभूसियं करेंति ना दुवयस्स रण्णो पायबंदिउं पेसंति, तते णं सा दोवती राय. जेणेव दुबए राया तेणेव उवागच्छइत्ता दुवयस्स रण्णो पायग्गहणं करेति, तए णं से दुवए राया दोवतिं दारियं अंके निवेसेइ त्ता दोबईए रायवरकमाए रूवेण य जोधणेण य लावणेण य जायविम्हए | दोवई रायवरकन्नं एवं क०- जस्स णं अहं पुत्ता ! रायस्स वा जुवरायस्स वा मारियत्ताए सयमेव दलइस्सामि तत्व णं तुमं सुहिया वा दुक्खिया वा भविजासि तते णं ममं जावजीवाए हिययडाहे भविस्सइ तं णं अहं तव पुत्ता ! अज्जयाए सयंवर विरयामि, अज्जयाए णं तुमं दिण्णसयंवरा, जण्णं तुम सयमेव रायं वा जुवरायं वा वरेहिसि से णं तव भत्तारे भविस्सइत्तिकदु वाहिं इट्टाहिं जाव आसासेइ त्ता पडिविसज्जेइ । १२२। तते णं से दुवए राया दूयं सदावेति त्ता एवं व०-गच्छह णं तुम देवा ! चारवई नगरि तत्थ णं तुमं कण्हं वासुदेवं समुद्दविजयपामोक्खे दस दसारे बलदेवपामुक्खे पंच महावीरे उग्गसेणपामोक्खे सोलस रायसहस्से पजुण्णपामुक्खाओ अधुढाओ कुमारकोडीओ संचपामोक्खाओ सट्ठी दुहंतसाहस्सीओ वीरसेणपामुक्खाओ इकवीसं वीरपुरिससाहस्सीओ महसेणपामोक्खाओ छप्पन्नं बलवगसाहस्सीओ अन्ने य बहवे राईसरतलबरमाडंपियकोडूंचियइन्भसिट्टिसेणावइसत्थवाहपभिइओ करयलपरिगहियं दसनहं सिरसावतं मत्थए अंजलिं कट जएणं विजएणं वदावेहि ता एवं वयाहि-एवं खल देवाणुप्पिया ! कंपिालपुरे नयरे दुपयस्स रणों धूयाए चालणीए देवीए अत्तयाए धट्ठज्जुणकुमारस्स भगिणीए दोवईए रायवरकण्णाए सयंवरे भविस्सइ त णं तुम्भे देवा! दुवयं रायं अणुगिण्हेमाणा अकालपरिहीणं चेव कंपिाडपुरे नयरे समोसरह, तए णं से दूए करयल जाव कटु दुवयस्स रण्णो एयमढें पडिसुणेति त्ता जेणेव सए गिहे तेणेव उवागच्छइत्ता कोडंचियपुरिसे सहावेइ त्ता एवं व-खिप्पामेव भो देवाणुप्पिया! चाउग्घंट आसरह जुत्तामेव उवहवेह जाव उबट्ठति, तए णं से दुए बहाते जाव अलंकार०सरीरे चाउग्घंट आसरहं दुरुइत्ता बहुहिं पुरिसेहिं सनबजावगहियाऽऽउहपहरणेहि सद्धिं संपरिखुडे कंपित्तपुरं नगरं मझमज्झेणं निम्गच्छति त्ता पंचालजणवयस्स मज्झमझेणं जेणेव देसप्पते तेणेव उवागच्छह, सुरट्ठाजणवयस्स मज्झमझेणं जेणेव चारवती नगरी तेणेव उवागच्छदत्ता चारवई नगरि मझमझेणं अणुपविसइ ता जेणेव कण्हस्स वासुदेवस्स बाहिरिया उबट्ठाणसाला तेणेव उवागच्छद ता चाउग्घंट आसरहं ठवेइ ता रहाओ पञ्चोकहति त्ता मणुस्सवग्गुरापरिक्खित्ते पायविहारचारेणं जेणेव कण्हे वासुदेवे तेणेव उवा०त्ता कण्हं वासुदेवं समुहविजयपामुफ्खे य दस दसारे जाव बलवगसाहस्सीओ करयल तं चेव जाव समोसरह, नते णं से कण्हे वासदेवे तस्स यस्स अंतिए एयमई सोचा निसम्म हट्ठ जाव हियए तं दुयं सकारेइ सम्माणेइ त्ता पडिविसजेहतए णं से कण्हे वासुदेवे कोई चियपुरिसं सहावेइ एवं व०-गच्छाहि णं तुम देवाणुप्पिया ! समाए सुहम्माए सामुदाइयं भेरि तालेहि, तए णं से कोहूंचियपुरिसे करयल जाच कण्हस्स वासुदेवस्स एयमहूँ पडिसुणेति त्ता जेणेव सभाए सुहम्माए सामुदाइया भेरी तेणेव उवागच्छदत्ता सामुदाइयं भेरि महया २ सद्देणं तालेब, तए णं ताए सामुदाइयाए भेरीए तालियाए समाणीए समुद्दविजयपामो क्खा दस दसारा जाच महसेणपामुक्खाओ छप्पण्णं बलवगसाहस्सीओ व्हाया जावविभूसिया जहाविभवइड्ढिसकारसमुदएणं अप्पेगइया हयगया जाव पायविहारचारेणं जेणेव १६७ज्ञातधर्मकथांगं, 7-25 मुनि दीपरत्नसागर Page #67 -------------------------------------------------------------------------- ________________ कन्हे वासुदेवे तेणेव उवागच्छंति करयल जाव कण्हें वासुदेवं जएणं विजएणं वदाति, तए णं से कण्हे वासुदेवे कोडुबियपुरिसे सहावेति ता एवं व०-विप्पामेव भो ! देवाणुप्पिया ! अभिसेक हत्थिरयणं पहिकप्पेह हयगय जाव पञ्चप्पिणंति, तते णं से कण्हे वासुदेवे जेणेव मजणघरे तेणेव उवाग० समुनजानाकुलाभिरामे जाव अंजणगिरिकडसणिभं गपवर नरवाई दुरुढे, तते णं से कव्हे वासुदेवे समुहविजयपामुक्खेहिं दसहिं दसारेहिं जाच अणंगमेणापामुक्वेहि अणेगाहिं गणियासाहस्सीहिं सदि संपरिवडे सच्चिदीए जाव खेणं पारवहनयरि मझममेणं निम्माच्छाता मुरद्वाजणवयस्स मझममेणं जेणेव देसप्पते तेणेव उवागच्छद ता पंचालजणवयम्म मज्भमज्मेणं जेणेव कंपितपुरे नपरे तेणेव पहारेथ गमणाए, तए जं से दुषए राया दोचं व्यं सहावेइ त्ता एवं व०-गच्छ णं नुमं देवाणुप्पिया! हन्यिणाउ नगरं तत्य णं तुम पडुराय सपुनय जुहिडित भीमसेणं अजुर्ण नउलं सहदेवं दुजोहणं भाइसयसमग्गं गंगेयं विदरं दोणं जयह सउणी की आसत्यामं करयल जाव कटट तहेव समोसरह.तए णं से दए एवं व० जहा वासदे। पहारेत्य गमणाए, एएणेव कमेणं तचं दुर्य चंपानयरिं, तत्य णं तुम कण्हं अंगराय सेल नंदिरायं करयल तहेव जाब समोसरह. पउत्यं यं सुलिमई नयरिं, तस्य गं तुम सिसुपालं दमघोससुर्य पंचभाइसयसपरिवुडं करयल तहेव जाव समोमरह.पंचमगं दूयं हन्धमीसनयरं. तत्य गं तुमं दमदंत रायं करयल तहेव जाव समोसरह. उटुं वयं महूर नपरिं, तस्यणं तुम घरं रायं करयल जाव समोसरह, सत्तमं यं रायगिह नगर, तत्य णं नुमं सहदेवं जगमिधुमुयं करयल, जाव समोसरह. अट्टमं दूर्य कोडिणं नयर, सत्य तुम रूप्पि मेसगमय करयल तहेव जाप समोसरह, नवमं दूयं विराडनयरं, नत्य णं तुमं कियगं भाउमयममग्गं करयल जाव ममोमरह. दसमं दूयं अवसेसेसु य गामागरनगरेसु अणेगा रायमहम्मा जाप समोसरह, तए णं से दूए नहेव निगच्छड़ जेणेव गामागर जाव ममोमरह, नए णं नाई अणेगाई गयसहम्माई नम्म यम्स अंनिए एयम? सोचा निमम्म हट्ठसं यूयं सकारेंतिना सम्मातिना पडिविसनिति, नए णं ते वासुदेवपामुसवा बहवे गयसहम्मा पलेयर व्हाया सचद्धहत्यिग्बंधवग्गया हयगयरह महया भवडगररहपहकर सहि२ नगरेहिनो अभिनिग्गच्छनि ना जेणेव पंचाले जणवए तेणेव पहारेत्य गमणाए । १२३ । तए णं से दुवए राया कोटुंबियपुरिसे सहावेड ना एवं व०- गच्छह ण तुम देवाणु कपिलपुरे नयरे पाहिया गंगाए महानदीए अदरमामने एग मह सयंवरमंडव करेह अणेगवंभसयपत्रिविट्ठलीलट्टियसालभजिआग जाच पञ्चप्पिणति, तए णं से दुपए गया कोपुंबियपुरिसे सदावह ला एवं क्यासी-विप्पामेव भो देवाणुप्पिया ! वासुदेवपामुक्वाणं बहूर्ण रायमहम्माणं आवासे करेह नेवि कोना पचप्पिणंति, नए णं दुबए वासुदेवपामुकचाणं पहूण गयमहम्माण आगम जाणत्ता पत्तय २हत्यिखधजावपरिवर्ड अग्धं च पज च गहाय सबिड्दिए कपिलपुराओ निग्गमाह ता जेणेव ते वासुदेवपामस्खा बहवे रायसहम्मा तेणेव उ नाई वासुदेवपामुक्वाई अग्घेण य पजेण य मशागेनि मम्मागेड ना सि वासुदेवपामुक्वाणं पनेयं २ आवासे वियरनि, तए णं ने वासुदेवपामोक्वा जेणेव मया २ आवामा नेणेष उवा ना हन्यिग्बंधाहिंनो पञ्चोम्हंति ना पत्तेयं खंधावारनिवेमं करेंनि ना सए२ आवासे अणुपविमंनि ना मएम २ आवासेम आसणेम य समिममा य संतुपट्टा य बहहिं गंधकेहि य नाइएहि य उ गजमाणा य उवणचिजमाणा य विहरति, तते णं से दुखए राया कंपिाठपुर नगरं अणपविसति ना विउलं. अमणं० उपस्खडावेड ना कोषियपूरिसे सरावेदना एवं ५० गच्छह ण तुम्भ देवाणाप्पया ! विउल असणं सुरं च मज च मंस च सीधं च पसण्णं च सुबहपष्फवन्यगंधमालालंकारं च वासुदेवपामोक्वाण रायमहम्साणं आवासेसु साहरह, तेवि साहनि. तते णं ने वासुदेवपामुक्वा तं विउलं असणं जाव पमन्त्र च आसाएमाणा विहरति. जिमियभूतुनरागयात्रिय णं समाण। आयंता जाव महामणवरगया बहू हि गध. हिं जाब विहरति.तने ण से दुबए गया पुलावरहकालसमयमि कोधियपुरिसे सहावेड ता एवं व गच्छह गं तुमे देवाणप्पिया : कपिाइपूरे संघाडगजात्रपडे वासुदेवपामुक्याण य रायसहस्साणं आबासेमु हत्यिधवरगया महया सहण जाव उम्पोसेमाणा २एवं वदह-एवं ग्वल देवाणु, कार पाउ० दुक्यम्म रण्णो ध्याए बाणीए देवीए अनयाए घट्टजणस्स भगिणीए दोवईए रायवरकण्णाए सयवरे भविस्मद त तुम्भे ण देवा' दुवयं रायाणं अणुगिण्हमाणा व्हाया जाय विभूमिया हस्थिबंधवग्गया सधे सकोग्टः मेयवरचामर हयगय - रह महया भवरेणं जाय परिक्वता जेणेव सयवगमंडये नेणेव उवा ना पनेयं नामकेमु आसणस निसीयह ना दावा गपकण्ण पहिवालेमाणा २ मिट्टह. पोमणं घोसेहना मम एयमाणनिय पचप्पिणह. लए ण ते कोचिया तहेव जाच पचप्पिणति. नए णं से दुवए राया कोषियपुग्सि सहा- ना एवं व गच्छह ण तुम्मे देवाण सयंवग्मंडपं आमि. यसमजिओचलिन सुगंधवग्गधियं पंचवण्णपुष्फपुंजोवयारकलियं कालागरुपवरकुदुम्कतुरुकजाचगंधवहिभूय मंचाइमंचकालय करे ता वासुदवपामुक्खाणं बहुणं गयमहम्माणं पत्तेयं २ नामंकाइ आसणाई अन्धुयपचत्यूयाइ रएह ना एयमाणनिय पचप्पिणह. तेचि जाव पप्पिणति. नने णं ते वासुदेवपाक्वा बह गयसहम्सा का पाउ हाया जाच विभूसिया हन्धिखधवरगया सकोरट सेयवरचामराहि हयगय जाव परिवडा सविड़दीए जाव खेण जेणेव सयंवरे तेणेव उवा ना अणुपविसति ना पनेयं नामंकम निसी (११७) ४६८ ज्ञातधर्मकथांग,- राय-16 मुनि दीपरत्नसागर +918g P4 Page #68 -------------------------------------------------------------------------- ________________ यंति दोवई रायवरकण्णं पडिवालेमाणा चिटुंति, तए णं से पंडुए राया कडं व्हाए जाव विभूसिए हत्यिखंधवरगए सकोरंट० हयगय० कंपिलपुरं मझमजोणं निग्गच्छंति जेणेव सयंवरामंडवे जेणेव वासुदेवपामुक्खा बहवे रायसहस्सा तेणेव उवात्ता वासुदेवपामुक्खाण करयल० वदावेत्ता कण्हस्स वासुदेवस्स सेयवरचामरं गहाय उववीयमाणे चिट्ठति । १२४॥ तए णं सा दोबई रायवरकन्ना (जेणेव मजणघरे तेणेव उवागच्छइ त्ता व्हाया कयचलिकम्मा कयकोउयमंगलपायच्छित्ता सुद्धप्पावेसाई मंगवाई वत्थाई पवर परिहिया जाव सवालं. कारविभूसिया मजणघराओ पडिनिक्खमइ त्ता जेणेव जिणघरे तेणेव उवागच्छइ त्ता जिणघरं अणुपविसइ त्ता जिणपडिमाणं आलोए पणामं करेइ त्ता लोमहत्ययं परामसइ एवं जहा सूरियाभो जिणपडिमाओ अचेइ.) तहेव भाणिय जाव धूवं डहइत्ताजेणेव जिणघरे तेणेव उवागच्छइत्ता जिणपडिमाणं अथणं करेइ वामं जाणुं अति दाहिणं जाणु धरणियलंसि णिवेसेति त्ता तिक्सुत्तो मुद्धाणं धरणियलंसि नमेइ त्ता ईसिं पचुण्णमति करयल जाव कटु एवं वयासी-नमोऽत्थु णं अरिहंताणं भगवंताणं जाव संपत्ताणं वंदइ नमसइ ना जिणघराओ पडिनिक्खमति त्ता जेणेव अंतेउरे तेणेव उवागच्छइ।१२५। तते णं तं दोबई रायवरकन्नं अंतेउरियाओसवालंकारविभूसियं करेंति, किं ते? वरपायपत्तणेउरा जाव चेडियाचकवालमयहरगविंदपरिक्खित्ता अंतेउराओ पडिणिक्खमति त्ता जेणेव बाहिरिया उबट्ठाणसाला जेणेव चाउग्घंटे आसरहे तेणेव उवा ता किड्डावियाए लेहियाए सद्धि चाउग्घंट आसरहं दुरुहति, तते णं से धट्ठजणे कुमारे दोवतीए कण्णाए सारत्थं करेति, तते णं सा दोवती रायवरकण्णा कंपिङपुरं नयरं मझमझेणं जेणेव सयंवरमंडवे तेणेव उवा० रहं ठवेति रहाओ पचोरुहति किड्डावियाए लेहियाए य सदि सयंवरं मंडपं अणुपविसति करयल तेसिं वासुदेवपामुक्खाणं बहूर्ण रायवरसहस्साणं पणामं करेति, तते णं सा दोवती रायवर० एग महं सिरिदामगंड, कि ते? पाडलमाडियचंपयजावसत्तच्छयाईहिं गंधदणि मुयंत परमसुहफासं दरिसणिजंगिण्हति, तते णं सा किड्डाविया जाय सुरूवा जाव वामहत्थेणं चिाइलगदप्पणं गहेऊण सललियं दप्पणसंकंतचिंबसंदंसिए य से दाहिणेणं हत्येणं दरिसिए पवररायसीहे, फुडविसयविमुरिभियगंभीरमहुरमणिया सा तेसि सवेसि पस्थिवाणं अम्मापिऊणं बंससत्तसामरथमोत्तविकतिकतिकित्तिबहुविहआगममाहप्परूवजोत्रणगुणलावण्णकुलसीलजाणिया कित्तणं करेइ, पढ़मं ताव वहिपुगवाणं दसदसारवीरपुरिसाणं तेलोकवलयगाणं सत्तूमयसहस्समाणावमहगाणं भवसिद्धिपवरपुंडरीयाणं चिडलगाणं चलवीरियरूवजोधणगुणलावनकित्तिया कित्तणं करेति, ततो पुणो उग्गसेणमाईणं जायवाणं, भणति य-सो. हग्गरूवकलिए बरेहि वरपुरिस गंधहस्थीणं, जो हु ते होइ हिययदइओ, तते णं सा दोबई रायवरकन्नगा बहूणं रायवरसहस्साणं मज्झमज्झेणं समतिच्छमाणी २ पुषकयणियाणेणं चोइज्जमाणी२ जेणेव पंच पंडवा तेणेव उवाताते पंच पंडवे तेण दसवण्णेणं कुसुमदामेणं आवेढियपरिवेदियं करेति त्ता एवं वयासी-एए णं मए पंच पंडवा वरिया, तते ण तेसि वासुदेवपामोक्खाणं बहणि रायसहस्साणि महया २ सहेणं उग्घोसेमाणा २एवं वयंति-सुवरियं खलु भो ! दोवईए रायवरकमाएकत्तिकद सयंवरमंडयाओ पडिनिक्वमति त्ता जेणेव ततेणं घट्टजणे कमारे पंच पंडवे दोवति रायवरकपणं बचाउग्घंटआसरह दुरूहतित्ता कपिाइपूरे मज्झमज्झेणं जाव सयं भवणं अणुपविसति, तते णं दूवए राया पंच पंडवे दोबई रायवरकण्णं च पट्टयं दुरूहेति त्ता सेयापीएहिं कलसेहिं मज्जावेति त्ता अग्गिहोम कारवेति पंचण्हं पंडवाणं दोवतीए य पाणिग्गहणं करावे. तते णं से दुबए राया दोवतीए रायवरकण्णयाए इमं एयारूवं पीतिदाणं दलयति, तंजहा-अट्ठ हिरण्णकोडीओ जाव अट्ट पेसणकारीओ दासचेडीओ, अण्णे च विपुलं धणकणग दलयति, नते णं से दुवए राया ताई वासुदेवपामोक्याई विपुलेणं असण वस्थगंध जाव पडिविसजेति । १२६। तते णं से पंडू राया तेसिं वासुदेवपामोक्खाणं बहुर्ण रा० करयल एवं व० एवं खल देवा! हस्थिणाउरे नयरे पंचण्डं पंडवाणं दोवतीए य देवीए कहाणकरे भविस्सति तं तुम्भे णं देवा! ममं अणुगिण्हमाणा अकालपरिहीणं (५० अकालए) समोसरह, तते णं वासुदेवपामोक्खा पत्तेयं २जाव पहारस्थ गमणाए, ततण स पडराया कोइचियपुरिस सद्दा०त्ता एव व०- गच्छह णतुभ दवा०. दत्थिणाउर पचण्ह पटवाण पच पासायवाडसए कारह अच्भग्गय सिय पण्णओ जाव पडिरुचे, तते गं ते को९चियपुरिसा पडिसुणेति जाव करावेति, तते णं से पंहुए पंचहि पंडदेहि दोबईए देवीए यसदि हयगयसंपरिबुढे कंपठिपुराओ पडिनिक्खमद त्ता जेणेव हस्थिणाउरे तेणेव उपागए, तते णं से पंडराया तेसि वासुदेवपामोक्खाणं आगमणं जाणित्ता कोटुंचि० सहावेइ त्ता एवं 4०. गच्छह णं तुम्भे देवाणुप्पिया ! हस्थिणाउरस्स नयरस्स चहिया वासुदेवपामोक्खाणं पहुणं रायसहस्साणं आवासे कारेह अणेगखंभसय तहेव जाव पचप्पिणंति, तते णं ते वासुदेवपामोक्खा बहवे रायसहस्सा जेणेष हत्यिणाउरे तेणेव उवागच्छन्ति, तते णं से पंदुराया तेसि वासुदेवपामोक्खाणं आगमणं जाणित्ता इतुट्टे व्हाए कयवलि० जहा दुपए जाव जहारिहं आवासे दलयति, तते गं ते वासुदेवपा० बहवे रायसहस्सा जेणेव सयाई २ आवासाई तेणेव उवा तहेव जाव विहरंति, तते णं से पंडुराया हत्यिणाउरं जयरं अणुपविसति त्ता कोदुंबिय सहावेति त्ता एवं व०-तुम्मे णं देवा ! ४६९ज्ञातधर्मकांगं, अ.r/m/uF:16 मुनि दीपरत्नसागर Page #69 -------------------------------------------------------------------------- ________________ विउलं असणं तहेव जाव उवणेति, तते णं ते वासुदेवपामोक्खा वहवे राया व्हाया कयवलिकम्मा तं विपुलं असणं तहेव जाव विहरंति, तते णं से पंडुराया पंच पंडवे दोबतिं च देवि पट्टयं दुरूहेति त्ता सीयापीएहिं कलसेहिं पहावेति त्ता कल्लाणकारं करेति त्ता ते वासुदेवपामोक्खे बहवे रायसहस्से विपुलेणं असण पुष्फवत्येणं सकारेति सम्माणेति जाव पडिविसजेति, तते णं ताई वासुदेवपामोक्खाई बहुई जाव पडिगयाति । १२७। तते ण ते पंच पंडवा दोवतीए देवीए सद्धि अंतो अंतेउर परियाल सदि कलाकडि वारंवारेणं ओरालातिं भोगभोगाई जाब विहरति, तते णं से पंडू राया अन्नया कयाई पंचदि पंडवेहि कातिए देवीए दोवतीए य सदिं अंतो अंतेउर परियाल सदि संपरिबुडे सीहासणवरगते यावि विहरति, इमं च णं कच्छुखणारए दंसणेणं अइभहए विणीए अंतो२ य कलसहियएमज्झत्थोवस्थिए य अडीणसोमपियदसणे सुरुवे अमइलसगलपरिहिए कालमियचम्म उत्तरासंगरइयवच्छे दण्डकमण्डलुहत्थे जडामउडदित्तसिरा जन्नोवइयगणेत्तियमुंजमेहलवागलधरे हत्थकयकच्छभीए पियगंधवे धरणिगोयरप्पहाणे संवरणावरणओवयणउप्पयणिलेसणीस्य संकामणिअभि ओगपण्णत्तिगमणीथंभणीसु य बहुसु विज्जाहरीसु विज्जासु विस्मयजसे इट्टे रामस्स य केसवस्स य पज्जुन्नपईवसंवअनिरुद्धणिसढ उम्मुयसारणगयसुमुहदुम्मुहातीण जायवाणं अधु ट्ठाण कुमारकोडीणं दिययदइए संथवए कलहजुद्धकोलाहलप्पिए भंडणाभिलासी बहुसु य समरसयसंपराएसु दंसणरए समंतओ कलहं सदक्षिणं अणुगवेसमाणे असमाहिकर इसारशाबरवीरपुरिसतिलोकचलवगाणं आमंतेऊण तं भगवती एका(संका)मणिं गगणगमणदच्छं उप्पइओ गगणमभिलंघयंतो गामागरनगरखेडकबडमडंबई णं गगणगमणदच्छ उप्पइओ गगणमभिलंघयंतो गामागरनगरखेडकबडमडंबदीणमुहपट्टणसंवाहसहस्समंडियं थि- 12 वसुहं ओलोइंतो रम्मं हत्थिणाउर उवागए, पंड्रायभवणसि अइवेगेण समोवइए,तते णं से पंडुराया कच्छडनारय एज्जमाणं पासति त्ता पंचहिं पंडवहिं कंतीए यदेवीए सद्धि आसणातो अभुट्टेति त्ता कच्छातनारयं सत्तट्ठपयाई पञ्चुग्गच्छइत्ता तिक्खुत्तो आयाहिणपयाहिणं करेति त्ता वंदति णमंसति महरिहेणं आसणेणं उपणिमंतेति, तते णं से कच्छुइनारए उदगपरिफोसियाए दम्भोबरिपञ्चत्थुयाए भिसियाए णिसीयति त्ता पंडुरायं रज्जे जाच अंतेउरे य कुसलोदंतं पुच्छइ, तते णं से पंडुराया कोंतीदेवी पंच य पंडवा कच्छुडणारयं आदंति जाव पजुवासंति, तए णं सा दोवई देवी कच्छुल्लनारयं असंजय अविरयं अपडिहयपञ्चक्खायपावकम्मतिकटु नो आढाति नो परियाणइ नो अब्भुट्टेति नो पज्जुवासति ।१२८। तते णं तस्स कच्छावणारयस्स इमेयारूवे अभत्थिए चिंतिए पस्थिए मणोगए संकप्पे समुप्पांजत्था-अहा णं दोवती। मर्मणो आढाति जाब नो पजवासह तं सेयं खल मम दोवतीए देवीए विप्पियं करित्तयत्तिकटट ए जाब विजाहरगईए लवणसमुहं मझमझेणं पुरत्याभिमुहे बीइवतिउं पयत्ते यावि होत्या, तेणं कालेणं० धायइसंडे दीवे पुरस्थिमददाहिणड्ढभरहवासे अवरकका णामं रायहाणी होत्या, तते णं अमरकंकाए रायहाणीए पउमणाभे णामं राया होत्था महया हिमवंत० वण्णओ, तस्स णं पउमनाभस्स रन्नो सत्त देवीसयातिं ओरोहे होत्था, तस्स णं पउमनाभस्स 3 रण्णो सुनाभे नाम पुत्ते जुवराया यावि होत्था, तते णं से पउमणाभे राया अंतो अंतेउरंसि ओरोहसंपरिखुडे सिंहासणवरगए विहरति, तए णं से कच्छुल्लुणारए जेणेव अमरकंका रायheहाणी जेणेव पउमनाहस्स भवणे तेणेव उवागच्छति त्ता पउमनाभस्स रनो भवणंसि झत्तिं वेगेणं समोवइए, तते णं से पउमनाभे राया कच्छाई नारयं एजमाणं पासति ना आसणातो अब्भुतुति त्ता अग्घेणं जाव आसणेणं उबणिमंतेति, वए णं से कच्छुल्छनारए उदयपरिफोसियाए दम्भोवरिपच्चत्युयाते भिसियाए निसीयइ जाच कुसलोदतं आपुच्छड, तते णं से पउमनाभे राया णियगओरोहे जायविम्हए कच्छुडणारयं एवं व०-तुभं देवाणुप्पिया ! बहूणि गामाणि जाव गेहाति अणुपविससि, नै अन्थि याइं ते कहिंचि देवाणुप्पिया ! एरिसए ओरोहे दिट्टपचे जारिसए णं मम ओरोहे, तते णं से कच्छल्लुनारए पउमनाभेणं रना एवं वृत्ते समाणे ईसि बिहसियं करेइत्ता एवं व०-सरिसे ण तुम पउमणाभा ! तस्स अगडद दुरस्स, के णं देवाणुप्पिया! से अगडददरे ?. एवं जहा मलिणाए एवं खलू देवा ! जंबुहीवे दीवे भारहे वासे हस्थिणाउरे दुपयस्म रणो धूया चालणीए देवीए अत्तया पंडुस्स सुण्हा पंचण्हं पडवाणं भारिया दोवती देवी रुवेण य जाव उकिट्ठसरीरा दोवईए णं देवीए छिन्नस्सवि पायंगुट्ठयस्स अयं तय ओरोहे सतिमंपि कलं ण अग्घतित्तिकटु, पउमणामं आपुच्छति त्ता जाव पडिगए, तते णं से पउमनाभे राया कच्छुडनारयस्स अंतिए एयमढें सोचा णिसम्म दोवतीए देवीए रूवे यमुच्छिएक दोवईए अज्झोववन्ने जेणेव पोसहसाला तेणेव उवा०त्ता पोसहसालं जाव पुषसंगतियं देवं एवं व० एवं खलु देवा! जंबुहीवे दीवे भारहे वासे हत्थिणाउरे जाव सरीरा तं इच्छामि णं देवा! दोवती देवीं इहमाणिय, तते णं पुवसंगतिए देवे पउमनाभं एवं वनो खलु- देवा! एवं भूयं वा भवं वा भविस्सं वा जण्णं दोवती देवी पंच पंडवे मोनूण अनेणं पुरिसेणं सद्धि ओरालातिं जाव विहरिस्सति, तहाविय णं अहं तव पियट्टतयाए दोवती देवि इहं हबमाणेमित्तिकटु पउमणामं आपुच्छइ त्ता ताए उकिट्ठाए जाव लवणसमुहं मझमझेणं जेणेव हत्यिणाउरे णयर तेणेव पहारेत्य ४७० ज्ञातधर्मकांगं,- क्षय-15 मुनि दीपरत्नसागर Page #70 -------------------------------------------------------------------------- ________________ गमणाए, तेणं कालेणं० हस्थिणाउरे जुहिद्विले राया दोवतीए सदि उणि आगासतलंसि सुहपसुत्ते यावि होत्या, तए णं से पुष्वसंगतिए देवे जेणेव जुहिद्विाले राया जेणेव दोवती देवी तेणेच उवाग त्ता दोबतीए देवीए ओसोचणियं दलयइत्ता दोबतिं देविं गिण्डइत्ता ताए उकिट्ठाए जाव जेणेव अमरकंका जेणेव पउमणाभस्स भवणे तेणेव उवा० ता पउमणाभस्स भवर्णसि असोगवणियाए दोवति देवी ठावेइत्ता ओसोवणिं अवहरति त्ता जेणेव पउमणाभे तेणेव उना एवं क० एस णं देवा ! मए हस्थिणाउराओ दोवती इह हवमाणीया तव असोगवणियाए चिट्ठति, अतो परं तुमं जाणसित्तिकटु जामेव दिसिं पाउम्भूए तामेव दिसि पडिगए, तते णं सा दोबई देवी ततो मुहुत्तंतरस्स पडिबुद्धा समाणी तं भवणं असोगवणियं च अपचभिजाणमाणी एवं व०- नो खलु अम्हें एसे सए भवणे णो खल एसा अम्हं सगा असोगवणिया, ते ण णजति णं अहं केणइ देवेण वा दाणवेण वा किंपुरिसेण वा किन्नरेण या महोरगेण वा गंधवेण वा अन्नस्स रपणो असोगवणियं साहरियत्तिकटु ओहयमणसंकप्पा जाब झियायति, तते णं से पउमणाभे राया पहाए जाय सबालंकारविभूसिए अंतेउरपरियालसंपरिखुढे जेणेव असोगवणिया जेणेव दोवती देवी तेणेव उवा ना दोवती देवी ओहय जाव झियायमाणीं पासति ना एवं 4- किण्णं तुमं देवा ! ओहय जाव झियाहिसि ?, एवं खल तुम देवा! मम पुत्रसंगतिएणं देवेणं जंबुद्दीवाओ दीवाओ भारहाओ वासाओ हथिणापुराओ नयराओ जुहिट्ठिाइस्स रण्णो भवणाओ साहरिया त मा णं तुम देवा ! ओहय. जाव झियाहि, तुम मए सदि विपुलाई भोगभोगाई भुंजमाणी विहराहि, तते णं सा दोवती देवी पउमणाभं एवं व० एवं खलु देवा, जंबुद्दीवे दीवे भारहे वासे चारवतीए णयरीए कण्हे 2 णामं वासुदेवे मम पियभाउए परिवसति, तं जति णं से उण्डं मासाणं ममं कूवं नो हवमागच्छइ तते णं अहं देवा० ! जं तुमं वदसि तस्स आणाओवायवयणणिइसे चिट्ठिस्सामि, तते णं से पउमे दोवतीए एयमर्दु पडिसुणेत्ता दोबतिं देविं कण्णंतेउरे ठवेति, तते णं सा दोवती देवी छटुंछट्टेणं अनिक्खित्तेणं आयंबिलपरिग्गहिएणं तवोकम्मेणं अप्पाणं भावमाणी विहघरति। १२९। तते णं से जुहृद्विाडे राया तओ मुहुर्ततरस्स पडिबुद्धे समाणे दोबतिं देवि पासे अपासमाणो सयणिजाओ उट्टेइ ना दोवतीए देवीए सबओ समंता मग्गणगवेसणं करेइ ना दोवतीए देवीए कत्थइ सुई वा सुई वा पवति वा अलभमाणे जेणेव पंडराया तेणेव उवा०त्ता पंडरायं एवं व०- एवं खल ताओ! ममं आगासतलगंसि पसुत्तस्स पासातो दोवती देवी ण णजति केणइ देवेण वा दाणवेण वा किन्नरेण वा महोरगेण वा गंधवेण वा हिया वा णीया वा अवक्खित्ता वा ?. इच्छामि णं ताओ ! दोवतीए देवीए सप्यतो समंता मग्गणगवेसणं कयं, तते णं से पड़ाया कोडुंबियपुरिसे सहावेइ त्ता एवं व० गच्छह णं तुम्भे देवा ! हस्थिणाउरे नयरे सिंघाडगतियचउकचचरमहापहपहेसु मया २ सदेणं उग्घोसमाणा२एवं व० एवं खल देवा! जुहिट्ठिाइस्स रण्णो आगासतलगंसि सुहपसुत्तस्स पासातो दोवती देवी ण णज्जति केणइ देवेण वा दाणवेण वा किंपुरिसेण वा किन्नरेण या महोरगेण वा गंधवण वा हिया वा नीया वा अवक्खित्ता वा, तं जो णं देवाणुपिया! दोवतीए देवीए सुति वा जाव पवित्तिं वा परिकहति तस्स णं पंडुराया विउलं, अत्यसंपयाणं दाणं दलयतित्तिकट्टु घोसणं घोसावेह ता एयमाणत्तियं पञ्चप्पिणह, तते णं ते कोटुंबियपुरिसा जाव पञ्चप्पिणंति, तते णं से पराया दोवतीए देवीए कत्थति सुई वा जाव अलभमाणे कोती देवीं सदावेति त्ता एवं व०. गच्छद णं तुम देवाणु ! चारवर्तिणयरिं कण्हस्स वासुदेवस्स एयमहूँ णिवदेहि, कण्हे णं परं वासुदेव दोवतीए मग्गणगवेसणं करेजा. अन्नहान नजइ दोवतीए देवीए सुती वा सुती वा पति वा उवलभेजा,तते णं सा कोंती देवी पंइण्णा एवं वृत्ता समाणी जाव पडिसुणेइत्ना व्हाया कयवलिकम्मा हत्थिखंधवरगया हस्थिणाउरं मझमझेणं णिगच्छद ना कुरुजणवयं मझमझेणं जेणेव सुरद्वाजणवए जेणेव चारवती णयरी जेणेव अग्गजाणे तेणेव उवा त्ता हस्थिसंधाओ पचोरहति ना कोइंचियपुरिसे सदा त्ता एवं वः- गच्छह णं तुम्भे देवा ! जेणेच वारवई णयरी०णयरि चारवति अणुपविसहत्ता कण्हं वासुदेवं करयल एवं वयह-एवं खल सामी ! तुम्भं पिउच्छा कोंती देवी हस्थिणाउराओ नयराओ इस हत्रमागया नुभं दसणं कखति. तते णं ते कोवियपुरिसा जाव कहेंति. तते णं कण्हे वासुदेवे कोडुचियपुरिसाणं अंतिए सोचा णिसम्म हत्थिखंधवरगए हयगय पारवतीए य मज्जामशेणं जेणेच कोती देवी.तेणेव उना हस्थिबंधातो पचोम्हति ता कोंतीए देवीए पायम्गहणं करेति ना कोंतीए देवीए सद्धि हत्यिसंधं दुरूहति त्ता पारवतीए णयरीए मज्झमन्झेणं जेणेव सए यं कयचलिकम्म जिमियभत्तत्तरागयं जाव सुहासणवरगयं एवं 4-संदिसणं पिउच्छा! किमागमणपओयणं?. तते णं सा कोंती देवी कण्हं वासुदेवं एवं व०- एवं खलु पुत्ता : दक्षिणाउरे णयरे जुहिडिवाइस आगासतले सुहपसुत्तस्स पासाओ दोवती देवी ण णजति केणद अबहिया जाव अवक्खित्ता वा. तं इच्छामि णं पुत्ता ! दोवतीए देवीए मग्गणगवेसणं कयं, ततेणं से कण्हे वासुदेवे कॉती पिउच्छि एवं 4०-जं णवरं पिउच्छा ! दोवनीए देवीए कन्थइ सुई वा जाव लभामि तो णं अहं पायालाओ वा भवणाओ वा अदभरहाओ वा समंतओ दोवति माहत्यि उवणेमित्तिकद कोंती पिउचिंछ सकारेति सम्माणेति जाव पडिक्सिजेति, तते ४७१ज्ञानधर्म कथांग- म -15 मुनि दीपरनसागर Page #71 -------------------------------------------------------------------------- ________________ | णं सा कोंती देवी कण्हेणं वासुदेवेणं पडिविसजिया समाणा जामेव दिमि पाउ० तामेव दिसि पडि०, तते णं से कण्हे वासुदेवे कोडुबियपुरिसे सहा त्ता एवं ब० गच्छह गं तुम्भे देवा ! चारवर्ति एवं जहा पंडूतहा घोसणं घोसावेति जाव पञ्चप्पिणंति पंहुस्स जहा. तते णं से कण्हे वासुदेवे अन्नया अंतो अंतेउरगए ओरोहे जाव विहरति, इमं च णं करछलए जाय समोवइए जाव णिसीइत्ता कण्हं वासुदेवं कुसलोदंतं पुच्छइ. तते णं से कण्हे वासुदेव कच्छाई एवं व०- तुम णं देवा बहूणि गामा जाव अणुपविससि तं अस्थि याईते कहिथि दोवतीए देवीए सुती वा जाव उवलद्धा?. तते णं से कच्छा कहं वासुदेवं एवं व०-एवं ग्वल देवा ! अनया धायतीसंडे दीवे पुरथिमदं दाहिणड्ढभरहवासं अवरकंकारायहाणि गए, तत्थ णं मए पउमनाभस्स रो भवणंसि दोवती देवी जारिसिया दिट्ठपुवा यावि होत्या. तते णं कण्हे वासुदेव कच्छुलं एवं व०-तुम्भं चेव णं देवाणु० एवं पुषकम्म, तते णं से कच्यस्लनारए कण्हेणं वासुदेवेणं एवं वुने समाणे उप्पयणि विज आचाहनि ना जामेव दिसि पाउम्भूए नामेव दिसि पडिगए. तते ण से कष्हे वासुदेवे दूयं सहायता एवं १०-गपाह Nण तुमं देवा हस्थिणाउरं पंडुस्स रनो एयमटुं निवेदेहि-एवं खलु देवाणु० धाय इसंडे दीवे पुरच्छिमहे अवरकंकाए रायहाणीए पउमणाभभवणंसि दोवतीए देवीए पउत्ती उपल. बा.सं गच्छंतु पंच पंडवा चाउरंगिणीए सेणाए सद्धिं मंपरिखुडा पुरथिमवेयालीए मम पडिबालेमाणा चिटुंतु, तते णं से दूए जाव भणति पडिबालेमाणा चिट्ठह. तेवि जाव चिट्ठति, तते णं से कण्हे वासुदेवे कोइंचियपुरिसे सहावेइ त्ता एवं व० गच्छह णं तुम्भे देवा० सनाहियं भेरि ताडेह. तेवि तालेन्ति, तते णं तीसे सण्णाहियाए भेरीए सह सोचा ममुरविजयपामोक्खा दसदसारा जाव छप्पण्णं चलवयसाहस्सीओ सनदषद जाव गहियाउहपहरणा अप्पेगनिया हयगया गयगया जाव वग्गुरापरिक्खिना जेणेव सभा सुधम्मा जेणेव कण्हे वासुदेखे तेणेव उवा० करयल जाव वावति, ततेणं कण्हे वासुदेव हन्धिखधवग्गए सकारटमहड्दामण छत्तेण सेयवर हयगय महया भडचडगरपहकरण चारवती णयरी मजा णिग्गच्छति, जेणेय पुरथिमवेयाली तेणेव उनाना पंचहि पंडयेहि सद्धि एगयओ मिलत्ता खंधावाणिवेसं करेति ता पोसहसालं अणुपविसति ना सुट्ठियं देवं मणसि करेमाणे वस्स अट्टमभनंसि परिणममाणसि सुट्टिओ आगतो. भणह देवा ! जमए काया.ततेणं से कण्हे वासुदेवे मुट्टियं एवं व० एवं खल देवा. दोवती देवी जाब पउमनाभस्स भवणंसि साहरिया तण्णं तुमं देवाः मम पंचहि पंडवेहिं सद्धि अप्पच्छद्रुस्स छह रहाणं लवणसमुहे मम्गं वियरेहि. जण्णं अहं अमरकंकारायहाणी दोवतीए कृर्व गपठामि, तते णं से सुटिए देवे कण्हं वासुदेव एवं पयासी किण्णं देवा० जहा चेव पउमणाभस्स रन्नो पृवसंगतिएणं देवेणं दोवती जाव संहरिया तहा चेव दोवति देवि धायतीसंडाओ दीवाओ भारहाओ जाब हरियणापुर साहरामि उदाहु पउमणाभं गयं सपुरचलवाहणं लवणसमुहे पक्विवामि'. तते ण कण्हे वासुदेवे सुद्वियं देवं एवं .मा गं तुम देवा ! जाब साहराहि तुम देवा० लवणसमुहे अप्पच्छहस्स छहं रहाणं मम्गं वियराहि, सयमेव णं अहं दोवतीए कूवं गच्छामि, नए ण से सुटिए देवे कण्ठं वासुदेव एवं वयासी एवं होउ. पंचहि पंडवेहिं सदि अप्पच्छदृस्स डण्डं रहाणं लवणसमुहे मग वितरति. तते णं से कण्हे वासुदेवे चाउरंगिणीं सेणं पडिपिसजेति त्ता पंचहि पंडवे हि सदि अप्पच्छट्टे छहि रहेहि लवणसमरे मनमोणं बीतीवयति जेणेव अमरकंका रायहाणी जेणेव अमरकंकाए अग्गुजाणे तेणेव उवागच्छ ना रह ठवेइ त्ता दास्यं सारहिं सदावेति एवं व गच्छह णं तुम देवा! अमरकंकारायहाणी अणुपविसाहित्ता पउमणाभस्स रण्णो वामेणं पाएणं पायपीटं अकमित्ता कुंतग्गेण लेह पणामेहि तिवलियं भिउडि णिडाले साहट्ट आसुरुत्ते रुटे कूदे कृविए बहिकिए एवं ब०-हंभो पउमणाहा ! अपस्थियपस्थिया दुरंतपतलकपणा हीणपनचाउदसा सिरीहिरिधीपरिवजिया अज ण भवसि. किन तुम ण याणासि कहस्स वासूदेवस्स भगिणि दोबतिं देवि इराणमाणे ?. तं एयमवि गए पचप्पिणाहि णं तुम दोवति देचिं कण्ठस्स वासुदेवस्स अहवणं जुदसजे णिगच्छाहि. एस णं कहे वासूदेवे पंचहि परवेहि अप्पच्छट्टे दोवतीदेवीए कृवं हामागए, तले णं से दारुए सारही कण्टेणं वासुदेवेणं एवं वृत्ते समाणे हट्टतुट्टे जाव पडिसृणेइ ना अमरकंकारायदाणि अणुविसनि ना जेणेव पउमनाहे तेणेव उवा ना करयल जाव बढावेता एवं 4.- एस णं सामी: मम विणयपडियनी, इमा अन्ना मम सामिस्स समूहाणत्तिनिकट आसुरुत्ते वामपाएणं पायपीदं अणुकमति त्ता कॉतग्गेणं लेड पणामति ना जाब को हरमागए, तते णं से पउमणामे दारुणेणं सारांहणा एवं बुने समाणे आसुरुते तिवलिं मिडहिं निडाले साह कणस्स बासदेवस्स दोवति. एस णं अहं सयमेव जुज्जासजो णिगच्छामित्तिक दारुय सारांह एव व कवलं भा! रायमत्येसु दुर्य अवजमातकट्ट अ हारेणं णिच्छभावेति, तते णं से दारुए सारही पउमणाभेणं असकारिय जाच णिच्ढे ममाणे जेणेच कण्हे वासुदेथे नेणेच उ० ता करयल कण्हं जाप एवं 4०-एवं खलु अहं सामी! तुम्भ षयणेणं जाव णिभावेति, तते णं से पउमणाभे बलवाउयं सहावेनि ना एवं व०. खिप्पामेव भो देवाणु ! आभिसेक हस्थिरयणं पडिकप्पेह, तयाणंतरंगणं ऐयायरियउव. देसमाविकप्पणाषिगप्पेहिं जाव उवणेति, तते णं से पउमनाहे सम्बद्ध अभिसेयं दुरूहनि त्ता हयगय जेणेव कण्हे वासुदेवे तेणेव पहारेत्य गमणाए, तते ण से कणेवासदेवे (११८) ४७२ ज्ञातधर्मकांगं, - Antai-१७ मुनि दीपरतसागर Page #72 -------------------------------------------------------------------------- ________________ पउमणाभं रायाणं एजमाणं पासति त्ता ते पंच पंडवे एवं व०-हंभो दारगा! किनं तुम्भे पउमनाभेणं सद्धिं जुज्झिहिह उयाहु पेच्छिहिह ?, तते णं ते पंच पंडवा कण्हं वासुदेवं एवं व०- अम्हे णं सामी ! जुज्झामो तुम्भे पेच्छह, तते थे पंच पंढवे मण्णद जाव पहरणा रहे दुरुहंति त्ता जेणेच पउमनाभे राया तेणेव उ० ता एवं व० अम्हे वा पउमणाभे वा रायत्तिकटु पउमनाभेणं सद्धि संपलग्गा यावि होत्या, तते णं से पउमनाभे राया ते पंच पंडवे खिप्पामेव इयमहियपवरविवडियचिन्धजयपहागा जाव दिसोदिसि पडिसहित्यत्ति, तते णं ते पंच पंडवा पउमनाभेणं रन्ना हयमहियपवरविवडिय जाव पडिसेहिया समाणा अत्थामा जाव अधारणिजत्तिकट्टु जेणेव कण्हे वासुदेवे तेणेव उवा०, तते णं से कण्हे वासुदेवे ते पंच कहणं तुम्भे देवाणु०! पउमणामेण रन्ना सदि संपलगा, तते णं ते पंच पंडवा कण्डं वासुदेवं एवं व०-एवं खलु देवा! अम्हे तुम्भेहि अब्भणुन्नाया समाणा सन्न रहे दुरूहामो ना जेणेव पउमनाभे जाव पडिसेहेति, तते णं से कण्हे वासुदेवे ते पंच पंडवे एवं व-जति णं तुम्भे देवा! एवं वयंता अम्हे णो पउमनाभे रायनिकल पउमनाभेणं सदि संपलगता तो णं तुम्भे णो पउमणाहे हयमद्दियपवर जाव पडिसेहिया, तं पेच्छह णं तुम्भे देवा! अहं नो पउमणाभे रायत्तिकट्टु पउमनाभेणं रन्ना सद्धिं जुज्झामि रहं दुरूहति ना जेणेव पउमनाभे राया तेणेव उवाग० ता सेयं गोखीरहारधवलं तणसोल्लियसिंदुवारकुंदेंदुसन्निगास निययबलस्स हरिसजणणं रिउसेण्णविणासकर पंचवणं संखं परामुसति त्ता मुद्दबायपूरियं करेति, तते णं तस्स पउमणाहस्स तेणं संखसहेणं बलतिभाए हते जाच पडिसेहिए, तते णं से कण्हे वासुदेवे धणु परामसति वेढो, धणुं पूरेति ता धणुसई करेति, तते णं तस्स पउमनाभस्स दोच बलतिभाए तेणं धणुसहेणं हयमहिय जाव पडिसेहिए, वते णं से पउमणाभे राया तिभागवलावसेसे अत्थाम अचले अवीरिए अपरिसकारपरकम अधारणिजत्तिकटू सिग्धं तुरियं जेणेव अमरकंका तेणेव उत्ता अमरकंकं रायहाणि अणपविसति त्ता दारातिं पिहेति त्ता रोहसजे चिति. तते णं से कण्हे वासदेवे जेणेव अमरकंका तेणेव उत्ता रहं ठवेति त्ता रहातो पचोरुहति त्ता वेउधियसमुग्धाएणं समोहणति, एग महं णरसीहरूवं विउन्नति त्ता महया २ सहेणं पादददरियं करेति, तते णं से कण्हेणं वासुदेवेणं महया २ सद्देणं पादददरएणं करणं समाणेणं अमरकंका रायहाणी संभम्गपागारगोपुराहालयचरियतोरणपल्हस्थियपवरभवणसिरिघरा सरसरस्स धरणियले सचिवइया, तते णं से पउमणाभे राया अमरकंक रायहाणिं संभम्ग जाव पासित्ता भीए दोवतिं देवि सरणं उबेति, तते णं सा दोबई देवी पउमनाभं राय एवं व०-किण्णं तुम देवा ! न जाणसि कण्हरस वासुदेवस्स उत्तमपुरिसस्स विप्पियं करेमाणे ममं इह हवमाणेसि ?, तं एवमवि गए गच्छह णं तुम देवापहाए उडपडसाडए अवचूलगवस्थाणियत्ये अंतेउरपरियालसंपरिखुडे अम्गाई वराई रयणाई गहाय ममं पुरतो काउं कण्हं वासुदेवं करयलपायपडिए सरणं उबेहि, पणिवइयवच्छला णं देवाणुप्पिया! उत्तमपुरिसा. वते णं से पउमनामे दोवतीए देवीए एयमहूँ पडिसुणेति त्ता व्हाए जाव सरणं उबेति त्ता करयल एवं व०-दिवा णं देवाणु प्पियाणं इडढी जाव परक्कमे ते खामेमि णं देवाणुप्पिया! जाव खमंतु णं जाप णाहं भुज्जो २एवंकरणयाएत्तिक१ पंजलिवुडे पायवडिए कण्हस्स वासुदेवस्स दोवतिं देविं साहत्यि उवणेति, तते णं से कण्हे वासुदेवे पउमणाभं एवं व-हंभो पउमणाभा! अपत्थियपत्थिया० किण्णं तुम ण जाणसि 81 मम भगिणिं दोवती देवी इह हबमाणमाणे ? तं एवमवि गए णत्थि ते ममाहिंतो इयाणिं भयमस्थित्तिकट्ठ पउमणाभं पडिविसजेति, दोवतिं गिण्हति त्ता रहं दुरूहेति त्ता जेणेव पंच पंडवा तेणेव उवा०त्ता पंचण्डं पंडवाणं दोवतिं देवि साहत्यि उवणेति, तते णं से कण्हे पंचहिं पंडवेहिं सद्धिं अप्पच्छट्टे छहिं रहेहि लवणसमुहं मझमझणं जेणेव जंबुद्दीवे दीवे जेणेव भारहे वासे तेणेव पहारेत्य गमणाए।१३०॥ तेणं कालेणं चायतिसंडे दीवे पुरच्छिमद्दे भरहे वासे चंपा णाम णयरी होत्था, पुण्णमहे चेतिए, तत्थ णं चंपाए नयरीए कविले णामं वासुदेवे राया होत्या, महया हिमवंत वण्णओ, तेणं कालेणं मुणिसुत्रए अरहा चंपाए पुण्णभहे समोसढे, कपिले वासुदेवे धम्मं सुणेति, तते णं से कविले वासुदेवे मुणिसुत्रयस्स अरहतो धम्म सुणेमाणे कण्हस्स वासुदेवस्स संखसई सुणेति, तते णं तस्स कविलस्म वासुदेवस्स इमेयारूवे अब्भस्थिए समप्पजिस्था-किं मण्ण धायइसंड दीवे भारह वासे दांचे वासुदेव समु. प्पण्णे ? जस्स णं अयं संखसद्दे ममंपिव मुहवायपूरित वियंभति, मुणिसुचए अरहा कविलं वासुदेवं एवं व०-से णूणं ते कविला वासुदेवा ! मम अंतिए धम्म णिसामेमाणस्स संखसई आकण्णित्ता इमेयारूवे अभत्थिए-किं मन्ने जाव वियंभइ, से गूणं कपिला वासुदेवा! अयमढे समढे', हंता! अस्थि, नो खलु कबिला ! एवं भूयं वा जनं एगे खेत्ते एगे जुगे एगे समए दुवे अरहंता वा चकवट्टी वा बलदेवा वा वासदेवा वा उप्पजिस उप्पजिति उपजिस्संति स उपजिति उप्पजिस्संति वा, एवं खल वासुदेवा ! जंबहीवाओ भारहाओ बासाओ हथिणाउरणयराओ पंडस्स रण्णो सुण्हा पंचण्हं पंडवाणं भारिया दोवती देवी तव पउमनाभस्स रण्णो पुष्वसंगतिएणं देवेणं अमरकंकाणयरिं साहरिया, तते णं से कण्हे वासुदेवे पंचहिं पंडवेहिं सर्दि अप्पच्छढे छहिं रहेहिं अमरकंकं रायहाणि दोवतीए देवीए कूवं हवमागए, तते णं तस्स कण्हस्स वासुदेवस्स पउमणाभेणं रपणा सद्धिं संगाम संगामेमाणस्स अयं संखसहे तव मुहवाया. इव इढे कंते ४७३ ज्ञातधर्मकथांगं, Greram-26 मुनि दीपरत्नसागर Page #73 -------------------------------------------------------------------------- ________________ इहेव वियंभति, तए णं से कविले वासुदेवे मुणिसुब्वयं वंदति त्ता एवं व०- गच्छामि णं अहं भंते ! कण्हं वासुदेवं उत्तमपुरिस सरिसपरिसं पासामि, तए णं मुणिसृथए अरहा कविलं वासुदेवं एवं व०-नो खल, देवा ! एवं भूयं वा जपणं अरहंता वा अरहंत पासंति चक्कवट्टी वा चक्कवदि पासंति बलदेवा वा बलदेवं पासंति वासुदेवा वा वासुदेवं पासंति, तहविय णं तुमं कण्हस्स वासुदेवस्स लवणसमुद मनमोणं वीतिवयमाणस्स सेयापीयाई धयग्गातिं पासिहिसि, तते णं से कविले वासुदेवे मुणिसुत्रयं वंदति त्ता दस्थिबंध दुरूहति ता सिग्धं २ जेणेव वेलाउले तेणेव उ० ता कण्हस्स बासुदेवस्स लवणसमुहं मज्झमझेणं वीतिवयमाणस्स सेयापीयाई धयग्गाति पासति त्ता एवं वयइ एस णं मम सरिसपुरिसे उत्तमपुरिसे कण्हे वासुदेवे लवणसमुदं मझमजलेणं बीतीवयवित्तिकटु पंचय संखं परामुसति मुहवायपरियं करेंति, तते णं से कण्हे वासुदेवे कविलस्स वासुदेवस्स संखस आयति ना पंचयनं जाव परियं करेति, तते णं दोवि वासुदेवा संखसहसामायारि करेति, तते णं से कविले वासुदेवे जेणेव अमरकंका तेणेव उ० अमरकंकं रायहाणि संभग्गतोर णाभं एवं व०-किचं देवाणुप्पिया ! एसा अमरकंका संभम्ग जाव सन्निवइया ?, तते णं से पउमणाहे कविलं वासुदेवं एवं व०-एवं खलु सामी ! जंबुद्दीचाओ दीवाओ भारहाओ वासाओ इह हमागम्म कण्हेणं वासुदेवेणं तुम्भे परिभूय अमरकंका जाव सन्निवाडिया, तते णं से कविले वासुदेवे पउमणाहस्स अंतिए एयमढे सोचा पउमणाहं एवं व०-हंभो! पउमणाभा ! अपत्थियपत्थिया किन्नं तुमं न जाणसि मम सरिसपुरिसस्स कण्हस्स वासुदेवस्स विप्पियं करेमाणे ?, आसुरुत्ते जाव पउमणाई णिविसयं आणवेति, पउमणाहस्स पुत्तं अमरकंकारायहाणीए महया २ रायाभिसेएणं अभिसिंचति जाव पडिगते । १३१। तते णं से कण्हे वासुदेवे लवणसमुदं मझमज्झेणं बीविवयति, ते पंच पंडवे एवं व० गच्छह णं तुम्भे देवा०! गंगामहानदि उत्तरह जाचताब आई सुट्टियं लवणाहिवई पासामि, तते णं ते पंच पंडवा कण्हेणं वासुदेवेणं एवं वृत्ता समाणा जेणेव गंगामहानदी तेणेव उ० ना एगट्टियाए णावाए मगणगवेसणं करेंति त्ता एगट्टियाए नावाए गंगामहानदि उत्तरंति ता अण्णमणं एवं वयन्ति-परणं देवा ! कण्हे वासुदेवे गंगामहाणदि चाहाहिं उत्तरित्तए उदाह णो पभू उत्तरित्तएत्तिकद एगडियाओ नावाओ मेति त्ता कण्हं वासुदेवं पडिवालेमाणा २चिट्ठति, तते णं से कण्हे वासुदेवे सुट्ठियं लवणाहिवई पासति ना जेणेव गंगा महाणदी तेणेव उ० ता एगट्टियाए सबओ समंता मग्गणगवेसणं करेति ला एगद्वियं अपासमाणे एगाए चाहाए रहं सतुरग ससारहिं गेहइ एगाए बाहाए गंगं महाणदिं वासहि जोयणातिं अद्धजोयणं च विच्छिचं उत्तरिउं पयत्ते यावि होत्या, तते णं से कण्हे वासुदेवे गंगामहाणदीए बहुमज्मदेसभार्ग संपले समाणे संते तंते परितंते पद्धसेए जाए यापि होत्या. तते णं कण्हस्स वासुदेवस्स इमे एयारूवे अब्भस्थिए जाव समुपजित्था अहो णं पंच पंडवा महाचलवगा जेहिं गंगामहाणदी पासहि जोयणाई अदजोयणं च विभिडण्णा पाहाहिं उत्तिग्णा.इच्छंतर्णहणं पंचहि पंडवेहि पउमणाभे राया जावणो पडिसहिए, तते णं गंगा देवी कण्हस्स वासुदेवस्स इम एयारू अम्भस्थियं जाव जाणित्ता थाह वितति, तते णं से कण्हे वासुदेवे महत्तंतरं समासासति त्ता गंगामहाणदिं बावडिंजाब उत्तरति त्ता जेणेव पंच पंडवा तेणेव उवा० पंच पंडवे एवं व०-अहो णं तुम्भे देवा०! महाबलवगा जेणं तुम्भेहि गंगामहाणदीवासदि जाव उत्तिष्णा. इच्छंतएहिं तब्भेहिं पउम जाव णो पडिसेहिए, ततेणं ते पंच पंडवा कण्हेणं वासुदेवेणं एवं वृत्ता समाणा कण्हं वासुदेवं एवं 40- एवं खल देवा! अम्हे तुम्भेहिं विसजिया समाणा जेणेच गंगा महाणदी तेणेव उचात्ता एगट्ठियाए मग्गणगवेसणं तं चेव जाप णूमेमो तुम्भे पडिबालेमाणा चिट्ठामो, तते णं से कण्हे वासुदेवे तेसि पंचव्हं पंडवाणं एयमढे सोचा णिमम्म आसुरुत्ते जाव तिवलियं. एवं व०. अहोणं जया मए लवणसमुदं दुवे जोयणसयसहस्साविच्छिण्णं वीतीवइत्ता पउमणाभं हयमहिय जाव पडिसेहिता अमरकंका संभग दोक्ती साहत्यि उवणीया तया णं तुम्भेहिं मम माहप्पं ण विण्णायं इयाणि जाणिस्सहत्तिकठ्ठ लोहदंड परामसति, पंचहं पंडवाणं रहे चुरेति ना णिशिसए आणवेति ना तत्थ णं रहमदणे णामं कोड्ढे णिविवे, तते णं से कण्हे वासुदेवे जेणेव सए खंधाबारे तेणेव उवागच्छद त्ता सएणं खंधावारेणं सहिं अभिसमनागए यावि होत्था, तते णं से कण्हे वासुदेवे जेणेव पारवई गयरी तेणेव उवा०त्ता अणुपविसति । १३२तते ण ते पंच पंडवा जेणेव हस्थिणाउरे नेणेव उपागच्छन्ति ता जेणेव पंडू तेणेव उत्ता करयल एवं व० एवं खलु ताओ! अम्हे कण्हेणं णिचिसया आणत्ता, तते गं पंडुराया ते पंच पंढवे एवं 40 कहण्णं पुत्ता ! तुम्भे कण्हेणं वासुदेवेणं णिपिसया आणत्ता?, तते णं ते पंच पंडवा पंडुरायं एवं 40 एवं खलु ताओ ! अम्हे अमरकंकातो पडिणियत्ता लवणसमुदं दोणि जोयणसयसहस्साई वीतिकतित्ता(त्या), तए णं से कण्हे अम्हे एवं क्यासी-गच्छहणं तुम्भे देवा! गंगामहाणदि उत्तरह जाव चिट्ठह ताव अहं एवं तहेव जाच चिट्ठामो, तते णं से कण्हे वासुदेवे सुद्वियं लवणाहिकई बढ्ण तं चेव सवं नवरं काहस्स चिंताण जुज (च)ति जाव अम्हे णिधिसए आणति, तए णं से पंडुराया ते पंच पंडवे एवं 4०-बुलु गं पुत्ता ! कर्य कण्हस्स वासुदेवस्स विप्पियं करेमाणेहि, तते णं से पडू राया कॉर्ति देवि सहावेति त्ता ४७४ ज्ञानधर्मकथांग, rerif-२६ मुनि दीपरतसागर Page #74 -------------------------------------------------------------------------- ________________ एवं व०-गच्छ णं तुम देवा! चारवति कण्हस्स वासु० णिवेदेहि-एवं खलु देवा ! तुम्हे पंच पंडवा णिविसया आणत्ता तुमं च णं देवा०! दाहिणड्ढभरहस्स सामी तं संदिसंतु णं देवा०! ते पंच पंडवा कयरं दिसि वा विदिसं वा गच्छंतु ?, तते णं सा कोंती पंडुणा एवं वुत्ता समाणी हत्थिखंधं दुरूहति त्ता जहा इट्टा जाव संदिसंतु णं पिउत्था ! किमागमणपओ. AI य तते णं सा कोंती कण्हं वासदेवं एवं व.एवं खल पत्ता! तम्हे पंच पंडवा णिविसया कोतिं देवि एवं व०-अपूईवयणा णं पिउत्था! उत्तमपुरिसा बासुदेवा बलदेवा चकवट्टीतं गच्छंतु णं देवाणु०! पंच पंडवा दाहिणिलं वेयालिं तत्व पंडुमहरं णिवेसंतु ममं अदिट्टसेवगा भवंतुत्तिकटू कोंतिं देवि सकारेति सम्माणेति जाव पडिविसज्जेति, तते णं सा कोंती देवी जाव पंडुस्स एयमहूँ णिवेदेति, तते णं पंडू पंच पंडये सदावेति त्ता एवं व०-गच्छह णं तुच्भे पुत्ता ! दाहिणिलं येयालिं तत्थ णं तुम्भे पंडुमदुरं णिवेसेह. तते णं पंच पंडवा पंडुस्स रणो जाव तहत्ति पडिसुणति सबलवाहणा हयगय हस्थिणाउराओ पडिणिक्खमंति त्ता जेणेव दक्षिणिडा वेयाली तेणेव उवा०त्ता पंडुमहुरं नगरि निवेसेति ता तत्थ णं ते विपुलभोगसमितिसमण्णागया रावि होत्था। १३३ । तते णं सा दोबई देवी अन्नया कयाई आवण्णसत्ता जाया याचि होत्या, तते णं सा दोवती देवी णवण्हं मासाणं जाव सुरूवं दारगं पयाया समालं णिवत्तवारसाहस्स इमं एयारूवं० जम्हा णं अम्हं एस दारए पंचण्डं पंडवाणं पुत्ते दोवतीए अत्तए तं होउ अम्बं इमस्स दारगस्स णामधेज पंडुसेणे, तते णं तस्स दारगस्स अम्मापियरो णामधेनं करेन्ति पंदुसेणेत्ति, बावत्तरि कलाओ जाव भोगसमत्थे जाए जुवराया जाब विहरति, थेरा समोसढा परिसा निग्गया पंडवा निग्गया धम्मं सोचा एवं व-जं णवरं देवा! दोवति देविं आपुच्छामो पंडुसेणं च कुमार रज्जे ठावेमो ततो पच्छा देवा. अंतिए मुंडे भवित्ता जाव पश्यामो, अहासुहं देवा !, तते णं ते पंच पंडवा जेणेव सए गिहे तेणेव उवा०त्ता दोबतिं देविं सद्दावेंति त्ता एवं 4०-एवं खल देवा० अम्हेहिं थेराणं अंतिए धम्मे णिसंते जाव पश्यामो तुम देवाणुप्पिए ! किं करेसि ?, तते णं सा दोवती देवी ते पंच पंडवे एवं 4०-जति णं तुम्भे देवा! संसारभउनिग्गा पत्नयह ममं के अण्णे आलंचे वा जाव भवि स्सति ?, अहंपि य णं संसारभउचिग्गा देवाणुप्पिएहिं सदि पवतिस्सामि, तते ण ते पंच पंडवा० पंडुसेणस्स अभिसेओ जाव राया जाए रज पसाहेमाणे विहरति, तते णं ते पंच पंडवा ला दोवतीय देवी अन्नया कयाई पंडसेणं रायाणं आपच्छंति.तते णं से पंडसेणे राया कोडंचियपरिस गई पंडसेणं रायाणं आपुच्छति, तते णं से पंहुसेणे राया कोचियपुरिस सहावेति त्ता एवं बयासी-खिप्पामेव भो ! देवाण! निक्वमणाभिसेयं जाव उवट्ट | वेह परिसपहस्सवाहणीओ सिबियाओ उबट्ठवेह जाव पचोरुहंति जेणेव थेरा तेणेव आलित्ते णं जाव समणा जाया चोइस पुवाई अहिजति त्ता बहूणि वासाणि छछुट्टमदसमदुवालसेहिं मासमासखमणेहि अप्पाणं भावेमाणा विहरति । १३४। तते णं सा दोवती देवी सीयातो पञ्चोकहति जाव पञ्चतिया सुवयाए अजाए सिस्सिणीयत्ताए दलयति. इकारस अंगाई अहिजइ बहूणि वासाणि छहमदसमदुवालसेहिं जाव विहरति । १३५। तते णं थेरा भगवंतो अन्नया कयाई पंडमहुरातो णयरीतो सहसंपवणाओ उज्जाणाओ पडिणिक्यमंति त्ता चहिया जणवयविहारं विहरंति, तेणं कालेणं. अरिहा अरिहनेमी जेणेव सुरट्टाजणवए तेणेव उवा ना सुरद्वाजणवयंसि संजमेणं नक्सा अप्पाणं भावमाणे विहरति, नते णं बहुजणो अन्नमनस्स एवमातिवद्ध एवं खल देवाणुप्पिया ! अरिहा अरिङनेमी सुरट्टाजणवए जाब वि० तते णं से जुहिडिलपामोक्खा पंच अणगारा बहुजणस्स अंतिए एयमढे सोचा अन्नमचं सहावेति त्ता एवं व एवं खलु देवाणु०! अरहा अरिट्ठनेमी पुवाणुजाव विहरइ. तं सेयं खलु अम्ह थेरा आपुच्छिना अरहं अरिट्टनेमि बंदणाए गमिजए. अन्नमन्नस्स एयमढे पडिसुर्णति त्ता जेणेव थेरा भगवंतो तेणेव उवात्ता थेरे भगवते वंदति नमसति त्ता एवं ब-इच्छामो णं तुम्भेहिं अभणुनाया समाणा अरहं अरिट्टनेमि जाव गमिन्नए. अहासुहं देवा, गते जहाहाइपामक्खिा पंच अणगारा धहि अब्भणन्नाया समाणाधर भगवंत वदति णमसतित्ता थराणं अंतियाआ पडिणिक्खमंति मासंमासेणं अणिक्खित्तेणं तवोकम्मेणं गामाणुगाम दूईजमाणा जाच जेणेव हत्थकप्पे नयरे तेणेव उवा हत्थकप्पस्स बहिया सहसंबवणे उज्जाणे जाय विहरंति, तते णं ते जुहिदिल्लवज्जा चत्तारि अणगारा मासखमणपारणए पढमाए पोरसीए सज्झायं करति बीयाए एवं जहा गोयमसामी णवर जुहिट्टिाई आपुच्छति जाव अडमाणा चहुजणसई णिसामंति-एवं खलु देवा! अरहा अरिहनेमी उजितसेलसिहरे मासिएणं भत्तेणं अपाणएणं पंचहि उत्तीसेहिं अणगारसएहिं सद्धिं कालगए जाय पहीणे, तते णं ते जुहिडिलवजा चत्तारि अणगारा बहुजणस्स अंनिए एयमटुं सोचाहन्धकप्पाओ पडिणिक्खमंति त्ता जेणेव सहसंबवणे उज्जाणे जेणेव जुहिडिल्डे अणगारे तेणेव उचा० ता भत्तपाणं पचुवेक्खंति ना गमणागमणस्स पडिकमंति त्ता एसणमणेसणं आलो. एंति त्ता भत्तपाणं पडिदंसेंति त्ता एवं व०- एवं खलु देवाणुप्पिया! जाव कालगए तं सेयं खलु अम्हं देवाणुप्पिया ! इमं पुवगहियं भत्तपाणं परिवेत्ता सेत्तुजं पञ्वयं सणियं सणियं दुरूहित्तए संलेहणाए झूसणाझूसियाणं कालं अणवकखमाणाणं विहरित्तएत्तिकटु अण्णमण्णस्स एयमर्दु पडिसुणेति त्ता तं पुवगहियं भत्तपाणं एगते परिवेति त्ता जेणेव सेत्तुङ्गे पञ्चए ४७५ ज्ञानधर्मकथांगं,- असम-१६ मुनि दीपरत्नसागर Page #75 -------------------------------------------------------------------------- ________________ तेणेव उवांगच्छइ त्ता सेत्तुजं पवयं दुरुहंति त्ता जाव कालं अणवकखमाणा विहरंति, तते णं ते जुहिटिङपामोक्खा पंच अणगारा सामाइयमातियातिं चोइस पुवाई० बहाण यासाणि दोमासियाए संलेहणाए अत्ताणं झोसित्ता जस्सट्टाए कीरति णग्गभावे जाव तमट्ठमाराहेति त्ता अणते जाब केवलवरणाणदंसणे समुप्पन्ने जाव सिद्धा। १३६। तते णं दोवती अज्जा सुखयाणं अजियाणं अंतिए सामाइयमाइयाई एक्कारस अंगाति अहिजति त्ता बहूणि वासाणि मासियाए सलेहणाए. आलोइयपडिकंता कालमासे कालं किचा वंभलोए उववन्ना, तत्थ णं अत्येगतियाणं देवाणं दस सागरोवमाई ठिती प० तत्थ णं दुबतिस्स देवस्स दस सागरोवमाई ठिती पन्नत्ता, से गं भंते ! दुवए देवे ततो जाव महाविदेहे वासे जाव अंतं काहिति, एवं खलु जंबू ! समणेणं सोलसमस्स० अयमढे पण्णत्तेत्तिवेमि । १३७॥ इति अवरकंकज्झयणं १६॥ जति णं भंते! समणेणं भगवया महावीरेणं जाव संपत्तेणं सोलसमस्स णायज्झयणस्स अयमढे पण्णत्ते सत्तरसमस्स णं णायज्झयणस्स के अढे पन्नते?,एवं खलु जंबू ! तेणं कालेणं० हस्थिसीसे नयरे होत्था वण्णओ, तत्थ णं कणगकेऊ णाम राया होत्था वण्णओ, तत्य णं हत्यिसीसे णयरे वहवे संजुत्ताणावावाणियगा परिवसंति अड्ढा जाव बहुजणस्स अपरिभूया यावि होत्या, तते णं तेसिं संजुत्ताणावावाणियगाणं अन्नया एगयओ जहा अरहण्णओ जाव लण्णसमुहं अणेगाई जोयणसयाई ओगाढा यावि होत्या, तते णं तेसिं जाव बहूणि उप्पातियसयातिं जहा मागंदियदारगाणं जाव कालियवाए य तत्थ सम्थिए, तते णं सा णावा तेणं कालियवाएणं आघोलिजमाणी२ संचालिनमाणी २ संखोहिज्जमाणी २ तस्थेव परिभमति, तते णं से णिजामए णडमतीते णहसुतीते णट्ठसणे मूढदि. साभाए जाए यावि होत्या, ण जाणइ कयरं देस वा दिसं वा विदिसं वा पोयवहणे अवहितत्तिकटु ओहयमणसंकप्पे जाव झियायति, तते णं ते बहवे कुच्छिधारा य कण्णधारा य गम्भिलगा य संजुत्ताणावावाणियगा य जेणेव से णिज्जामए तेणेव उवा. त्ता एवं व०- किन्नं तुमे देवा० ओहयमणसंकप्पा जाव झियायह?, तते णं से णिज्जामए ते बहवे कुच्छिधारा य० एवं व०-एवं खलु देवा०! णट्ठमतीते जाव अवहिएत्तिकटु ततो ओहयमणसंकप्पे जाव झियामि, तते णं कण्णधारा० तस्स णिज्जामयस्स अंतिए एयमटुं सोचा णिसम्म भीया. व्हाया कयचलिकम्मा करयल• बहुणं इंदाण य खंधाण य जहा मछिनाए जाव उवायमाणा २ चिटुंति, तते णं से णिजामए ततो मुहुत्तंतरस्स लद्धमतीते. अमूढदिसाभाए जाए यावि होत्या. तते णं से बहवे कुच्छिधारा य एवं व० एवं खलु अहं देवा०! लद्धमतीए जाव अमूढदिसाभाए जाए, अम्हे णं देवा! कालियदीवंतेणं संवृद्धा, एस णं कालियदीचे आलो. कति, तते णं ते कुच्छिधारा य० तस्स णिजामगस्स अंतिए सोचा हतुट्टा पयक्खिणाणुकूलेणं बाएणं जेणेव कालियदीवे तेणेव उवागच्छति त्ता पोयवहणं लंबेति त्ता एगडियाहिं कालियदीनं उत्तरंति, तत्थ णं बहवे हिरण्णागरे य सुवण्णागरे य रयणागरे य वइरागरे य, बहवे तत्थ आसे पासंति, किं ते?, हरिरेणुसोणिसुत्तगा आईण वेढो, तते णं ते आसा ते वाणियए पासंति तेसिं गंध अग्घायंति त्ता भीया तत्था उधिग्गा उधिगमणा ततो अणेगाई जोइणातिं उम्भमंति, ते णं तत्थ पउरगोयरा पउरतणपाणिया निब्भया निविग्गा मुहंसुहेणं बिहरंति,तए णं संजुत्तानावावाणियगा अण्णमण्णं एवं व०-किण्हं अम्हे देवा! आसेहिं ?,इमे य णं बहवे हिरण्णागरा य सुवण्णागरा य रयणागरा य वइरागरा य तं सेयं खलु अम्हे 51 हिरण्णस्स य सुवण्णस्स य रयणस्स य वइरस्स य पोयवहणं भरित्तएत्तिकटु अनमजस्स एयमढे पडिसुर्णति त्ता हिरण्णस्स य सुवण्णस्स य रयणस्स य वइरस्स य तणस्स य अण्ण स्स य कट्ठस्स य पाणियस्स य पोयवहणं भरेंति त्ता पयक्खिणाणुकूलेणं वाएणं जेणेव गंभीरपोयवहणपट्टणे तेणेव उत्ता पोयवर्ण लंचंति ता सगडीसागडं सजेति त्ता तं हिरणं जाव वइरं च एगट्ठियाहि पोयवहणाओ संचारैति त्ता सगडीसागडं संजोइंति त्ता तेणेव हत्यिसीसए नयरे तेणेव उवा० सा हस्थिसीसयस्स नयरस्स बहिया अम्गुजाणे सत्वणिवेसं करेंति त्ता सगडीसागडं मोएंति त्ता महत्थं जाव पाहुडं गेहति त्ता हस्थिसीसं च नगरं अणुपविसंति त्ता जेणेव कणगकेऊ तेणेव उना जाच उवणेति, नते णं से कणगकेऊ नेसिं संजुत्ताणावावाणियगाणं तं महत्थं जाव पडिच्छति । १३८ । ते संजुत्ताणावावाणियगा एवं 4०- तुम्भे णं देवा ! गामागर जाव आहिंडह लवणसमुहं च अभिवणं० पोयवहणेणं ओगाहह तं अस्थि याई केइ भे कहिंचि अच्छेरए दिट्ठपुढे ?, तते णं ते संजुत्ताणावावाणियगा कणगकेउं एवं व०-एवं खलु अम्हे देवा! इहेव हस्थिसीसे नयरे परिवसामो नं चेव जाब कालियदीवंतेणं संबूढा, तत्थ णं वहवे हिरण्णागरा य जाव बहवे तत्थ आसे, किं ते?, हरिरेणु जाव अणेगाई जोयणाई उम्भमंति, तते णं सामी ! अम्हेहिं कालियदीवे ते आसा अच्छेरए दिट्टपुत्रे, तते णं से कणगकेऊ तेसि संजत्तगाणं अंतिए एयमट्टं सोचा ते संजुत्तए एवं व०- गच्छह णं तुम्भे देवा ! मम कोडुंबियपुरिसेहिं सदि कालियदीचाओ ते आसे आणेह, तते णं से संजुत्ता कणगकेउं एवं व०-एवं सामित्तिकटु आणाए विणएणं वयणं पडिसुर्णेति, तते णं कणगकेऊ कोडुबियपुरिसे सहावेति त्ता एवं व० गच्छह णं तुम्भे देवा० ! संजुतएहिं सदि कालियदीवाओ मम आसे आणेह, तेवि पडिसुणेति, तते णं ते कोकुंबिय सगडीसागढं सजेति त्ता तत्थ णं बहूणं वीणाण य बलकीण य भामरीण य कच्छभीण य भंभाण य छब्भामरीण य विचित्तवीणाण य अनेसिं च बहूणं सोतिदियपाउग्गाणं दवाणं सगडीसागडं भरेंति त्ता चहूणं किण्हाण य जाव सुकिरडाण य कट्ठकम्माण य० गंथि- (११९) ४७६ ज्ञानधर्मकथांग -१७ मुनि दीपरत्नसागर 2902 Page #76 -------------------------------------------------------------------------- ________________ माण व जाच संघाइमाण य अन्नेसिं च बहणं चक्खिदियपाउम्गाणं दवाणं सगडीसागडं भरेंति ना बहूर्ण कोपुडाण य केयइपुडाण य जाव अग्नेसि च बहूणं घाणिदियपाउग्गाणं दवाणं सगडीसागडं भरेंति त्ता बहुस्स य खंडस्स य गुलस्स य सकराए य मच्छंडियाए य पुष्फुत्तरपउमुत्तर अन्नेसि च जिभिदियपाउग्गाणं दशाणं भरेति त्ता बहूणं कोयवयाण य कंबलाण य पावरणाण य नवतयाण य मलया(सगा पा०)ण य मसूराण य सिलावट्टाण जाव हंसगम्भाण य अग्नेसिं च फासिंदियपाउग्गाणं दवाणं जाव भरेंनि ना सगडीसागडं जोएंति ता जेणेव गंभीरए पोयट्टाणे तेणेच य उवा० ता सगडीसागडं मोएंति त्ता पोयवहणं सजेति त्ता तेसि उकिटाणं सद्दफरिसरसरूवगंधाणं कट्ठस्स य तणस्स य पाणियम्स य तंदुलाण य समियस्स य गोरसस्स य जाव अनेसि च बहूर्ण पोयवहणपाउम्गाणं पोयवहणं भरेंति त्ता दक्खिणाणुकूलेणं वाएणं जेणेव कालियदीये तेणेव उवा० ता पोयवहणं लंति त्ता ताई उकि. हाई सहफरिसरसरूवगंधाई एगट्टियाहिं कालियदी उत्तारेति त्ता जहिं २ च णं ते आसा आसयंति वा सयंति वा चिटुंति वा तुयटुंति वा तहिं २ च ते कोडुंबियपुरिसा ताओ वीणाओ य जाब विचित्तवीणातो य अन्नाणि बहूणि सोईदियपाउम्गाणि य दवाणि समुदीरेमाणा चिट्ठति, तेसि परिपेरंनेणं पासए ठवेति त्ता णिचला णिफंदा तुसिणीया चिट्ठति, जत्थ २ ते आसा आसयंति वा जाव तुयति वा तत्य तत्थ णं ते कोडुपिय० बहूणि किण्हाणि य० कट्टकम्माणि य जाव संघाइमाणि य अन्नाणि य चहूणि चक्सिदियपाउम्गाणि य दवाणि ठवेंति तेसि परिपेरंतेणं पासए ठवेंति ना णिचला णिफंदा चिट्ठति, जत्थ २ ते आसा आसयंतिक तत्य २णं तेसि बहूर्ण कोट्ठपुडाण य अन्नेसि च पाणिदियपाउग्गाणं दवाणं पुंजे य णियरे य करेंति ता तेसिं परिपेरंते जाव चिदंति, जत्थ २ण ते आसा आसयंति तत्थ २ गलस्स जाव अन्नेसि च वहणं जिभिदियपाउम्गाणं दवाणं पंजे य निकरे य करेंति त्ता वियरए l खणंति त्ता गुलपाणगस्स खंडपाणगस्स पा(प० पो)रपाणस्स अग्नेसिं च बहूर्ण पाणगाणं वियरे भरेंति ता तेसिं परिपेरंतेणं पासए ठवेंति जाय चिटुंति, जहिं २ च णं ते आसा आस. तहिं २ च ते बहवे कोयत्या य जाब सिलावया अण्णाणि य फासिंदियपाउगाई अत्युयपञ्चत्युयाई ठवेति त्ता तेसिं परिपेरतेणं जाव चिटुंति, नते णं ते आसा जेणेव एते उकिट्ठा सहफरिसरसरूवगंधा तेणेव उवा०त्ता तत्थ णं अत्थेगतिया आसा अपुत्राणं इमे सदफस्सिरसरूवगंधा इतिकटु तेसु उकिडेसु सहफरिसरसरूवगंधेसु अमुच्छिया० तेसि उकिट्ठाणं सहजावगंधाणं दूरंदूरेणं अवकमंति, ते णं तत्थ पउरगोयरा पउरतणपाणिया णिब्भया णिरुविग्गा मुहंसुहेणं विहरति, एवामेव समणाउसो ! जो अम्हं णिग्गंथो वा० सहफरिसरसरूवगंधा० णो सजति से णं इहलोए चेव बहूणं समणाणं. अचणिजे जाव वीतिवइस्सति । १३९। तत्थ णं अत्येगतिया आसा जेणेव उकिट्ठसदफरिसरसरूपगंधा तेणेव उवा०त्ता तेसु उकिडेसु सद्दफरिसमुच्छिया जाव अज्झोववण्णा आसेविउं पयने याचि होत्या, तते णं ते आसा एए उकिडे सह आसेवमाणा तेहिं बहूहि य कूडेहि य पासेहि य गलएमु य पाएमु य बझंति, तते णं ते को बिया एए आसे गिण्हंति त्ता एगट्ठियाहिं पोयवहणे संचारैति ता तणस्स कट्ठस्स जाव भरेंति, तते णं ते संजुत्ता दक्खिणाणकलेणं बाएणं जेणेव गंभीरपोयपट्टणे तेणेव उवा त्ता पोयवहणं लंचेति त्ता ते आसे उत्तारैति त्ता जेणेव हस्थिसीसे णयरे जेणेच कणगकेऊ राया तेणेव उवागच्छन्ति त्ता करयल जाव बद्धावेति त्ता ते आसे उवणेति, तते णं से कणगकेऊ तेसिं संजुत्ताणावावाणियगाणं उस्मुकं वितरति त्ता सकारेति संमाणेनि ना पडिक्सिजेति, तते ण से से कणगकेऊ आसमदए सदावेति ना एवं व०-तुम्भे णं देवा! मम आसे विणएह, तते णं ते आसमद्दगा तहत्ति पडिमुणति ना ते आसे बहूहिं मुहबंधेहि य कण्णवंधेहि यणासाचंधेहि य खुरबंधेहि य कडगबंधेहि य खलिणबंधेहि य कवीलणेहि (अहिलाणेहि पा०) य पडियाणेहि य अंकणाहि य वेटप्पहारेहि य च(प.वि) नप्पहारेहि य लयप्पहारेहि य कसप्पहारेहि य छिवप्पहारेहि य विणयंति त्ता कणगकेउस्सरनो उपर्णेति, तते णं से कणगकेऊ ते आसमदए सकारेति ता पडिविसजेति, तते णं ते आसा चहूहि महबंधेहि य जाव छिवप्पह. . बहूणि सारीरमाणसाणि दुस्वाति पाति, एवामेव समणाउसो ! जो अम्हं णिग्गंथो वा० पवइए समाणे इट्टेसु सदफरिसजावगंधेसु य सजति रजति गिझंति मुझंति अज्झोवबजंति से णं इहलोए चेव बहूर्ण समणाण य जाप सावियाण य हीणिजे जाव अणुपरियहिस्सति । १४०॥ कलरिभियमहुरतंतीतलतालवंसकउहाभिरामेसु । सहेसु रजमाणा रमती सोइंदियक्सट्टा ॥३३॥ सोइंदियदुदन्तत्तणस्स अह एत्तिओ हबति दोसो। दीविगम्यमसहंतो वहबंध तित्तिरो पत्तो ॥३४॥ धणजहणवयणकरचरणणयणगचियविलासियगतीसु। रूवेसु रजमाणा स्मंति चक्खिदियवसहा ॥३५॥ चक्सिदियदुईतत्तणस्स अह एत्तिो भवति दोसो। जंजलणमि जलते पडति पयंगो अचुदीओ ॥३६॥ अगुरुवरपवरधूवणउउयमवाणुलेवणविहीसु। गंधेसु रजमाणा रमति पाणिदियवसट्टा ॥३७॥ घाणिदियदुईतत्तणस्स अह एत्तिओ हवइ दोसो। जं ओसहिगंधेणं चिल्लाओ निदावती उस्गो ॥३८॥ तित्तकडुयं कसायंचमहुरं बहुखजपेजलेझेसु । आसायंमि उ गिद्धा रमंति जिभिदियक्सट्टा ॥३९॥ जिभिदियदुईतत्तणस्स अह एत्तिओ हवइ दोसो। जं गललम्गृखित्ता फुलइ थलविरडिओ मच्छो ४७७ ज्ञानधर्मकांगं, अजय-१७ मुनि दीपरत्नसागर Page #77 -------------------------------------------------------------------------- ________________ ॥४॥ उउभयमाणसुहेहि य सविभवहिययगमणनिब्बुइकरेसु। फासेसु रजमाणा रमंति फासिदियवसट्टा ॥४१॥ फासिंदियदुईतत्तणस्स अह एतिओ हवइ दोसो। जं खणइ मत्वयं कुंजरस्स लोहंकुसो तिक्खो ॥४२॥ कलरिभियमहुरतंतीतलतालवंसकउहाभिरामेसु । सहेसु जे न गिडा वसट्टमरणं न ते मरए ॥४३॥ धणजहणवयणकरचरणनयणगवियविलासियगतीसु। रुवेसु जे न रत्ता क्सट्टमरणं न ते मरए ॥४४॥ अगरुवरपवरधूवणउउयमाडाणुलेवणविहींसु । गंधेसु जे न गिद्धा वसट्टमणं न ते मरए ॥४५॥ तित्तकडुयं कसायंत्रमहुरं बहुखजपेजलेज्झेसु । आसाये जे न गिद्धा वसट्टमरणं न ते मरए ॥४६॥ उउभयमाणमुहेसु य सविभवहिययमणणिब्बुइकरेसु । फासेसु जे न गिद्धा वसट्टमरणं न ते मरए ॥४७॥ सहेसु य भयपावएसु सोयविसयं उवगएसु । तुट्टेण व रुद्रेण व समणेण सया ण होयचं ॥४८॥ रूवेसु य भद्दगपावएसु चक्सुविसयं उवगए। तुट्टेण व रुट्टेण व समणेण सया ण होय ॥४९॥ गंधेसु य भयपावएमु घाणविसयं उवगएसु। तुट्टेण व कट्टेण व समणेण सया ण होयत्वं ॥५०॥ रसेसु य भयपावएसु जिम्भविसयं उपगएसु । तुट्टेण व कट्टेण व समणेण सया ण होयचं ॥५१॥ फासेसु य भयपावएम कायविसर्य उवगए। तुढेण व रुद्रेण व समणेण सया ण होय ॥५२॥ एवं खल जंबु ! समणेणं भगवया महावीरेणं जाव संपनेणं सत्तरसमस्स णायज्झयणस्स अयमट्टे पत्नत्तेत्तिमि।१४१॥ इति आसज्झयणं १७॥ जति णं भंते! समणेणं ० सत्तरसमस्स० अयमट्टे पण्णत्ते अट्ठारसमस्स के अट्टे पं०. एवं खल, जंबू ! तेणं कालेणं० रायगिहे णामं नयरे होत्या वण्णओ, तत्थ णं धणे सस्थवाहे भद्दा भारिया, तस्स णं धणस्स सस्थवाहस्स पुत्ता भदाए अत्तया पंच सत्यवाहदारगा होत्या तं०-धणे धणपाले धणदेवे घणगोवे धणरक्खिए, तस्स णं घण्णस्स सत्यवाहस्स धूया भदाए अत्तया पंचण्हं पुत्ताणं अणुमग्गजातीया सुसुमा णाम दारिया होत्या ममालपाणिपाया.तस्स ण धष्णस्स सस्थवाहस्स चिलाए नाम दासचेडे होत्था अहीणपंचिंदियसरीरे मंसोबचिए बालकीलावणकुसले यावि होत्था. तते णं से दासचेडे सुंसुमाए दारियाए बालग्गाहे जाए यावि होत्था, सुंसुमं दारियं कडीए गिण्हति त्ता बहुहिं दारएहि य दारियाहि य डिभएहि य डिभियाहि य कुमारएहि य कुमारियाहि य सद्धिं अभिरममाणे २ विहरति, नते णं से चिल्लाए । आडोलियातो तेंदसए पोतडए साडोहए,अप्पेगतियाणं आभरणमल्लालंकारं अवहरति अप्पेगतिया आउस्सति एवं अवहसह निच्छोडेति निम्भच्छेति तजेति अप्पे तालेति, तते णं ते बहवे दारगा यरोयमाणा य० साणं२ अम्मापिऊणं णिवेदंति, तते णं तेसिं बहणं दारगाण य. अम्मापियरो जेणेव धणे सत्यवाहे तेणेव उवा० धणं सस्थवाहं बहूहि खेजणाहि य स्टणाहि य उवलंभणाहि य खेजमाणा य रुंटमाणा य उचलंभमाणा य धण्णस्स एयमढें णिवे. देति, तते णं धण्णे सत्यवाहे चिलायं दासचेडं एयमट्ठ भुज्जो २ णिवारेति णो चेव णं चिलाए दासचेडे उवरमति, तते णं से चिलाए दासचेडे तेसिं वहूर्ण दारगाण य० अप्पेगतियाणं खुल्लए अबहरति जाव वालेति. तते णं ते बहवे दारगा य० रोयमाणा य जाव अम्मापिऊर्ण णिवेति, तते णं ते आसुरुत्ता जेणेव धण्णे सत्यवाहे तेणेव उवात्ता बहूहिं बिज जाव एयमहूँ णिवेदिति, तते णं से घण्णे सत्यवाहे बहूणं दारगाणं० अम्मापिऊणं अंतिए एयम8 सोचा आसुरुत्ते चिलायं दासचेडं उच्चावयाहिं आउसणाहिं आउसति उद्धंसति णिभच्छेति निच्छोडेति तजेति उच्चावयाहि तालणाहिं तालेति सातो गिहातो णिच्छुभति । १४२। तते णं से चिलाए दासचेडे सातो गिहातो निच्छूठे समाणे रायगिहे नयरे सिंघाडगजावपहेसु देवकुलेसु य सभासु य पवामु य जूयखलएसु य वेसाघरेसु य पाणघरएसु य सुहसुहेणं परिवड्दति, तते णं से चिलाए दासचेडे अणोहहिए अणिवारिए सच्छंदमई सइरप्पयारी मजपसंगी चोजपसंगी मंसपसंगी जयप्पसंगी पेसापसंगी परदारप्पसंगी जाए यावि होत्या, तते णं रायगिहस्स नगरस्स अदूरसामंते दाहिणपुरस्थिमे दिसिभाए सीहगुहा नामं चोरपाड़ी होत्था विसमगिरिकड़गकोडंबसंनिविट्ठा बंसीकलंक(कड पा०)पागारपरिक्खित्ता छिण्णसेलविसमापवायफरिहोवगढा एगदुबारा अणेगखंडी विदितजणणिग्गमपवेसा अभिनरपाणिया सुदुइभजलपरंता (जत्थ चउरंगवलनिउत्तावि कूवियत्रला ह्यमयिपवरवीरघाइयनिवडियचिन्धधयवडया कीरति पा०) मुबहुस्सवि कवियवलम्स आगयस्स दुष्पहंसा यावि होन्था, तत्थ णं सीहगुहाए चोरपाड़ीए विजए णामं चोरसेणावती परिवसति अहम्मिए जाव अधम्मे केऊ समुट्ठिए बहुणगरणिग्गयजसे सरे दढप्पहारी सीहसारे सहवेही, सेणं तत्थ सीहगुहाए चोरपडीए पंचण्हं चोरसयाणं आहेवचं जाव विहरति, नते णं से विजए तकरे चोरसेणावती बहूणं चोराण य पारदारियाण य गंठिमेयगाण य संधिचठेयगाण य खत्तवणगाण य रायावगारीण य अणधारगाण य पालघायगाण य वीसंभघायगाण य जयकाराण य खंडरक्खाण य अन्नेसि च बहूणं छिन्नभिन्नबहिराहयाणं कुडंगे यावि होस्था, तते णं से विजए नकरे चोरसेणावती रायगिहस्स दाहिणपुरच्छिमं जणवयं बहूहिं गामघाएहि य नगरघाएहि य गोग्गहणेहि य चंदिग्गहणेहि य पंथकुट्टणेहि य खत्तवणणेहि य उचीलेमाणे २ विद्धंसेमाणे २ णित्थाणं णिदणं करेमाणे विहरति, तते णं से चिलाए दासचेडे रायगिहे बहूहिं अत्याभिसंकीहि य चोज्जभिसंकीहि य दाराभिसंकीहि य धणिएहि य जूहकरेहि य परम्भवमाणे २ ४७८ ज्ञानधर्मकांगं,-orere/0/-१८ मुनि दीपरत्नसागर Page #78 -------------------------------------------------------------------------- ________________ रायगिहाओ नगरीओ णिग्गच्छति त्ता जेणेव सीहगुहा चोरपाडी तेणेव उवा ता विजयं चोरसेणावतीं उवसंपजित्ताणं विहरति तते णं से चिलाए दास बेडे विजयस्स चोरसेनापइस्स अग्गे असिलट्टिग्गा जाए यावि होत्या. जाहेविय णं से विजए चोरसेणावती गामघायं वा जाव पंथकोहिं वा काउं वचति ताहेविय णं से चिलाए दासचेडे सुबहंपि हु कृषियबलं इयविमहिय जाय पडिसेहति. पुणरवि लढट्ठे कयकजे अणहसमग्गे सीगृहं चोरपाटि हबमागच्छति तते ण से विजए चोरसेणावती चिलायं तकरं बहुओ चोरविलाओ य चोरमंते य चोरमायाओ य चोरनिगडीओ य सिक्खावेइ, तने णं से विजए चोरसेणावई अन्नया कयाई कालधम्मणा संजुते यावि होन्था, तते णं ताइं पंच चोरसयाति बिजयस्स चोरसेणावइस्स महया २ इड्ढी सकारसमुदएणं णीहरणं करेंति ना हुई लोइयाति मयकिश्वाई करेइ त्ता जाव विगयसोया जाया यावि होत्या, तते णं ताई पंच चोरस्याति अभमनं सहावेति त्ता एवं ब० एवं खलु अम्हं देवाः विजए चोरसेणावई कालधम्मणा संजुने अयं च णं चिलाए करे विजएणं चोरसेणावणा बहूईओ चोरविज्जाओ य जाव सिक्खाबिए तं. सेयं खलु अहं देवापिया : चिलाय तकर सीहगुहाए चोरपाडीए चोरसेणावइत्ताए अभिसिंचित्तएत्तिकट्टु अन्नमनस्स एयमहं पडिसुर्णेति ता चिलाय तीए सीहगुहाए चोरसेणावइत्ताए अ मिसिचति तते गं से चिलाए वोरसेणावती जाए अहम्मिए जाव विहरति तए णं से चिलाए चोरसेणावती चोरणायगे जाव कुडंगे यावि होत्या, से णं तस्थ सीहगुहाए चोरपलीए पंच चोरस्याण य एवं जहा विजओ तहेब सर्व्वं जाव रायगिहस्स दाहिणपुरच्छिमि जणवयं जाव णित्थाणं निद्धणं करेमाणे विहरति । १४३ । तते णं से चिलाए चोरसेणावती अनया कयाई विपुलं असणः उवक्खडावेत्ता पंच चोरसए आमंतेइ तओ पच्छा पहाए कयवलिकम्मा भोयणमंडवंसि तेहि पंचहि चोरसएहिं सद्धिं विपुलं असणं सुरंच जाब पसआसाएमाणे विहरति जिमियत्तत्तरागए ते पंच चोरसए विपुलेणं असण० धूत्रपुष्पगंधमालालंकारेण सकारेति सम्माणेति ता एवं व० एवं खलु देवा० रायगिहे जयरे धणे णामं सन्धवाहे अड्ढे ० तस्स णं धूया महाए अनया पंचन्हं पुत्ताणं अणुमग्गजातिया सुखमा णामं दारिया यावि होत्या अहीणा जाव सुरुवा, तं गच्छामो णं देवा० घण्णस्स सत्थवाहस्स सिहं विलुपामो तुम्भं विपुले धणकणग जाब सिलप्पवाले ममं सुसुमा दारिया, तते णं ते पंच चोरसया चिलायस्स० पडिसुर्णेति तते गं से चिलाए चोरसेणावती हिं पंचहि चोरसहि सद्धि अचम्मं दुरुहति ना पचावरण्ह कालसमयंसि पंचहि चोरसएहिं सद्धिं सण्णद्ध जाव गहियाउहपहरणा माइयगोमुहिएहि फटएहिं णिकट्टाहिं असिलट्ठीहिं अंसगएहिं तोणेहिं सजीवेहिं धर्णाहि समुक्खित्तेहि सरेहिं समुडालियाहिं दी ( प्र० दा) हाहिं ओसारियाहिं उरुघंटियाहिं छिप्पतूरेहिं वजमाणेहिं महया २ उक्किट्ठसीहणायचोरकलकलवं जाय समुहस्वभूयं करेमाणा सीहगुहातो चोरपडीओ पडिनिक्खमति त्ता जेणेव रायसिंह नगरे तेणेव उवा० ता रायगिहस्स अदूरसामंते एगं महं गहणं अणुपविसंतिला दिवसं खमाणा चिट्ठति तते गं से चिलाए चोरसेणावई अद्धरत्तकालसमयंसि निसंतपडिनिसंतंसि पंचहि चोरसएहि सद्धि माइयगोमहिनेहि फलएहिं जाव मूइआहिं उरुघंटियाहिं जेणेव रायगिहे पुरथिमिले दुवारे तेणेव उवात्ता उदगवत्थि परामसति आयंते तालुघाडणिविज्ञ आवाड ना रायगिहस्स दुबारकवाडे उदएणं अच्छोडेति कवाडं विहा डेति ला रायगिहं अणुपविशति ना महया २ सण उग्घोसेमाणे २ एवं व० एवं खलु अहं देवाः चिलाए णामं चोरसेणावई पंचहि चोरसएहिं सद्धि सीहगृहातो चोरपाडीओ इह हबमागए घण्णम्स सत्थवाहस्स सिंह घाउकामे तं जो णं णवियाए माउयाए दुद्धं पाउकामे से णं निगच्छउत्तिकद् जेणेव घण्णस्स सत्यवाहस्स गिहे तेणेव उवा= त्ता धण्णस्स सिंहं विहाडेति तते णं से घण्णे चिलाएणं चोरसेणावतिणा पंचहि चोरसएहि सद्धि गिह पाइजमाणं पासति ना भीते तत्थे: पंचहि पुत्तेहिं सद्धि एगंत अवकमति, तते गं से चिलाए चोरसेणावती धण्णस्स सत्यवाहम्स हि पाएतिना सुबहुं धणकणगजावसावएवं सुसुमं च दारियं गेहति ना रायगिहाओ पडिणिक्खमति त्ता जेणेव सीहगुहा तेणेव पहारेत्थ गमगाए । १४४ । तते गं से धरणे (प्र० धणे) सत्यवाहे जेणेव सए गिहे तेणेव उवाः त्ता सुबद्धं धणकणगः सुसुमं च दारियं अवहरियं जाणित्ता महत्वंः पाहुडं गहाय जेणेव णगरगुनिया तेणेव उवा० तातं महन्थ पाहुडं जाव उवर्णेति ता एवं एवं खलु देवाः चिलाए चोरसेणावती सीहगुहानो चोरपडीओ इहं हवमागम्म पंचहिं चोरसएहिं सद्धिं मम सिंहं घाएना सुबनुं धणकणगः सुमं च दारियं गहाय जाव पडिगए तं इच्छामो णं देवाः सुसुमादारियाए कुवं गमित्तए तुम्भे णं देवाणुपिया से विपुले घणकणग० ममं सुंसृमा दारिया तते णं ते णयरगुतिया धण्णस्स एयम पडिसुर्णेति ता सन्नद्ध जाव गहिया उपहरणा महया २ कि० जाव समुहरवभूयपिव करेमाणा रायगिहाओ णिग्गच्छति त्ता जेणेव चिलाए चोरे तेणेव उवा० ता चिलाए चोरसेणावतिणा सद्धि संपलग्गा याचि होत्या, तते णं णगरग्निया चिलाय चोरसेणावतिं हयमहिय जाब पढिसेर्हेति तते णं ते पंच चोरसया नगरगोनिएहिं हयमहिय जाव पडिसेहिया समाणा तं विपुलं धणकणग० विच्छइडेमाणा य विष्पकिरेमाणा य सङ्घतो समंता विप्पलाइत्था, तते णं ते णयरगुत्तिया तं विपुलं धणकणग० गेव्हंति त्ता जेणेव रायगिहे तेणेव ४७९ ज्ञानधर्मकथांगं, असयण- १८ मुनि दीपरत्नसागर Page #79 -------------------------------------------------------------------------- ________________ उवा०, तते ण से चिलाए तं चोरसेण्णं तेहिं णयरगुत्तिएहिं हयमहिय जाव भीते तत्ये० सुसुमं वारियं गहाय एगं महं अगामियं दीहमदं अडविं अणुपविटे, तते णं धण्णे सत्यवाहे सुंसुमं दारियं चिलाएणं अडवीमुहिं अवहीरमाणिं पासित्ताणं पंचहिं पुत्तेहिं सदि अप्पच्छट्टे सन्नद्धबद्ध चिलायस्स पदमम्गविहिं अभिगच्छति, अणुगजेमाणे हकारेमाणे पुकारेमाणे अभितज्जेमाणे अमितासेमाणे पिट्टओ अणुगच्छति, तते णं से चिलाए तं धणं सत्यवाहं पंचहिं पुत्तेहिं अप्पच्छटुं सन्नद्धबद्धं समणुगच्छमाणं पासति त्ता अत्यामे० जाहे णो संचाएति सुसुमं दारियं णिवाहित्तए ताहे संते तंते परितंते नीलप्पलं असिं परामुसति त्ता सुंसुमाए दारियाए उत्तमंगं छिंदति ता तं गहाय तं अगामियं अडविं अणुपबिट्टे, तते णं चिलाए तीसे अगामियाए अडवीए तण्हाते अभिभूते समाणे पम्हढदिसाभाए सीहगुहं चोरपडं असंपत्ते अंतरा चेव कालगए, एवामेव समणाउसो ! जाप पातिए समाणे इमस्स ओरालियसरीरस्स वंतासवस्स जाब विद्धंसणधम्मस्स वण्णहेउं जाव आहार आहारेति से णं इहलोए चेव बहूणं समणाणं हीलणिजे जाव अणुपरियहिस्सति जहेव से चिलाए तकरे, तते णं से धणे सत्यवाहे पंचहिं पत्तेहि अप्पच्छढे चिलायं परिघाडेमाणे २ तण्हाए छहाए य संते संते परितंते नो संचाइए चिलातं चोरसेणावति साहस्थि गिव्हित्तए, से णं तओ पडिनियत्तह ता घि जेणेव सा सुंसुमा दारिया चिलाएणं जीवियाओ ववरोविल्लिया तेणंतेणेव उवागच्छति त्ता सुंसुमं दारियं चिलाएणं जीवियाओ ववरोवियं पासइ त्ता परसुनियंतेच चंपगपायवे०, तते णं से धणे सत्यवाहे अप्पच्छठे आसत्ये कूवमाणे कंदमाणे विलवमाणे महया २ सहेणं कुह २ सुपरुने सुचिरं कालं वाहमोक्खं करेति, तते णं से धण्णे पंचहिं पुत्तेहिं अप्पच्छठे चिलायं तीसे अगामियाए० सहतो समंता परिधाडेमाणा तव्हाए छुहाए य परिम्भ (रबं) ते समाणे तीसे आगामियाए अडवीए सघतो समंता उदगस्स मग्गणगवेसणं करेति त्ता संते तंते परितंते णिधिने तीसे आगामियाए अडवीए उद्गस्स मग्गणगवेसणं करेमाणे नो चेव णं उदगं आसादेति, तते णं उदगं अणासाएमाणे जेणेव सुंसुमा जीवियातो ववरोएलिया तेणेव उवा०त्ता जेहूं पुत्तं धणे सहावेइ त्ता एवं वयासी एवं खलु पुत्ता ! सुंसुमाए दारियाए अट्टाए चिलायं तकरं सबतो समंता परिधाडेमाणा तहाए छुहाए य अभिभूया समाणा इमीसे आगामियाए अडवीए उदगस्स मम्गणगवेसणं करेमाणा णो चेवणं उदगं आसादेमो, ततो णं उदगं अणासाएमाणा णो संचाएमो रायगिहं संपावित्तए, तण्णं तुब्भे मम देवा! जीवियाओ ववरोवेह मंसं च सोणियं च आहारेह ता तेणं आहारेणं अवहिट्ठा समाणा वतो पच्छा इमं आगामियं अडविं णित्थरिहिह रायगिहं च संपाविहिह मित्तणाइय० A अभिसमागच्छिहिह अस्वस्स य धम्मस्स य पुण्णस्स य आभागीभविस्सह, तते णं से जेट्टपुत्ते घण्णेणं एवं बुत्ते समाणे धणं सत्यवाहं एवं व०-तुम्भे णं ताओ णया देवयभूया ठावका पतिडावका संरक्खगा संगोवगा तं कहण्णं अम्हे वातो! तुब्भे जीवियाओ बबरोबेमो तुम्भं णं मंसं च सोणियं च आहारेमो? तं तुम्भे णं तातो ! ममं जीविशयाओ ववरोवेह मंसं च सोणियं च आहारेह आगामियं अडविं णित्यरह तं चेव सर्व भणइ जाव अत्यस्स जाब पुण्णस्स आभागीभविस्सह, तते णं धणं सत्य दोचे पुत्ते एवं व०-मा णं वाओ! अम्हे जेहूँ भायरं गुरुं देवयं जीवियाओ ववरोवेमो तुम्भे णं ताओ ! ममं जीचियाओ क्वरोवेह जाव आभागीभविस्सह, एवं जाब पंचमे पुत्ते, तते णं से धण्णे सत्थवाहे पंच पुत्ताणं हियइच्छियं जाणित्ता ते पंच पुत्ते एवं क०-मा णं अम्हे पुत्ता! एगमवि जीवियाओ ववरोवेमो एसणं सुंसुमाए दारियाए सरीरए णिप्पाणे जाव जीवविप्पजढे तं सेयं खलु पुत्ता ! अम्हं सुंसुमाए दारियाए मंसं च सोणियं च आहारेत्तए, तते णं अम्हे तेणं आहारेणं अवत्थद्धा समाणा रायगिहं संपाउणिस्सामो, तते णं ते पंच पुत्ता धण्णेणं सत्यवाहेणं एवं वुत्ता समाणा एयमर्दु पडिसुणेति, तते णं धण्णे सत्य पंचहिं पुत्तेहिं सदि अरणिं करेति त्ता सरगं च करेति त्ता सरएणं अरणिं महेति त्ता अग्गि पाडेति त्ता अमिंग संधुक्खेति त्ता दारुयातिं परिक्खेवेति त्ता अग्गि पज्जालेति त्ता सुंसुमाए दारियाए मंसं च सोणियं च आहारेंति, तेणं आहारेणं अवत्थद्धा समाणा रायगिहं नयरिं संपत्ता मित्तणाइ०अभिसमण्णागया तस्स य | विउलस्स घणकणगरयण जाच आभागी जाया याविहोत्था, तते णं से धणे सत्यवाहे सुंसुमाए दारियाएबहई लोइयाति जाब विगयसोए जाए याचि होत्था । १४५। तेणं कालेणं. समणे भगवं महावीरे गुणसिलए चेइए समोसढे, से णं घण्णे सत्यवाहे संपत्ते धम्मं सोचा पञ्चतिए एक्कारसंगवी मासियाए संलेहणाए सोहंमे उववण्णो महाविदेहे वासे सिज्झिाहिति, जहाविय णं जंबू! धण्णेणं सत्यवाहेणं णो वण्णहेउं वा नो रूवहेङ वा णो बलहेउं वा नो विसयहेउं वा सुंसुमाए दारियाए मंससोणिए आहारिए नन्नत्य एगाए रायगिहं संपावणट्टयाए एवामेव समणाउसो! जो अम्हं निग्गंथो वा० इमस्स ओरालियसरीरस्स वंतासवस्स पित्तासवस्स सुक्कासवस्स सोणियासबस्स जाव अवस्सं विप्पजहियवस्स नो वण्णहेउं वा नो रूवहेउं वा नो चल० नो विसयहेउं वा आहारं आहारेति ननत्य एगाए सिद्धिगमणसंपावणट्ठयाए से गं इभवे चेव बहूर्ण समणाणं० बहूणं सावयाणं बहूणं साविगाणं अचणिजे जाव बीतीवतीस्सति, एवं खलु जंबू ! समणेणं भगवया० अट्ठारमस्स० अयमद्धे पण्णत्तेत्तिबेमि ।१४६॥ इति सुंसुमज्झयणं १८॥ जति णं भंते ! समणेणं भग० म० जाव संपत्तेणं अट्ठासमस्स नायजायणस्स अयमद्वे पनत्ते एगूणवीसइमस्स नायज्झयणस्स के अद्वे पनत्ते?, एवं खलु जंबू ! समणेणं भगवया महावीरेणं तेणं कालेणं० इहेव जंहीवे दीवे (१२०) ४८० ज्ञातधर्मकांगं,- Gt/arr"-१९ मुनि दीपरत्नसागर 40 Page #80 -------------------------------------------------------------------------- ________________ पुषविदेहे सीयाए महाणदीए उत्तरिले कूले नीलवंतस्स दाहिणेणं उत्तरिल्लस्स सीतामुहवणसंडस्स पच्छिमेणं एगसेलगस्त वक्खारपवयस्स पुरथिमेणं एत्य ण पुक्खलावई णाम विजए पन्नत्ते, तत्थ णं पुंडरीगिणी णामं रायहाणी पं० णवजोयणविच्छिण्णा दुवालसजोयणायामा जाव पञ्चक्खं देवलोयभूया पासातीया०, तीसे णं पुंडरीगिणीए णयरीए उत्तरपुरछिमे दिसिभाए णलिणीवणे णाम उजाणे, तत्थ णं पुंडरीगिणीए रायहाणीए महापउमे णामं राया होत्या, तस्स णं पउमावती णामं देवी होत्या, तस्स णं महापउमस्स रनो पुत्ता पउमावतीए देवीए अत्तया दुवे कुमारा होत्या, तं०- पुंडरीए य कंडरीए य सुकुमालपाणिपाया०, पुंडरीयए जुवराया, तेणं कालेणं. येरागमणं महापउमे राया णिग्गए धम्म सोचा पोंडरीय रजे ठवेत्ता पतिए, पोंडरीए राया जाए, कंडरीए जुवराया, महापउमे अणगारे चोइस पुबाई अहिजइ, तते णं थेरा चहिया जणवयविहारं विहरंति, तते णं से महापउमे बहुणि वासाणि जाच सिद्धे । १४७। तते णं थेरा अन्नया कयाई पुणरवि पुंडरीगिणीए रायहाणीए णलिणवणे उज्जाणे समोसढा, पॉडरीए राया णिग्गए, कंडरीए महाजणसह सोचा जहा महम्बलो जाच पज्जवासति, थेरा धम्म परिकहति, पुंडरीए समणोबासए जाए जाव पडिगते. तते णं कंडरीए उट्ठाए उद्देति त्ता जाव से जहेयं तुम्भे बदह जं णवरं पुंडरीय रायं आपुच्छामि तए णं जाव पव्वयामि, अहासुहं देवाणुप्पिया!०, तएणं से कंडरीए जाव धेरे बंदइ नमसइ० अंतियाओं पडिनिक्खमइ तमेव चाउघंटं आसरहं दुरूहति जाव पचोरहइ जेणेव पुंडरीए राया तेणेव उवागच्छति करयल जाव पुंडरीयं एवं व०-एवं खलु देवा० ! मए थेराणं अंतिए जाब धम्मे निसंते से धम्मे अभिरुइए तए णं देवा! जाव पत्रइत्तए, तए णं से पुंडरीए कंडरीयं एवं व०-माणं तुमं देवाणुप्पिया ! इदाणि मुंडे जाव पश्याहि अहं णं तुम महया २रायाभिसेएणं अभिसिंचयामि, तए णं से कंडीए पुंडरीयस्स रपणो एयमई णो आढाति जाव तुसिणीए सचिट्ठति, तते ण पुंडरीए राया कंडरीय दोचपि तचंपि एवं ब०-जाव तुसिणीए संचिट्ठति, तते णं पंडरीए कंडरीयं कमारं जाहे नो संचाएति पहहिं आघवणाहिं पण्णवणाहि यताहे अकामए चेव एयमढे अणुमन्नित्था जाब णिक्खमणाभिसेएणं अभिसिंचति जाव घेराणं सीसभिक्खं दलयति, पत्रतिए अणगारे जाए एकारसंगविऊ. तते णं थेरा भगवंतो अन्नया कयाई पुंडरीगिणीओ नयरीओ णलिणीवणाओ उजाणाओ पडिणिक्खमंति बहिया जणवयविहार विहरति । १४८। तते णं तस्स कंडरीयस्स अणगारस्स | तेहि अंतेहि य पंतेहि य जहा सेलगस्स जाब दाहवकंतीए यावि विहरति, तते ण थेरा अन्नया कयाई जेणेव पोंडरीगिणी तेणेव उवागच्छन्ति त्ता णलिणीवणे समोसढा, पोंडरीए णिग्गए Gधम्मं सुणेति, तए णं पोंडरीए राया धम्मं सोचा जेणेव कंडरीए अणगारे तेणेव उवा० कंडरीयं वंदति णमंसति त्ता कंडरीयस्स अणगारस्स सरीरगं सत्राचाहं सरोयं पासति त्ता जेणेव थेरा भगवंतो तेणेव उवा०त्ता थेरे भगवंते बंदति णमंसद् त्ता एवं व-अहष्णं भंते! कंडरीयस्स अणगारस्स सरीरगं सबाचाहं सरोगं अहापवत्तेहि ओसहभेसज्जेहिं जाव तेइच्छं आउहामि तं तुभे णं भंते ! मम जाणसालासु समोसरह, तवे णं थेरा भगवंतो पुंडरीयस्स पडिसुगंति त्ता जाव उपसंपजित्ताणं विहरंति, तते णं पुंडरीए राया जहा मंडुए सेलगस्स जाव बलियसरीरे जाए, तते णं थेरा भगवंतो पॉडरीयं रायं पुच्छति त्ता बहिया जणवयविहारं विहांति, तते णं से कंडरीए ताओ रोयायंकाओ विप्पमुके समाणे तंसि मणुण्णंसि असणपाणखाइमसाइमंसि मुच्छिए गिद्धे गढिए अज्झोपवण्णे णो संचाएइ पॉडरीय रायं आपुच्छित्ता बहिया अब्भुजएणं जणवयविहारं विहरित्तए, तत्थेव ओसपणे जाए, तते णं से पॉडरीए इमीसे कहाए लढे समाणे हाए अंतेउरपरियालसंपरिखुडे जेणेव कंडरीए अणगारे तेणेव उवात्ता कंडरीय तिक्खुत्तो आयाहिणं पयाहिणं करेइ त्ता बंदति णमंसति त्ता एवं व०. भन्नेसि णं तुमं देवा! कयत्ये कयपुन्ने कयलक्खणे सुलद्धे णं देवा! तब माणुस्सए जम्मजीबियफले जेणं तुमं रज च जाव अंते उरं च छड्डइत्ता विगोवइत्ता जाव पचतिए, अहंणं अहणे अकयपुन्ने रजे जाव अंतउरे य माणुस्सएसु य कामभोगेसु मुच्छिए जाव अझोववन्ने नो संचाएमि जाव पचतित्तए, तं धन्ने सि णं तुम देवा ! जाच जीवियफले, तते णं से कंडरीए अणगारे पुंडरीयस्स एयम8 णो आढाति जाव संचिट्ठति, तते णं कंडरीए पोंडरीएणं दोचंपि तचंपि एवं वुत्ते समाणे अकामए अवससक्से लजाए गारवेण य पांडरीयं रायं आपूच्छति त्ता थेहि सद्धि बहिया जणवयाहार विहरति, तते णं से कंडरीए थेहि सद्धि किंचिकालं उग्गंउम्गेणं विहरति. ततो पच्छा समणत्नणपरितते समणत्तणणि णिभथिए समणगुणमुकजोगी घेराणं अंतियाओ सणियं २ पच्चीसक्कति त्ता जेणेव पुंडरीगिणी णयरी जेणेव पुंडरीयस्स भवणे तेणेव उवा० असोगवणियाए असोगवरपायवस्स अहे पुढवीसिलापट्टगंसि णिसीयति ता ओयमणसंकप्पे जाव झियायमाणे संचिट्ठति, तते णं तस्स पांडरीयस्स अम्मघाती जेणेव असोगवणिया तेणेव उवा०त्ता कंडरीयं अणगारं असोगवरपायवस्स अहे पुढवीसिलावट्टयंसि ओहयमणसंकप्पं जाव झियायमाणं पासति ना जेणेच पौडरीए राया तेणेब उवा०त्ता पोंडरीय रायं एवं एवं खलु देवा! तब पिउभाउए कंडरीए अणगारे असोगवणियाए असोगवरपायवस्स अहे पुढवीसिलावट्टे ओहयमणसंकप्पे जाव झियायति, तते णं पोंडरीए अम्मघाईए एयमट्टं सोचा णिसम्म तहेव संभंते समाणे ४८१ज्ञातधर्मकांगं,- Katri-28 मुनि दीपरत्नसागर Page #81 -------------------------------------------------------------------------- ________________ IEL उट्टाए उद्देति त्ता अंतेउरपरिवालसंपरिसुढे जेणेच असोगवणिया जाव कंडरीयं तिक्खुत्तो एवं व०-धणे सि णं तुमं देवा ! जाव पातिए, अहणं अधण्णे जाव पञ्चइत्तए, नं धनेसि गं तुमं देवा ! जाव जीवियफले. तते णं कंडरीए पुंडरीएणं एवं वृत्ते समाणे तुसिणीए संचिट्ठति दोचपि तचंपि जाव चिट्ठति, तते णं पुंडरीए कंडरीयं एवं व०- अट्टो भंते ! भोगेहि , इंता अट्ठो, तते णं से पोंडरीए राया कोडुपियपुरिसे सदावेइ ना एवं व०-खिप्पामेव भो देवा! कंडरीयस्स महत्वं जाव रायाभिसे उबट्ठवेह जाव रायाभिसेएणं अभिसिंचति ११४९। तते गं पुंडरीए० सयमेव पंचमुट्ठियं लोयं करेति सा सयमेव चाउज्जामं धम्म पडिवजाति त्ता कंडरीयस्स संतियं आयारभंडयं गेहति ना इमं एयारूवं अभिम्हं अभिगिहा-कप्पति मे येरे वंदित्ता गमंसित्ता राणं अंतिए चाउजामं धम्मं उपसंपजित्ताणं ततो पच्छा आहार आहारित्तएत्तिकद, इमं च एयारून अभिग्गहं अभिगिण्हेत्ताणं पोंडरीगिणीए पडिनिक्खमति ता पुषाणुपूर्षि चरमाणे गामाणुगाम दूइजमाणे जेणेव बेरा भगवंवो तेणेव पहारेत्य गमणाए।१५०। तते णं तस्स कंडरीयस्स रण्णो तं पणीयं पाणभोयर्ण जाहारियस्स समाणस्स अतिजागरिएण य अइमोयणप्पसंगेण य से आहारे णो सम्मं परिणमइ, तते णं तस्स कंडरीयस्स रण्णो तंसि आहारंसि अपरिणममाणंसि पुञ्चरत्नावरत्तकालसमयंसि सरीरंसि वेयणा पाउन्भूया उजला विउला पगाढा जाव दुरहियासा पित्तज्जरपरिगयसरीरे दाहवक्रतीए यावि विहरति, तते णं से कंडरीए राया रजे य रट्टे य अंतेउरे य जाच अज्झोवको अदुहवसट्टे अकामते अवससवसे कालमासे कालं किच्चा अहेसत्तमाए पुढवीए उक्कोसकालविइयंसि नरयंसि नेरइयत्ताए उपवण्णे, एवामेव समणाउसो ! जाव पचतिए समाणे पुणरवि माणुस्सए कामभोगे आसाएइ जाच अणुपरियहिस्सति जहा रसे कंडरीए राया।१५१। तते णं से पॉडरीए अणगारे जेणेच पेरा भगवंतो तेणेव उवात्ता थेरे भगवंतो वंदति | नमंसति ला घराणं अंतिए दोचपि चाउजामं धम्म पडिवज्जति, छटुखमणपारणगंसि पढमाए पोरिसीए सज्झायं करेति त्ता जाव अडमाणे सीयलक्खं पाणभोयणं पडिगाहेतिना अहा. पजत्तमितिकटु पडिणियत्तति, जेणेव घेरा भगवंतो तेणेव उवाचा भत्तपाणं पडिदंसेति त्ता बेरेहिं भगवंतेहिं अभणुचाए समाणे अमुच्छिते.चिलमिव पण्णगभूएणं अप्पाणेणं तं फासुएसणिजं असण• सरीरकोटुगंसि पक्खिपति, तते णं तस्स पुंडरीयस्स अणगारस्स तं कालाइकतं अरसं विरसं सीयलुक्खं पाणभोयणं आहारियस्स समाणस्स पुश्वरत्तावरत्तकालसमयंसि धम्मजागरियं जागरमाणस्स से आहारे णो सम्मं परिणमति, तते णं तस्स पुंडरीयस्स अणगारस्स सरीरगंसि वेयणा पाउम्भूया उज्जला जाव दुरहियासा पित्तज्जरपरिगयसरीरे दाहवकंतीए विहरति, तते णं से पुंडरीए अणगारे अत्यामे अबले अवीरिए अपुरिसक्कारपरकमे करयल जाव एवं व० णमोऽत्थु णं अरिहंताणं जाव संपत्ताणं णमोऽत्यु णं थेराणं भगबंताणं मम धम्मायरियाणं धम्मोवएसयाणं पुधिपि णं मए थेराणं अंतिए सच्चे पाणातिवाए पञ्चक्खाए जाव मिच्छादसणसले णं पचक्खाए जाच आलोइयपडिकते कालमासे कालं किचा सघट्टसिद्धे उपवने, ततो अणंतरं उग्रहित्ता महाविदेहे वासे सिझिहिति जाव सबदुक्खाणमंतं काहिति, एवामेव समणाउसो! जाव पद्यतिए समाणे माणुस्सएहिं कामभोगेहि णो सजति नो रजति जाय नो विप्पडियायमावज्जति से णं इहभषे चेव बहूणं समणाणं बहूर्ण समणीणं बहूर्ण सावयाणं पहूर्ण साविगाणं अचणिजे वंदणिजे पूणिजे सकारणिजे सम्माणणिजे कहाणं मंगलं देवयं चेइयं पजुवासणिज्जेत्तिकटु परलोएऽचिय णं णो आगच्छति बहूणि दंडणाणि य मुंडणाणि य तज्जणाणि य ताडणाणि य जाव चाउरतं संसारकंतारं जाव पीतीवइस्सति जहा य से पोंडरीए अणगारे, एवं खलु जंबू ! समणेणं भगवया महावीरेणं आदिगरेणं तित्थगरेण जाव सिद्धिगणामधेनं ठाणं संपत्तेणं एगृणवीसइमस्स नायजायणस्स अयमट्टे पन्नत्ते ॥ इति पॉडरीयज्झयणं १९॥ एवं खलु जंचू ! समणेणं भगवया महावीरेणं जाव सिद्धिगइणामधेनं ठाणं संपत्तेणं छट्ठस्स अंगस्स पढमस्स सुयक्खंधस्स अयमद्धे पणत्तेतिमि । १५ तस्स णं सयक्संधस्स एगणवीसं अज्मयणाणि एकसरगाणि एगणवीर सरगाणि एगृणवीसाए दिवसेसु समापंति।१५३। पढमो सुयक्खंघो समत्तो॥ ॥4॥ तेणं कालेणं० रायगिहे नामं नयरे होत्या वण्णओ, तस्स णं रायगिहस्स बहिया उत्तरपुरच्छिमे दिसिभाए तत्थ णं गुणसीलए णामं चेहए होत्था वण्णओ, तेणं कालेणं० समणस्स भगवजो महावीरस्स अंतेवासी अज्जसुहम्मा णाम थेरा भगवंतो जातिसंपन्ना कुलसंपन्ना जाव चउदसपुश्वी चउणाणोचगया पंचहि अणगारसएहिं सदि संपरिवडा पुचाणुपुष्विं चरमाणा गामाणुगामं दूइजमाणा सुहंसुहेण विहरमाणा जेणेव रायगिहे णयरे जेणेव गुणसीलए चेइए जाव संजमेणं तवसा अप्पाणं भावेमाणा विहरंति, परिसा निग्गया, धम्मो कहिओ, परिसा जामेव दिसि पाउम्भूया तामेव दिसिं पडिगया, तेणं कालेणं० अजसुहम्मस्स अणगारस्स अंतेवासी अजजंबू णामं अणगारे जाव पज्जुबासमाणे एवं ब०-जति णं भंते ! समणेणं जाव संपत्तेणं छटुस्स अंगस्स पढमसुयक्खंधस्स णायमुयाणं अयमढे पं० दोच्चस्स णं भंते! सुयक्खंधस्स धम्मकहाणं समणेणं जाव संपत्तेणं के अढे पं० १. एवं खलु जंचू ! समणेणं जाव संपत्तेणं धम्मकहाणं दस वग्गा पं० त०- चमरस्स अम्ममहिसीणं पढमे वग्गे बलिस्स वइरोयर्णिदस्स वइरोयणरो अम्गमहिसीणं बीए वम्गे असुरिंदवजाणं दाहिणिल्डाणं इंदाणं अग्ग४८२ज्ञातधर्मकयांग-rarevi-१ मुनि दीपरत्नसागर । Page #82 -------------------------------------------------------------------------- ________________ महिसीणं नइए वग्गे उनरिहाणं असुरिंदवजियाणं भवणवासिइंदाणं अग्गमहिसीणं च उत्थे वग्गे दाहिणिलाणं वाणमंतराणं इंदाणं अगमहिसीणं पंचमे वग्गे उत्तरिडाणं वाणमंतराणं इंदाणं अग्गमहिसाणं उट्टे वग्गे चंदम्स अम्गमहिसीणं सत्तमे वग्गे सूरस्स अग्गमहिसीणं अट्टमे वग्गे सकम्स अग्गमहिसाणं णवम वम्गे ईसाणम्स अग्गमहिसीण दसमे वग्गे. जति णं भंते ! समणेणं जाव संपत्तेणं धम्मकहाणं दस वग्गा पं० पढमस्स णं भंते ! वग्गस्स समणेणं जाव संपनणं के अ8 पं०. एवं ग्वल जं. समणेणं जाच संपनणं पढमम्स बम्गम्स पंच अज्मयणा पं० त०-काली राई रयणी विजू मेहा, जइ ण भंते ! समणेणं जाव संपनेणं पढमस्स वग्गस्स पंच अज्झयणा पं० पढमस्स णं भंते ! अज्झयणम्स समणेणं जाव संपत्तेणं के अट्टे पं०?, एवं खल जंबू ! तेणं कालेणं रायगिहे णयरे गुणसीलए चेइए सेणिए राया चेङ्गणा देवी सामी समोसरिए परिसा णिग्गया जाव परिसा पजवासति. तेणं कालेणं काली नाम देवी चमरचंचाए रायहाणीए कालवसिगभवणे कालंसि सीहासणंसि चरहिं सामाणियसाहस्सीहिं चउहिं मयहरियाहिं सपरिवाराहि नीहि परिसाहि सनहिं अणीएहिं सत्तहिं अणियाहिवतीहि सोलसहिं आयरस्वदेवसाहस्सीहि अण्णेहिं बहुएहि य कालवडिंसयभवणवासीहिं असुरकुमारहिं देवीहिं देवेहि य सदि संपरिखुडा मयाहय जाब विहरह. इमं चणं केवलकापं जंचट्टीवं दीवं विउलेणं ओहिणा आभोएमाणा २ पासइ, एत्थ समणं भगवं महावीरं जंबुद्दीवे दीवे भारहे वासे रायगिहे नगरे गणसीलए चेहए अहापडिकवं उग्गहं उम्गिहित्ता संजमेणं नवसा अप्पाणं भावमाणं पासतित्ता हट्टतुट्टचित्तमाणंदिया पातिमणा जावयहियया सीहासणाओं अभट्टतित्तापायपीढाओ पचारहतित्ता पाउयाओ ओमयांत त्ता तित्थगराभिमुही सत्तट्ट पयाई अणुगच्छति त्ता चामं जाणुं अंचेति त्ता दाहिणं जाणं धरणियलंसि निहटु तिक्खुत्तो मुद्धाणं धरणियलंसि निवेसेति त्ता इसि पचुपणमइ ना कडयतुडियर्थभियातो भयातो साहरति ना करयल जाव कदद एवं व०- णमोऽत्थु णं अरहताण जाव संपत्ताणं, णमोऽत्यु णं समणस्स भगवओ महावीरस्स जाव संपा णं भगवंतं तस्थगयं इह गए पासउ मे समणे भगवं महावीरे तत्थ गए इह गयंतिकट्ठ बंदति नमसति त्ता सीहासणवरंसि पुरस्थाभिमुहा निसण्णा. तते णं तीसे कालीए देवीए इमेयारूवे जाव समुप्पजित्था-सेयं खलु मे समर्ण भगवं महावीरं दिना जाब पजुबासिनएनिकट्टु एवं संपेहेति त्ता आभिओगिए देवे सद्दावेति त्ता एवं व०-एवं खलु देवा! समणे भगवं महावीरे एवं जहा सूरियाभो तहेव आणनियं देड जाव दिवं मुरवराभिगमणजोगं करेह ना जाब पचप्पिणह. तेवि तहेव करेत्ता जाच पचप्पिणति. णवर जोयणसहस्सविच्छिण्णं जाणं सेसं तहेब णामगोयं साहेइ तहेव नविहिं उवदंसेइ जाव पडिगया, भंतेत्ति भगवं गोयमे समणं भगवं महावीरं वंदति णमंसति सा एवं व०-कालीए णं भंते. देवीए सा दिवा देवड्ढी कहिं गया० कूडागारसालादितो, अहो णं भंते ! काली देवी महिड्डिया, कालीए णं भंते. देवीए सा दिवा देविड्डी किण्णा लदा किण्णा पत्ना किण्णा अभिसमण्णागया? एवं जहा मरियाभस्स जाब एवं खलु गोयमा ! तेणं कालेणं. इहेब जंबुडीवे दीवे मारहे बासे आमलकप्पा णाम णयरी होत्था वणओ अंबसालवणे चेइए जियसनू राया, तत्थ णं आमलकप्पाए नयरीए काले नाम गाहावती होत्या अड्ढे जाव अपरिभूए, नम्स णं कालस्स गाहावइस्स कालसिरी णामं भारिया होत्या. सुकुमाल जाव सुरूवा, तस्स र्ण कालगम्स गाहावतिस्स धूया कालसिरीए भारियाए अत्तया काली णाम दारिया होत्था, वइडा वड्डकुमारी जुण्णा जुण्णकुमारी पडियप्यन्थणी णिचिन्नवरा वरपरिवज्जिया याचि होत्या. तेणं कालेणं० पासे अरहा पुरिसादाणीए आइगरे जहा बद्धमाणसामी णवरं णवत्थुस्सेहे सोलसहि समणसाहस्सीहि अट्टत्तीसाए अज्जियासाहस्सीहि सर्दि संपरिखुढे जाव अंबसालवणे समोसढे परिसा णि जाव पज्जुवासति, तते णं सा काली दारिया इमीसे कहाए लहट्टा समाणी हट्टजावहियया जेणेव अम्मापियरो तेणेव उवा०त्ता करयल जाव एवं व०-एवं ग्वाल अम्मयाओ! पासे अरहा पुरिसादाणीए आइगरे जाव विहरति तं इच्छामि णं अम्मयाओ! तुब्भेहिं अच्भणनाया समाणी पासस्स अरहओ परिसादाणीयस्स पायबंदिया गमित्तए ?, अहासुहं देवा! मा पडिबंध करेहि, तते णं सा कालिया दारिया अम्मापिईहि अभणुनाया समाणी हट्ठजावहियया ण्हाया कयबलिकम्मा कयकोउयमंगलपायच्छिना सुदप्पाचेसाई मंगल्डाति वत्थाति पचरपरिहिया अप्पमहग्याभरणालंकियसरीरा चेडियाचक्कवालपरिकिण्णा सातो गिहातो पडिणिक्खमति त्ता जेणेव बाहिरिया उबट्ठाणसाला जेणेव धम्मिए जाण पवरे तेणेव उवा० ता धम्मियं जाणपवरं दुरूदा, तते णं सा काली दारिया धम्मियं जाणपवरं एवं जहा दोवती जाव पजुवासति, तते णं पासे अरहा पुरिसादाणीए कालीए दारियाए तीसे य महतिमहालयाए परिसाए धम्मं कहेइ, तते णं सा काली दारिया पासस्स अरहओ पुरिसादाणीयस्स अंतिए धम्म सोचा णिसम्म हट्ठजाबयिया पासं अरहं पुरिसादाणीयं तिक्खुत्तो वंदति नमंसति त्ता एवं व०-सहहामि णं भंते ! णिगंथं पावयर्ण जाव से जहेयं तुम्भे वयह, जं णवरं देवा० अम्मापियरो आपुच्छामि, तते णं अहं देवाणुप्पियाणं अतिए जाव पञ्चयामि, अहासुहं देवा!, तते णं सा काली दारिया पासेणं अरया पुरिसादाणीएणं एवं बुत्ता समाणी हट्ठजाबहियया पासं अरहं वंदति नमंसति त्ता तमेव धम्मियं जाणप्पवरं ४८३ ज्ञातधर्मकांगं,- अ-sri-१ मुनि दीपरत्नसागर Page #83 -------------------------------------------------------------------------- ________________ दूरूहति त्ता पासस्स अरओ पुरिसादाणीयस्स अंतियातो अंबसालवणाओ चेइयाओ पडिणिक्खमति त्ता जेणेव आमलकप्पा नयरी तेणेव उवात्ता आमलकप्पं णयरिं मज्झमझेणं जेणेच बाहिरिया उवट्ठाणसाला तेणेव उवा०त्ता धम्मियं जाणपवरं ठवेवि त्ता धम्मियाओ जाणप्पबराओ पञ्चोरहति त्ता जेणेव अम्मापियरो तेणेव उवा त्ता करयल एवं व०-एवं खलु अम्मयाओ! मए पासस्स अरहतो० अंतिए धम्मे णिसंते सेऽविय धम्मे इच्छिए पडिच्छिए अभिरुतिए, तए णं अहं अम्मताओ! संसारभउधिम्या भीया जम्मणमरणाणं इच्छामि णं तुम्भेहिं अभणुमाया समाणी पासस्स अरहतो अंतिए मुंडा भवित्ता आगारातो अणगारियं पश्ववित्तए, अहासुहं देवा ! मा पडिबंधं क०, तते णं से काले गाहावई विपुलं असणं० उवक्खडावेति ना मित्तणाइणियगसयणसंबंधिपरियणं आमंतेति त्ता ततो पच्छा बहाए जाव विपुलेणं पुष्फवस्थगंधमडालंकारेणं सकारेना सम्माणेत्ता तम्सेव मित्तणातिणियगसयणसंबंधिपरियणस्स पुरतो कालियं दारियं सेयापीएहिं कलसेहि व्हावेति त्ता सवालंकारविभूसियं करेति त्ता पुरिससहस्सवाहिणीं सीयं दुरूहेति ता मित्तणाइणियगसयणसंबंधिपरियणेणं सदि संपखिड़े सविड्ढीए जाव वेणं आमलकप नयरिं मझमझेणं णिग्गच्छति त्ता जेणेव अंबसालवणे चेइए तेणेव उवात्ता छत्ताइए तित्थगराइसए पासति ना सीयं ठवेइ ना कालियं दारियं अम्मापियरो पुरओ काउं जेणेव पासे अरहा पुरिसा० तेणेव उवा०त्ता बंदइ नमसइ त्ता एवं व०-एवं खलु देवा० काली दारिया अम्हं धूया इट्टा कंता जाच किमंग पुण पासणयाए?. एस णं देवा० ! संसारभउश्विग्गा इच्छइ देवाणुप्पियाणं अंतिए मुंडा भवित्ताणं जाच पवइत्तए, तं एयं णं देवाणुप्पियाणं सिस्सिणिभिक्खं दलयामो पहिच्छतु णं देवाणुप्पिया! सिस्सिणिभिक्खं, अहासुहं देवाणुप्पिया ! मा पडिबंधक, तते णं काली कुमारी पासं अरहं वंदति त्ता उत्तरपुरच्छिमं दिसिभागं अबक्कमति जा सयमेव आभरणमल्वालंकारं ओमुयति त्ता सयमेव लोयं करेति त्ता जेणेव पासे अरहा पुरिसादाणीए तेणेव उवात्तापासं अरहं तिक्खुत्तो वंदति त्ता एवं व०-आलिते णं भंते ! लोए एवं जहा देवाणंदा जाव सयमेव पवाविउं, तते णं पासे अरहा पुरिसादाणीए कालिं सयमेव पुष्फचुलाए अजाए सिस्सणियत्ताए दलयति, तते णं सा पुष्फचूला अज्जा कालिं कुमारि सयमेव पहावेति जाव । उवसंपज्जित्ताणं विहरति.तते णं साकाली अजा जाया इरियासमिया जाव गत्तमयारिणी, तते णं सा काली अ ज्जइ बहूहिं चउत्थ जाब विहरति, तते णं सा काली अज्जा अन्नया कयाई सरीरचाउसिया जाया यावि होत्था, अभिक्खणं २ हत्थे धोवइ पाए धोबइ सीसं धोवइ मुहं धोबइ थणंतराई धोबइ कक्खंतराणि धोवति गुज्झंतराई धोबइ जत्थरविय णं ठाणं वा सेज वा णिसीहियं वा चेतेइ तं पुवामेव अभुक्वेत्ता ततो पच्छा आसयति वा सय वा०, तते णं सा पुष्फचूला अजा कालिं अजं एवं व-नो खलु कप्पति देवा ! समणीर्ण णिम्गंधीणं सरीरबाउसियाणं होतए तुमं च णं देवाणुप्पिया ! सरीरबाउसिया जाया अभिक्खणं २ हत्ये घोबसि जाव आसयाहि (यसि) वा सयाहि (यसि) वा तुमं देवाणुप्पिए! एयस्स ठाणस्स आलोएहि जाव पायच्छित्तं पडिवजाहि. तते णं सा काली अज्जा पुष्फचुलाए अजाए एयमढें नो आढाति जाव तुसिणीया संचिद्दति. तते गं ताओ पुष्फचलाईओ अजाओ कालिं अजं अभिक्खणं२हीलेंति णिदंति खिंसंति गरिहंति अवमपणंति अभिक्खणं २एयमद्वं निवारंति. तते णं तीसे कालीए अजाए समणीहि णिम्गंधीहिं अभिक्खणं २ हीलिजमाणीए जाव वारिजमाणीए इमेयारूवे अभत्थिए जाव समुष्पजिया-जया णं अहं आगारवासं मो वसिस्था नया पत्रतिया तप्पभिई च णं अहं परवसा जाया. तं सेयं खल मम कई पाउप्पभायाए रयणीए जाव जलंते ।। पाडिकियं उवस्सर्य उपसंपजित्ताणं विहरित्तएत्तिकट्टु एवं संपेहेति त्ता कार्य जाव जलंते पाडिएवं उबस्सयं गिण्हति, तत्थ णं अणिवारिया अणोहहिया सच्छंदमती अभिक्खणं २ हत्थे धोवेति जाव आसयइ वा सयह वा०, तए णं सा काली अजा पासत्था पासस्थविहारी ओसण्णा ओसण्णविहारी कुसील पाउणइ ता अद्धमासियाए संलेहणाए अत्ताणं झूसेति त्ता तीसं भत्ताई अणसणाए छेएइ त्ता तस्स ठाणस्स अणालोइयअपडिकंता कालमासे कालं किच्चा चमरचंचाए रायहाणीए कालवाडिसए भवणे उपवायसभाए देवसयणिजसि देवदूसंतरिया अंगुलस्स असंखेजइभागमेत्ताए ओगाहणाए कालीदेवीनाए उबवण्णा, तते णं सा काळी देवी अहुणोववण्णा समाणी पंचविहाए पजत्तीए जहा सरियाभो जाय भासामणपजत्तीए, तते णं सा काली देवी चउण्डं सामाणियसाहस्सीणं जाच अण्णेसि च बहणं काल(पाली)वसगभवणवासीणं असुरकमाराणं देवाण य देवीण य आहेवचं जाय विहरति, एवं खल गो! कालीए देवीए सा दिवा देविड्ढीलदा पत्ता अभिसमण्णागया, कालीए णं भंते ! देवीए केवतियं कालं ठिती पं०?, गो०! अढाइज्जाई पलिओवमाई ठिई पं0, काली गं भंते! देवी ताओ देवलोगाओ अणंतरं उवचट्टित्ता कहिं गच्छिहिति कहिं उववजिहिनि?, गो० महाविदेहे वासे सिज्मिहिति, एवं खलु जंबू ! समणेणं जाव संपत्तेणं पढमवग्गस्स पढमज्झयणस्स अयमढे पण्णतेत्तिबेमि, धम्मकहाणं पढमज्झयणं समत्तं २-१-११५४। जति णं भंते ! समणेणं जाव संपत्तेणं धम्मकहाणं पढमस्स वास्स पढमज्झयणस्स अयमढे प० वितियस्स णं भंते ! अज्झयणस्स समणेणं भगवया महावीरेणं जाव संपत्तेणं के अड्डे पं०?, एवं खलु जंबू ! तेणं (१२१) ४८४ ज्ञातधर्मकथांगं,-ॐretar मुनि दीपरत्नसागर Page #84 -------------------------------------------------------------------------- ________________ कालेणं रायगिहे नगरे गणसीलए चेहए सामी समोसढे परिसा णिग्गया जाव पज्जुवासति, तेणं कालेणं० राई देवी चमरचंचाए रायहाणीए एवं जह। काली तहेब आगया णट्टविहि उबदसत्ता पडिगया, भतेनि भगवं गो! पुत्वभवपुच्छा, एवं खलु गो ! तेणं कालेणं. आमलकप्पा णयरी अंवसालवणे चेहए जियसत्तू राया राई गाहावती राईसिरी भारिया राई दारिया पासस्स समोसरणं राई दारिया जहेव काली तहेव निक्वंता तहेव सरीरबाउसिया नं चेव सवं जाव अंतं काहिति. एवं खलु जंचू ! बिइयज्झयणस्स निक्खेवओ १-२ जति णं भंते ! तइयज्मयणस्स उस्खेवतो, एवं वन जंचू ! रायगिहे णयरे गुणसिलए चेहए एवं जहेब राती नहेव रयणीवि, णवरं आमलकप्पा नयरी रयणी गाहाचती रयणसिरी भारिया रयणी दारिया सेसं तहेव जाव अंतं काहिति १-३॥ एवं विवि, आमलकप्पा नयरी विनुगाहावती विजुसिरी भारिया विजू दारिया सेसं तहेव १-४॥ एवं महावि, आमलकप्पाए नयरीए मेहे गाहावती मेह सिरी भारिया मेहा दारिया सेसं तहेब १.५। एवं खलु जंबू! समणेणं जाव संपत्तेणं धम्मकहाणं पढमम्स वगम्स अयमढे पं०।१५५॥ वग्गो १ ॥ जतिणं भंते ! समणेणं. जाव संपनेणं दोचम्स बग्गम्स उस्म्वेवओ.एवं स्खल जंबु ! समणेणं जाव संपनेणं दोत्रम्स वग्गस पंच अज्झयणा पं०२०-सुंभा निभा रंभा निरंभा मदणा, जतिणं भवे. समणेणं जाब सपनेण धम्मकहाणं दोचम्स वग्गस पंच अज्झयणा पं० दोबस्स णं भंते ! वग्गस्स पढमज्झयणस्स के अट्टे पं०१. एवं खल जंबू ! तेण कालेण रायगिहे णयरे गुणसीलए चेहए सामी समोसढो परिसा णिग्गया जाव पजुवासति. नेण कालेणं सुंभा देवी बलिचंचाए रायहाणीए मुंभवडेंसए भवणे सुभंसि सीहासणंसि कालीगमएणं जाव णट्टविहिं उवदंसेना जाव पडिगया. पुश्वभवपुच्छा, सावत्थी णयरी कोट्टए चेइए जियसनू राया मुंभे गाहावती सुंभसिरी भारिया सुंभा दारिया सेसं जहा कालीए णवरं अट्टाति पलिओबमाई ठिती, एवं खल, जंचू ! निवेवओ अज्झयणस्स, एवं सेसावि चत्तारि अज्झयणा. सावथीए नवरं माया पिया सरिसनामया. एवं खल जंचू ! निस्वेवओ चित्तीयवग्गस्स । १५६॥ वग्गो २॥ उक्वेवओं तहयवस्गरस. एवं खलु जंबु ! समणेणं भगवया महावीरेणं जाव संपत्तेणं तइयरस वग्गस्स चउपण्णं अज्झयणा पं०२०-पढमे अज्झयण जाब चउपण्णतिमे | अजप्रयणे, जति णं भंते ! समणेणं जाव संपत्तेणं धम्मकहाणं तइयस्स वग्गस्स चउप्पचं अज्झयणा पं० पढमस्स णं भंते! अज्झयणम्स समणेणं जाव संपनेणं के अटे पं..एवं स्वल जंबू । तेणं कालेणं रायगिहे णयरे गणसीलए चेइए सामी समोसढे परिसा णिग्गया जाव पजुवासति, तेणं कालेणं. इला देवी धरणाए रायहाणीए इलावडंसए भवणे इलंसि सीहासणसि एवं कालीगमएणं जाच गट्टविहिं उवर्दसेत्ता पडिगया. पुत्रभवपुच्छा, वाणारसीए णयरीएकाममहावणे चेइए इले गाहावती इलासिरी भारिया इला दारिया सेसं जहा कालीए णवरं धरणम्स अम्गमहिसिनाए उववाओ सातिरेगअदपलिओवमठिनी सेसं तहेव.एवं खलुणिक्वेवओ पढमज्झयणस्स, एवं कमा (प्र० मका) सतेरा सोयामणी इंट सवाओ एयाओ धरणस्स अग्गमहिसीओ एव, एते छ अज्झयणा वेणुदेवस्सवि अविसेसिया भाणियवा. एवं जाच घोसस्सवि एए चेव छ अज्झयणा, एवमेते दाहिणिहाणं इंदाणं चउप्पणं अज्झयणा भवंति, समाओवि वाणारसीए काममहावणे चेइए, तइयवग्गस्स णिक्वेवओ।१५७॥ वग्गो ३॥ चउत्थस्स उक्वेवओ. एवं खल, जंबू समणेणं जाव संपत्तेणं धम्मकहाणं च उत्थेवग्गस्स चउप्पणं अज्झयणा पं० त०-पढमे अज्झयणे जाव चउप्पण्णइमे अज्झयणे, पढमस्स अज्झयणस्स उक्खेवओ. एवं खल जंच ! नेणं कालेणं० रायगिहे समोसरणं जाव परिसा पजुवासति, तेणं कालेणं० रुया देवी रुयाणंदा रायहाणी रुयगवडिसए भवणे म्यगंसि सीहासणंसि जहा कालीए तहा नवरं पुष्वभवे चपाए पुण्णभहे चेतिए रुयगगाहावई स्यगसिरी भारिया मया दारिया सेसं तहेव, णवरं भूयाणंदअग्गमहिसित्ताए उत्रबाओ, देसणं पलिओवमं ठिई. णिस्खेवओ, एवं सुख्याविरुयंसावि रुयगावतीवि रुयकतावि रुयप्पभावि. एयाओ चेव उत्तरिडाणं इंदाणं भाणियवाओ जाव महाघोसस्स. णिक्खेवओ उत्थवग्गस्स । १५८॥ वग्गो ४॥ पंचमवग्गस्स उस्खेवओ. एवं खलु जंबू ! जाव वत्नीस अज्झयणा पं० तं०- कमला कमलप्पभा चेच. उप्पला य सुदंसणा। रुवचती बहुरूचा, सुरुवा सुभगावि य ॥५३॥ पुण्णा बहुपुनिया चेव, उत्तमा भारियाविय। पउमा वसुमती चेव. कणगा कणगप्पभा ॥५४॥ वडेंसा केउमती चेव, वइरसेणा रयिप्पिया। रोहिणी नवमिया चेव. हिरी पुष्फवतीतिय ॥५५॥ भयगा भुयगवती चेव, महाकच्छाऽपराइया। सुघोसा विमला चेव, मुम्सरा य सरस्सती ॥५६॥ उक्वेवओ पढमज्झयणस्स, एवं ग्वल जंचू ! तेणं कालेणं० रायगिहे समोसरणं जाव परिसा पज्जुवासति. तेणं कालेणं. कमला देवी कमलाए रायहाणीए कमलवडेंसए भवणे कमलंसि सीहासणंसि सेसं जहा कालीए तहेव णवरं पुषभवे नागपुरे नयरे सहसंचवणे उजाणे कमलम्स गाहावतिस्स कमलसिरीए भारियाए कमला दारिया पासस्स० अंतिए निक्खंता कालस्स पिसायकुमारिदस्स अग्गमाहिसी अदपलिओवमं ठिती. एवं सेसावि अज्झयणा दाहिणिाहाणं वाणमंतरिदाणं. भाणियवाओ सवाओ णागपुरे सहसंबवणे उजाणे माया पिया धूया सरिसनामया. ठिती अद्धपलिओवर्म। १५९॥ वग्गो ५॥ छट्ठोवि वग्गो पंचमवग्गसरिसो. णवरं महाकालिंदाणं, उत्तरिडाणं इंदाणं ४८५ ज्ञानधर्मकथांग, - strenT मुनि दीपरत्नसागर Page #85 -------------------------------------------------------------------------- ________________ अग्गमहिसीओ पुश्वभवे सागेयनयरे उतरकुरुउजाणे माया पिया धूया सरिसणामया सेसं तं चेव / 160 // वग्गो 6 // सत्तमस्स वग्गस्स उक्वेवओ, एवं ग्बल जंचू ! जाच चत्तारि अज्झयणा पं० सं०- सरप्पभा आयवा अचिमाली पभंकरा, पढमज्झयणस्स उक्खेवओ, एवं खलु जंचू ! तेणं कालेणं. रायगिहे समोसरणं जाव परिसा पजुबासइ, तेणं कालेणं० सूरप्पमा देवी सूरंसि विमाणंसि सूरपभंसि सीहासणंसि सेसं जहा कालीए तहा णवरं पुत्रभवो अक्सुरीए नयरीए सूरप्पभस्स गाहावदस्स सूरसिरीए भारियाए सरप्पभा दारिया सूरस्स अग्गमहिसी ठिनी अदपलिओवम पंचहिं वाससएहिं अभहियं सेसं जहा कालीए, एवं सेसाओवि सवाओ अरक्खुरीए गयरीए // 161 // वग्गो 7 // अट्ठमस्स उक्खेवओ-एवं खलु जंबू जाव चत्तारि अज्झयणा पं० 20- चंदप्पभा दोसिणाभा अचिमाली पभंकरा, पढमस्स अज्झयणस्स उग्वेवओ-एवं खल जंबु ! नेणं कालेणं० रायगिहे समोसरणं जाव परिसा पज्जुवासति, तेणं कालेणं चंदप्पभा देवी चंदप्पमंसि विमाणंसि चंदप्पमंसि सीहासणंसि मेसं जहा कालीए, णवरं पुत्वभवे महराए णवरीए भंडिवडेंसए उजाणे चंदपभे गाहावती चंदसिरी भारिया चंदप्पभा दारिया चंदस्स अग्गमहिसी ठिती अदपलिओवमं पण्णासाए वाससहस्सेहि अमहियं सेस जहा कालीए. एवं सेसाओवि महुराए णयरीए मायापियरोवि धूयासरिसणामा, अट्टमो वग्गो समत्तो / 162 // वग्गो 8 // णवमम्स उक्खेवओ. एवं खलु जंच ! जाव अट्ठ अज्झयणा पं० २०-पउमा सिवा सती अंजू रोहिणी णवमिया(प्र० याइया)अचला अच्छरा (फक मच्छरा), पढमज्झयणस्स उक्वेवओ. एवं खलु जंबू ! तेणं कालेण रायगिहे समोसरणं जाव परिसा पज्जुवासइ, तेणं कालेणं 0 पउमावई देवी सोहम्मे कप्पे पउमवडंसए विमाणे समाए सुहम्माए पउमंसि सीहासणंसि जहा कालीए एवं अट्टवि अज्झयणा कालीगमएणं नायचा. णवरं सावत्थीए दो जणीओ हस्थिणाउरे दो जणीओ कपिलपुर दो जणीओ सागेयनयरे दो जणीओ पङमें पियरी विजया मायराओं सत्राओऽवि पासस्स अंतिए पवतियाओ सकस्स अम्गमहिसीओ ठिई सत्त पलिओवमाई महाविदेहे वास अतं काहिति।१६३॥ वम्गो९॥दसमस्स उक्खवओ. एवं खलजंच! जाव अट्ट अज्झयणा पंतं. कण्हाय कण्हराती.रामा तह रामक्खिया। व चेव ईसाणे // 57 // पढमज्झयणस्स उक्वेवओ. एवं खलु जंबू, तेणं कालेणं० रायगिहे समोसरणं जाव परिसा पज्जुवासति, तेणं कालेणं कण्हा देवी ईसाणे कप्पे कण्हवडेंसए विमाणे सभाए मुहम्माए कण्हंसि सीहासणंसि सेसं जहा कालीए. एवं अवि अज्झयणा कालीगमएणं णेयवाणवरं पुत्रभवे वाणारसीए नयरीए दो जणीओ रायगिहे नयरे दो जणीओ सावत्थीए नयरीए दो जणीओ कोसंबीए नयरीए दो जणीओ रामे पिया धम्मा माया सबाओऽवि पासम्स अरहओ अंतिए पवइयाओ पुष्फचूलाए अजाए सिस्सणीयत्ताए ईसाणम्स अम्गमहिसीओ ठिती णव पलिओवमाई महाविदेहे वासे सिज्झिहिति बुझिहिति मुचिहिंति सचदुक्खार्ण अंत काहिति। एवं खलु जंबू ! णिक्खेवओ दसमवरमस्स। दसमो वग्गो समत्तो। 164 / वमो 10 // एवं खल जंबू ! समणेण भगवया महावीरेणं आदिगरेणं तित्वगरेणं सयंसंबुद्धेणं पुरिसोत्तमेणं जाव संपत्तेणं० / धम्मकहासुयक्खंधो समत्तो दसहि बग्गेहिं नायाधम्मकहाओ समत्ताओ।१६५। इत्युत्कीर्ण पष्ठांगं श्रीसिदाद्वितन्महट्टिकागतशिलोत्कीर्णसकलागमोपेतश्रीवर्धमानजैनागममंदिरे बीरात 2468 वैशाखशकाष्टम्यां।