________________
पउमणाभं रायाणं एजमाणं पासति त्ता ते पंच पंडवे एवं व०-हंभो दारगा! किनं तुम्भे पउमनाभेणं सद्धिं जुज्झिहिह उयाहु पेच्छिहिह ?, तते णं ते पंच पंडवा कण्हं वासुदेवं एवं व०- अम्हे णं सामी ! जुज्झामो तुम्भे पेच्छह, तते थे पंच पंढवे मण्णद जाव पहरणा रहे दुरुहंति त्ता जेणेच पउमनाभे राया तेणेव उ० ता एवं व० अम्हे वा पउमणाभे वा रायत्तिकटु पउमनाभेणं सद्धि संपलग्गा यावि होत्या, तते णं से पउमनाभे राया ते पंच पंडवे खिप्पामेव इयमहियपवरविवडियचिन्धजयपहागा जाव दिसोदिसि पडिसहित्यत्ति, तते णं ते पंच पंडवा पउमनाभेणं रन्ना हयमहियपवरविवडिय जाव पडिसेहिया समाणा अत्थामा जाव अधारणिजत्तिकट्टु जेणेव कण्हे वासुदेवे तेणेव उवा०, तते णं से कण्हे वासुदेवे ते पंच
कहणं तुम्भे देवाणु०! पउमणामेण रन्ना सदि संपलगा, तते णं ते पंच पंडवा कण्डं वासुदेवं एवं व०-एवं खलु देवा! अम्हे तुम्भेहि अब्भणुन्नाया समाणा सन्न रहे दुरूहामो ना जेणेव पउमनाभे जाव पडिसेहेति, तते णं से कण्हे वासुदेवे ते पंच पंडवे एवं व-जति णं तुम्भे देवा! एवं वयंता अम्हे णो पउमनाभे रायनिकल पउमनाभेणं सदि संपलगता तो णं तुम्भे णो पउमणाहे हयमद्दियपवर जाव पडिसेहिया, तं पेच्छह णं तुम्भे देवा! अहं नो पउमणाभे रायत्तिकट्टु पउमनाभेणं रन्ना सद्धिं जुज्झामि रहं दुरूहति ना जेणेव पउमनाभे राया तेणेव उवाग० ता सेयं गोखीरहारधवलं तणसोल्लियसिंदुवारकुंदेंदुसन्निगास निययबलस्स हरिसजणणं रिउसेण्णविणासकर पंचवणं संखं परामुसति त्ता मुद्दबायपूरियं करेति, तते णं तस्स पउमणाहस्स तेणं संखसहेणं बलतिभाए हते जाच पडिसेहिए, तते णं से कण्हे वासुदेवे धणु परामसति वेढो, धणुं पूरेति ता धणुसई करेति, तते णं तस्स पउमनाभस्स दोच बलतिभाए तेणं धणुसहेणं हयमहिय जाव पडिसेहिए, वते णं से पउमणाभे राया तिभागवलावसेसे अत्थाम अचले अवीरिए अपरिसकारपरकम अधारणिजत्तिकटू सिग्धं तुरियं जेणेव अमरकंका तेणेव उत्ता अमरकंकं रायहाणि अणपविसति त्ता दारातिं पिहेति त्ता रोहसजे चिति. तते णं से कण्हे वासदेवे जेणेव अमरकंका तेणेव उत्ता रहं ठवेति त्ता रहातो पचोरुहति त्ता वेउधियसमुग्धाएणं समोहणति, एग महं णरसीहरूवं विउन्नति त्ता महया २ सहेणं पादददरियं करेति, तते णं से कण्हेणं वासुदेवेणं महया २ सद्देणं पादददरएणं करणं समाणेणं अमरकंका रायहाणी संभम्गपागारगोपुराहालयचरियतोरणपल्हस्थियपवरभवणसिरिघरा सरसरस्स धरणियले सचिवइया, तते णं से पउमणाभे राया अमरकंक रायहाणिं संभम्ग जाव पासित्ता भीए दोवतिं देवि सरणं उबेति, तते णं सा दोबई देवी पउमनाभं राय एवं व०-किण्णं तुम देवा ! न जाणसि कण्हरस वासुदेवस्स उत्तमपुरिसस्स विप्पियं करेमाणे ममं इह हवमाणेसि ?, तं एवमवि गए गच्छह णं तुम देवापहाए उडपडसाडए अवचूलगवस्थाणियत्ये अंतेउरपरियालसंपरिखुडे अम्गाई वराई रयणाई गहाय ममं पुरतो काउं कण्हं वासुदेवं करयलपायपडिए सरणं उबेहि, पणिवइयवच्छला णं देवाणुप्पिया! उत्तमपुरिसा. वते णं से पउमनामे दोवतीए देवीए एयमहूँ पडिसुणेति त्ता व्हाए जाव सरणं उबेति त्ता करयल एवं व०-दिवा णं देवाणु प्पियाणं इडढी जाव परक्कमे ते खामेमि णं देवाणुप्पिया! जाव खमंतु णं जाप णाहं भुज्जो २एवंकरणयाएत्तिक१
पंजलिवुडे पायवडिए कण्हस्स वासुदेवस्स दोवतिं देविं साहत्यि उवणेति, तते णं से कण्हे वासुदेवे पउमणाभं एवं व-हंभो पउमणाभा! अपत्थियपत्थिया० किण्णं तुम ण जाणसि 81 मम भगिणिं दोवती देवी इह हबमाणमाणे ? तं एवमवि गए णत्थि ते ममाहिंतो इयाणिं भयमस्थित्तिकट्ठ पउमणाभं पडिविसजेति, दोवतिं गिण्हति त्ता रहं दुरूहेति त्ता जेणेव पंच
पंडवा तेणेव उवा०त्ता पंचण्डं पंडवाणं दोवतिं देवि साहत्यि उवणेति, तते णं से कण्हे पंचहिं पंडवेहिं सद्धिं अप्पच्छट्टे छहिं रहेहि लवणसमुहं मझमझणं जेणेव जंबुद्दीवे दीवे जेणेव भारहे वासे तेणेव पहारेत्य गमणाए।१३०॥ तेणं कालेणं चायतिसंडे दीवे पुरच्छिमद्दे भरहे वासे चंपा णाम णयरी होत्था, पुण्णमहे चेतिए, तत्थ णं चंपाए नयरीए कविले णामं वासुदेवे राया होत्या, महया हिमवंत वण्णओ, तेणं कालेणं मुणिसुत्रए अरहा चंपाए पुण्णभहे समोसढे, कपिले वासुदेवे धम्मं सुणेति, तते णं से कविले वासुदेवे मुणिसुत्रयस्स अरहतो धम्म सुणेमाणे कण्हस्स वासुदेवस्स संखसई सुणेति, तते णं तस्स कविलस्म वासुदेवस्स इमेयारूवे अब्भस्थिए समप्पजिस्था-किं मण्ण धायइसंड दीवे भारह वासे दांचे वासुदेव समु. प्पण्णे ? जस्स णं अयं संखसद्दे ममंपिव मुहवायपूरित वियंभति, मुणिसुचए अरहा कविलं वासुदेवं एवं व०-से णूणं ते कविला वासुदेवा ! मम अंतिए धम्म णिसामेमाणस्स संखसई आकण्णित्ता इमेयारूवे अभत्थिए-किं मन्ने जाव वियंभइ, से गूणं कपिला वासुदेवा! अयमढे समढे', हंता! अस्थि, नो खलु कबिला ! एवं भूयं वा जनं एगे खेत्ते एगे जुगे एगे समए दुवे अरहंता वा चकवट्टी वा बलदेवा वा वासदेवा वा उप्पजिस उप्पजिति उपजिस्संति
स उपजिति उप्पजिस्संति वा, एवं खल वासुदेवा ! जंबहीवाओ भारहाओ बासाओ हथिणाउरणयराओ पंडस्स रण्णो सुण्हा पंचण्हं पंडवाणं भारिया दोवती देवी तव पउमनाभस्स रण्णो पुष्वसंगतिएणं देवेणं अमरकंकाणयरिं साहरिया, तते णं से कण्हे वासुदेवे पंचहिं पंडवेहिं सर्दि अप्पच्छढे छहिं रहेहिं अमरकंकं रायहाणि दोवतीए देवीए कूवं हवमागए, तते णं तस्स कण्हस्स वासुदेवस्स पउमणाभेणं रपणा सद्धिं संगाम संगामेमाणस्स अयं संखसहे तव मुहवाया. इव इढे कंते ४७३ ज्ञातधर्मकथांगं, Greram-26
मुनि दीपरत्नसागर