________________
| णं सा कोंती देवी कण्हेणं वासुदेवेणं पडिविसजिया समाणा जामेव दिमि पाउ० तामेव दिसि पडि०, तते णं से कण्हे वासुदेवे कोडुबियपुरिसे सहा त्ता एवं ब० गच्छह गं तुम्भे
देवा ! चारवर्ति एवं जहा पंडूतहा घोसणं घोसावेति जाव पञ्चप्पिणंति पंहुस्स जहा. तते णं से कण्हे वासुदेवे अन्नया अंतो अंतेउरगए ओरोहे जाव विहरति, इमं च णं करछलए जाय समोवइए जाव णिसीइत्ता कण्हं वासुदेवं कुसलोदंतं पुच्छइ. तते णं से कण्हे वासुदेव कच्छाई एवं व०- तुम णं देवा बहूणि गामा जाव अणुपविससि तं अस्थि याईते कहिथि दोवतीए देवीए सुती वा जाव उवलद्धा?. तते णं से कच्छा कहं वासुदेवं एवं व०-एवं ग्वल देवा ! अनया धायतीसंडे दीवे पुरथिमदं दाहिणड्ढभरहवासं अवरकंकारायहाणि गए, तत्थ णं मए पउमनाभस्स रो भवणंसि दोवती देवी जारिसिया दिट्ठपुवा यावि होत्या. तते णं कण्हे वासुदेव कच्छुलं एवं व०-तुम्भं चेव णं देवाणु० एवं पुषकम्म, तते णं से
कच्यस्लनारए कण्हेणं वासुदेवेणं एवं वुने समाणे उप्पयणि विज आचाहनि ना जामेव दिसि पाउम्भूए नामेव दिसि पडिगए. तते ण से कष्हे वासुदेवे दूयं सहायता एवं १०-गपाह Nण तुमं देवा हस्थिणाउरं पंडुस्स रनो एयमटुं निवेदेहि-एवं खलु देवाणु० धाय इसंडे दीवे पुरच्छिमहे अवरकंकाए रायहाणीए पउमणाभभवणंसि दोवतीए देवीए पउत्ती उपल.
बा.सं गच्छंतु पंच पंडवा चाउरंगिणीए सेणाए सद्धिं मंपरिखुडा पुरथिमवेयालीए मम पडिबालेमाणा चिटुंतु, तते णं से दूए जाव भणति पडिबालेमाणा चिट्ठह. तेवि जाव चिट्ठति, तते णं से कण्हे वासुदेवे कोइंचियपुरिसे सहावेइ त्ता एवं व० गच्छह णं तुम्भे देवा० सनाहियं भेरि ताडेह. तेवि तालेन्ति, तते णं तीसे सण्णाहियाए भेरीए सह सोचा ममुरविजयपामोक्खा दसदसारा जाव छप्पण्णं चलवयसाहस्सीओ सनदषद जाव गहियाउहपहरणा अप्पेगनिया हयगया गयगया जाव वग्गुरापरिक्खिना जेणेव सभा सुधम्मा जेणेव कण्हे वासुदेखे तेणेव उवा० करयल जाव वावति, ततेणं कण्हे वासुदेव हन्धिखधवग्गए सकारटमहड्दामण छत्तेण सेयवर हयगय महया भडचडगरपहकरण चारवती णयरी मजा णिग्गच्छति, जेणेय पुरथिमवेयाली तेणेव उनाना पंचहि पंडयेहि सद्धि एगयओ मिलत्ता खंधावाणिवेसं करेति ता पोसहसालं अणुपविसति ना सुट्ठियं देवं मणसि करेमाणे
वस्स अट्टमभनंसि परिणममाणसि सुट्टिओ आगतो. भणह देवा ! जमए काया.ततेणं से कण्हे वासुदेवे मुट्टियं एवं व० एवं खल देवा. दोवती देवी जाब पउमनाभस्स भवणंसि साहरिया तण्णं तुमं देवाः मम पंचहि पंडवेहिं सद्धि अप्पच्छद्रुस्स छह रहाणं लवणसमुहे मम्गं वियरेहि. जण्णं अहं अमरकंकारायहाणी दोवतीए कृर्व गपठामि, तते णं से सुटिए देवे कण्हं वासुदेव एवं पयासी किण्णं देवा० जहा चेव पउमणाभस्स रन्नो पृवसंगतिएणं देवेणं दोवती जाव संहरिया तहा चेव दोवति देवि धायतीसंडाओ दीवाओ भारहाओ जाब हरियणापुर साहरामि उदाहु पउमणाभं गयं सपुरचलवाहणं लवणसमुहे पक्विवामि'. तते ण कण्हे वासुदेवे सुद्वियं देवं एवं .मा गं तुम देवा ! जाब साहराहि तुम देवा० लवणसमुहे अप्पच्छहस्स छहं रहाणं मम्गं वियराहि, सयमेव णं अहं दोवतीए कूवं गच्छामि, नए ण से सुटिए देवे कण्ठं वासुदेव एवं वयासी एवं होउ. पंचहि पंडवेहिं सदि अप्पच्छदृस्स डण्डं रहाणं लवणसमुहे मग वितरति. तते णं से कण्हे वासुदेवे चाउरंगिणीं सेणं पडिपिसजेति त्ता पंचहि पंडवे हि सदि अप्पच्छट्टे छहि रहेहि लवणसमरे मनमोणं बीतीवयति जेणेव अमरकंका रायहाणी जेणेव अमरकंकाए अग्गुजाणे तेणेव उवागच्छ ना रह ठवेइ त्ता दास्यं सारहिं सदावेति एवं व गच्छह णं तुम देवा! अमरकंकारायहाणी अणुपविसाहित्ता पउमणाभस्स रण्णो वामेणं पाएणं पायपीटं अकमित्ता कुंतग्गेण लेह पणामेहि तिवलियं भिउडि णिडाले साहट्ट आसुरुत्ते रुटे कूदे कृविए बहिकिए एवं ब०-हंभो पउमणाहा ! अपस्थियपस्थिया दुरंतपतलकपणा हीणपनचाउदसा सिरीहिरिधीपरिवजिया अज ण भवसि. किन तुम ण याणासि कहस्स वासूदेवस्स भगिणि दोबतिं देवि इराणमाणे ?. तं एयमवि गए पचप्पिणाहि णं तुम दोवति देचिं कण्ठस्स वासुदेवस्स अहवणं जुदसजे णिगच्छाहि. एस णं कहे वासूदेवे पंचहि परवेहि अप्पच्छट्टे दोवतीदेवीए कृवं हामागए, तले णं से दारुए सारही कण्टेणं वासुदेवेणं एवं वृत्ते समाणे हट्टतुट्टे जाव पडिसृणेइ ना अमरकंकारायदाणि अणुविसनि ना जेणेव पउमनाहे तेणेव उवा ना करयल जाव बढावेता एवं 4.- एस णं सामी: मम विणयपडियनी, इमा अन्ना मम सामिस्स समूहाणत्तिनिकट आसुरुत्ते वामपाएणं पायपीदं अणुकमति त्ता कॉतग्गेणं लेड पणामति ना जाब को हरमागए, तते णं से पउमणामे दारुणेणं सारांहणा एवं बुने समाणे आसुरुते तिवलिं मिडहिं निडाले साह कणस्स बासदेवस्स दोवति. एस णं अहं सयमेव जुज्जासजो णिगच्छामित्तिक दारुय सारांह एव व कवलं भा! रायमत्येसु दुर्य अवजमातकट्ट अ हारेणं णिच्छभावेति, तते णं से दारुए सारही पउमणाभेणं असकारिय जाच णिच्ढे ममाणे जेणेच कण्हे वासुदेथे नेणेच उ० ता करयल कण्हं जाप एवं 4०-एवं खलु अहं सामी! तुम्भ षयणेणं जाव णिभावेति, तते णं से पउमणाभे बलवाउयं सहावेनि ना एवं व०. खिप्पामेव भो देवाणु ! आभिसेक हस्थिरयणं पडिकप्पेह, तयाणंतरंगणं ऐयायरियउव. देसमाविकप्पणाषिगप्पेहिं जाव उवणेति, तते णं से पउमनाहे सम्बद्ध अभिसेयं दुरूहनि त्ता हयगय जेणेव कण्हे वासुदेवे तेणेव पहारेत्य गमणाए, तते ण से कणेवासदेवे (११८) ४७२ ज्ञातधर्मकांगं, - Antai-१७
मुनि दीपरतसागर