________________
गमणाए, तेणं कालेणं० हस्थिणाउरे जुहिद्विले राया दोवतीए सदि उणि आगासतलंसि सुहपसुत्ते यावि होत्या, तए णं से पुष्वसंगतिए देवे जेणेव जुहिद्विाले राया जेणेव दोवती देवी तेणेच उवाग त्ता दोबतीए देवीए ओसोचणियं दलयइत्ता दोबतिं देविं गिण्डइत्ता ताए उकिट्ठाए जाव जेणेव अमरकंका जेणेव पउमणाभस्स भवणे तेणेव उवा० ता पउमणाभस्स भवर्णसि असोगवणियाए दोवति देवी ठावेइत्ता ओसोवणिं अवहरति त्ता जेणेव पउमणाभे तेणेव उना एवं क० एस णं देवा ! मए हस्थिणाउराओ दोवती इह हवमाणीया तव असोगवणियाए चिट्ठति, अतो परं तुमं जाणसित्तिकटु जामेव दिसिं पाउम्भूए तामेव दिसि पडिगए, तते णं सा दोबई देवी ततो मुहुत्तंतरस्स पडिबुद्धा समाणी तं भवणं असोगवणियं च अपचभिजाणमाणी एवं व०- नो खलु अम्हें एसे सए भवणे णो खल एसा अम्हं सगा असोगवणिया, ते ण णजति णं अहं केणइ देवेण वा दाणवेण वा किंपुरिसेण वा किन्नरेण या महोरगेण वा गंधवेण वा अन्नस्स रपणो असोगवणियं साहरियत्तिकटु ओहयमणसंकप्पा जाब झियायति, तते णं से पउमणाभे राया पहाए जाय सबालंकारविभूसिए अंतेउरपरियालसंपरिखुढे जेणेव असोगवणिया जेणेव दोवती देवी तेणेव उवा ना दोवती देवी ओहय जाव झियायमाणीं पासति ना एवं 4- किण्णं तुमं देवा ! ओहय जाव झियाहिसि ?, एवं खल तुम देवा! मम पुत्रसंगतिएणं देवेणं जंबुद्दीवाओ दीवाओ भारहाओ वासाओ हथिणापुराओ नयराओ जुहिट्ठिाइस्स रण्णो भवणाओ साहरिया त मा णं तुम देवा ! ओहय.
जाव झियाहि, तुम मए सदि विपुलाई भोगभोगाई भुंजमाणी विहराहि, तते णं सा दोवती देवी पउमणाभं एवं व० एवं खलु देवा, जंबुद्दीवे दीवे भारहे वासे चारवतीए णयरीए कण्हे 2 णामं वासुदेवे मम पियभाउए परिवसति, तं जति णं से उण्डं मासाणं ममं कूवं नो हवमागच्छइ तते णं अहं देवा० ! जं तुमं वदसि तस्स आणाओवायवयणणिइसे चिट्ठिस्सामि, तते
णं से पउमे दोवतीए एयमर्दु पडिसुणेत्ता दोबतिं देविं कण्णंतेउरे ठवेति, तते णं सा दोवती देवी छटुंछट्टेणं अनिक्खित्तेणं आयंबिलपरिग्गहिएणं तवोकम्मेणं अप्पाणं भावमाणी विहघरति। १२९। तते णं से जुहृद्विाडे राया तओ मुहुर्ततरस्स पडिबुद्धे समाणे दोबतिं देवि पासे अपासमाणो सयणिजाओ उट्टेइ ना दोवतीए देवीए सबओ समंता मग्गणगवेसणं करेइ ना
दोवतीए देवीए कत्थइ सुई वा सुई वा पवति वा अलभमाणे जेणेव पंडराया तेणेव उवा०त्ता पंडरायं एवं व०- एवं खल ताओ! ममं आगासतलगंसि पसुत्तस्स पासातो दोवती देवी ण णजति केणइ देवेण वा दाणवेण वा किन्नरेण वा महोरगेण वा गंधवेण वा हिया वा णीया वा अवक्खित्ता वा ?. इच्छामि णं ताओ ! दोवतीए देवीए सप्यतो समंता मग्गणगवेसणं कयं, तते णं से पड़ाया कोडुंबियपुरिसे सहावेइ त्ता एवं व० गच्छह णं तुम्भे देवा ! हस्थिणाउरे नयरे सिंघाडगतियचउकचचरमहापहपहेसु मया २ सदेणं उग्घोसमाणा२एवं व० एवं खल देवा! जुहिट्ठिाइस्स रण्णो आगासतलगंसि सुहपसुत्तस्स पासातो दोवती देवी ण णज्जति केणइ देवेण वा दाणवेण वा किंपुरिसेण वा किन्नरेण या महोरगेण वा गंधवण वा हिया वा नीया वा अवक्खित्ता वा, तं जो णं देवाणुपिया! दोवतीए देवीए सुति वा जाव पवित्तिं वा परिकहति तस्स णं पंडुराया विउलं, अत्यसंपयाणं दाणं दलयतित्तिकट्टु घोसणं घोसावेह ता एयमाणत्तियं पञ्चप्पिणह, तते णं ते कोटुंबियपुरिसा जाव पञ्चप्पिणंति, तते णं से पराया दोवतीए देवीए कत्थति सुई वा जाव अलभमाणे कोती देवीं सदावेति त्ता एवं व०. गच्छद णं तुम देवाणु ! चारवर्तिणयरिं कण्हस्स वासुदेवस्स एयमहूँ णिवदेहि, कण्हे णं परं वासुदेव दोवतीए मग्गणगवेसणं करेजा. अन्नहान नजइ दोवतीए देवीए सुती वा सुती वा पति वा उवलभेजा,तते णं सा कोंती देवी पंइण्णा एवं वृत्ता समाणी जाव पडिसुणेइत्ना व्हाया कयवलिकम्मा हत्थिखंधवरगया हस्थिणाउरं मझमझेणं णिगच्छद ना कुरुजणवयं मझमझेणं जेणेव सुरद्वाजणवए जेणेव चारवती णयरी जेणेव अग्गजाणे तेणेव उवा त्ता हस्थिसंधाओ पचोरहति ना कोइंचियपुरिसे सदा त्ता एवं वः- गच्छह णं तुम्भे देवा ! जेणेच वारवई णयरी०णयरि चारवति अणुपविसहत्ता कण्हं वासुदेवं करयल एवं वयह-एवं खल सामी ! तुम्भं पिउच्छा कोंती देवी हस्थिणाउराओ नयराओ इस हत्रमागया नुभं दसणं कखति. तते णं ते कोवियपुरिसा जाव कहेंति. तते णं कण्हे वासुदेवे कोडुचियपुरिसाणं अंतिए सोचा णिसम्म हत्थिखंधवरगए हयगय पारवतीए य मज्जामशेणं जेणेच कोती देवी.तेणेव उना हस्थिबंधातो पचोम्हति ता कोंतीए देवीए पायम्गहणं करेति ना कोंतीए देवीए सद्धि हत्यिसंधं दुरूहति त्ता पारवतीए णयरीए मज्झमन्झेणं जेणेव सए
यं कयचलिकम्म जिमियभत्तत्तरागयं जाव सुहासणवरगयं एवं 4-संदिसणं पिउच्छा! किमागमणपओयणं?. तते णं सा कोंती देवी कण्हं वासुदेवं एवं व०- एवं खलु पुत्ता : दक्षिणाउरे णयरे जुहिडिवाइस आगासतले सुहपसुत्तस्स पासाओ दोवती देवी ण णजति केणद अबहिया जाव अवक्खित्ता वा. तं इच्छामि णं पुत्ता ! दोवतीए देवीए मग्गणगवेसणं कयं, ततेणं से कण्हे वासुदेवे कॉती पिउच्छि एवं 4०-जं णवरं पिउच्छा ! दोवनीए देवीए कन्थइ सुई वा जाव लभामि तो णं अहं पायालाओ वा भवणाओ वा अदभरहाओ वा समंतओ दोवति माहत्यि उवणेमित्तिकद कोंती पिउचिंछ सकारेति सम्माणेति जाव पडिक्सिजेति, तते ४७१ज्ञानधर्म कथांग- म -15
मुनि दीपरनसागर