________________
बदासी-जनं गं अम्मो ! मम जेडाए अगिणीए गरुदेवयभयाए लजणिजाए मम चित्तगरणिवत्तियं सभं अणपविसित्तए?.तए णं अम्मधाई मादिन्नं कुमारं एवं वनो खलु पत्ता! एस माडी, एस णं माली विदे० चित्तगरएणं तयाणुरूचे रूवे णिश्वनिए, तते णं माइदिन्ने अम्मधाईए एयमटुं सोचा आसुरुने एवं वयासी-केस भो णं चित्तयरए अपत्थियपस्थिए जाव परिवजिए जे णं मम जेट्टाए भगिणीए गुरुदेवयभूयाए जाव निवत्तिएत्तिकटुवं चित्तगरं वझं आणवेइ. तए णं सा चित्तगरस्सेणी इमीसे कहाए लदहा समाणा जेणेव माडदिन्ने कृमारे नेणेव उवागच्छइ ना करयलपरिग्गहियं जाच वदावेइ त्ता एवं वयासी-एवं खलु सामी ! तस्स चित्तगरस्स इमेयारुवा चित्तकरलही लदा पत्ता अभिसमन्नागया जस्स णं दुपयस्स वा जाव णिवत्तेति नं मा णं सामी! तुम्भे तं चित्तगरं वसं आणवेह, ते तुम्भेणं सामी! तस्स चित्तगरस्स अन्नं तयाणुरुवं दंडं निधत्तेह, तए णं से माइदिन्ने तस्स चित्तगरस्स संडासगं छिंदावेइ त्ता निधिसयं आणवेइ, तए णं से चित्तगरए मडदिन्नेणं णिविसिए आणते समाणे सभंडमत्तोवगरणमायाए मिहिलाओ णयरीओ णिक्खमइ (प्र०य) विदेहं जणवयं मझमझेणं जेणेच कुरुजणवए जेणेव हन्थिणाउरे नयरे जेणेव अदीणसत्तू राया तेणेव उवा ता भंडणिक्वेवं करेइ ना चित्तफलगं सजेड़ ना मातीए विदेह० पायंगुट्टाणुसारेण रूवं णिवनेइ ना कक्खंतरंसि भइत्ता महत्थं जाव पाहुडं गेण्हइत्ता हत्यिणापुरं नयरं मजसंमजमेणं जेणेव अदीणसत्तू राया तेणेव उवागच्छति त्ता ते करयल जाव बद्धावह त्ता पाहुडं उवणेति ना एवं क्यासी-एवं खलु अहं सामी ! मिहिलाओ रायहाणीओ कुंभगस्स रन्नो पुत्तेणं पभावतीए देवीए अत्तएणं मालदिन्नेणं कुमारणं निष्क्षिसए आणले समाणे इह हवमागए. तं इच्छामि णं सामी! तुम्भं बाहुच्छायापरिग्गहिए जाव परिवसित्तए, तते णं से अदीणसत्तू राया तं चित्तगरदारय एवं वदासी-किन्नं तुम देवाणुप्पिया! माइदिण्णेणं निधिसए आणने ?. नए णं से चिनयरदारए अदीणसत्तुरायं एवं वदासी-एवं खलु सामी ! मडदिने कुमारे अण्णया कयाई चित्तगरसेणिं सहावेह त्ता एवं व०. तुम्भे णं देवाणुप्पिया! मम चित्तसभ न चेव मत्र भाणिया जाप मम संडासगं जिंदावेइत्ता निश्चिसयं आणवे. तं एवं खलु अहं सामी! माइदिनेणं कुमारेणं निधिसए आणत्ते, तते णं अदीणसत्तू राया तं चित्तगरं एवं वदासी-से केरिसए देवाणुप्पिया ! तुमे माडीए तदाणुरूवे रूवे निष्वत्तिए?, तते णं से चित्त कक्वंतराओ चित्तफलयं णीणेति ता अदीणसत्तुस्स उवणेइ ता एवं व०एस णं सामी ! माडीए वि० नयाणुरुवस्स रुवस्स केई आगारभावपडोयारे निवत्तिए णो खलु सका केणइ देवेण वा जाव मल्लीए विदेहरायवरकण्णगाए तयाणुरुवे रूवे निवत्तित्तए, तते ण अदीणसनू पडिकवजणितहासे नूयं सहावेति २एवं पदासी-तहेब जाव पहारेत्य गमणाए। ७९ । तेणं कालेणं पंचाले जणवए कंपिातपरे नयरे जियसत्तू नाम राया पंचाला. हिवई. तम्स णं जितसत्तूम्स धारिणीपामोक्ख देवीसहस्सं ओरोहे होत्था, तत्य णं मिहिलाए चोक्खा नाम परिवाइया रिउवेद जाव परिणिद्विया यावि होत्था, तते णं सा चोक्खा परिवाइया मिहिलाए बहूर्ण राईसरजावसत्यवाहपभितीणं पुरतो दाणधम्मं च सोयधम्मं च तित्थाभिसेयं च आघवेमाणी पण्णवेमाणी परूवेमाणी उवदंसेमाणी विहरति, तते णं सा चोक्खा परिवाइया अन्नया कयाई तिदंड व कुंडियं च जाव धाउरत्ताओ य गेव्हइ ता परिवाइगावसहाओ पडिनिक्खमइत्ता पविरलपरिवाइयाहिं सदि संपरिखुडा मिहिलं रायहाणिं मझमज्झेणं जेणेव कुंभगस्स रन्नो भवणे जेणेव कण्णंतेउरे जेणेव मल्ली विदेह तेणेव उवागच्छइ त्ता उदयपरिफोसियाए दभोवरि पञ्चत्युयाए भिसियाए निसीयति ता मल्लीए विदेह पुरतो दाणधम्मं च जाच विहरति, तते णं मल्ली विदेह चोक्खं परिवाइयं एवं बयासी-तुम्भे णं चोक्खे ! किंमूलए धम्मे पन्नते ?, तते णं सा चोक्खा परिवाइया मल्ली विदेह एवं बदासी-अहं ण देवाणुप्पिए! सोयमूलए धम्मे पण्णवेमि, जणं अम्हं किंचि असुई भवइ तण्णं उदएण य महियाए जाव अविग्घेणं सम्गं गच्छामो, तएणं मल्ली विदेह चोखं परिवाइयं एवं बदासी-चोक्खा ! से जहानामए केई पुरिसे रुहिरकयं वत्थं रुहिरेण चेव घोवेज्जा अत्थि णं चोक्खा ! तस्स रुहिरकयस्स वत्थस्स रुहिरेणं धोवमाणस्स काई सोही?. नो इणट्टे समहे. एवामेव चोक्खा ! तुम्भेणं पाणाइवाएणं जाब मिच्छादसणसल्लेणं नत्यिकाई सोही जहा व तस्स रुहिरकयस्स वस्थस्स गहिरेणं चेव धोत्रमाणस्स, तए णं सा चोक्खा परिवाइया मल्टीए विदेह एवं वुत्ता समाणा संकिया कंखिया विइगिच्छिया भेयसमावण्णा जाया यावि होत्था, मल्लीए णो संचाएति किंचिवि पामोक्खाइक्खित्तए तुसिणीया संचिट्टति, नते णं तं चोक्खं मल्लीए बहुओ दासचेडीओ हीलेंति निंदंति खिसंति गरहति अप्पेगतिया हेरुयालंति अप्पे महमकडिया करेंति अप्पे० बग्घाडीओ करेंति अप्पे नजेमाणीओ तालेमाणीओ निच्भंति, तए णं सा चोक्खा मल्लीए विदेह दासचेडियाहिं जाव गरहिजमाणी हीलिजमाणी आमुरुना जाप मिसिमिसेमाणी मल्टीएं विदे. हरायवरकण्णाए पओसमारजति, भिसियं गेहति त्ता कण्णतेउराओ पडिनिक्खमति त्ता मिहिलाओ निग्गच्छति त्ता परिवाइयासंपरिबुडा जेणेच पंचालजणवए जेणेव कंपिल्लपुर बहूर्ण राईसर जाब परुवेमाणी विहरति, तए णं से जियसत्तू अन्नदा कदाई अंतो अंतेउरपरियाल सद्धिं संपरिखुड़े एवं जाव विहरति, तते णं सा चोक्खा परिवाइयासंपरिचुडा जेणेव जितसत्तुस्स ४४३ ज्ञानधर्मकयांग, अज्जाय-6
मुनि दीपरनसागर