________________
वया समणेणं महावीरेणं चोदसमस्स नापज्झयणस्स अयमढे पन्नत्तेत्तिचेमि । ११०॥इति तेतलिपुत्तज्झयणं १४॥ जति णं भंते ! चोदसमस्स नायज्झयणस्स अयमद्धे पण्णने पन्नरसमस्स के पट्टे पत्नत्ते ?. एवं खलु जंचू ! तेणं कालेणं. चंपा नाम नयरी होत्या, पुन्नभद्दे चेइए जियसत्तू राया, तत्व णं चंपाए नयरीए धणे णामं सत्यवाहे होत्था अड्ढे जाव अपरिभूए, तीते णं चंपाए नयरीए उत्तरपुरथिहमे दिसिभाए अहिच्छत्ता नाम नयरी होत्या, रिदस्थिमियसमिदा बन्नओ, तत्थ णं अहिच्छत्ताए नयरीए कणगकेउ नामं राया होत्या, महया बन्नओ, तस्स घण्णस्स सत्यवाहस्स अन्नदा कदाई पुत्ररत्तावरत्तकालसमयंसि इमेयारूवे अम्भस्थिते चितिए पस्थिए मणोगए संकप्पे समुप्पजित्था-सेयं खलु मम विपुलं पणियभंडमायाए अहिच्छत्तं नगरं वाणिजाए गमित्तए, एवं संपेहेति त्ता गणिमं च० चाउशिहं भंडं गेष्हइत्ता सगडीसागडं सजेइ त्सा सगडीसागडं भरेति ता कोटुंबियपुरिसे सद्दावेति त्ता एवं 4०-गच्छह णं तुम्भे देवा० ! चंपाए नगरीए सिंघाडगजावपहेसु० एवं खलु देवाणु ! धपणे सत्यवाहे विपुलं पणिय इच्छति अहिण्डतं नगरं वाणिजाए गमिन्नते, तं जो णं देवाणु ! चरए वा चीरिए वा चम्मखंडिए वा भिच्छंडे वा पंडुरगे वा गोतमे वा गोवतीते वा गिहिधम्मे वा गिहिधम्मचिंतए वा अविरुदविबढसावगरत्तपडनिग्गंधप्पभिति पासंडत्ये वा मिहत्थे वा तस्स णं घण्णेणं सदि अहिच्छत्तं नगरिं गच्छद तस्स णं धणे अच्छत्तगस्स छत्तगं दलाइ अणुवाहणस्म उवाहणाउ दलयइ अकुंडियस्स कुंडियं दलया अपत्ययणस्स पत्थयणं दलयइ अपक्वेवगस्स पक्खेवं दलयइ अंतराऽविय से पडियरस वा भग्गलग्ग०साहेजंदलयति सहसहेण य अहिच्छत्तं संपावेतित्तिकट दोचंपि तपि घोसेह
त्ता मम एयमाणत्तियं पचप्पिणह, तते णं ते कोइंपियपुरिसा जाब एवं व० हंदि सुणंतु भगवंतो चंपानगरीवत्थवा पहले चरगा य जाव पचप्पिणंति, तते णं से कोचियघोसणं सुच्चा र चपाए गयरीए बहये परगा य जाप गिहत्था य जेणेव धणे सत्यवाहे तेणेव उवागच्छन्ति तते णं धण्णे तेसिं चरगाण य जाय गिहत्याण य अपनगरस छत्तं दलयइ जाब पत्थयणं
दलाति, गच्छह णं नुम्भे देवाणुप्पिया ! चंपाए नयरीए चहिया अग्गुजाणंसि ममं पडिवालेमाणा चिट्ठह, तते णं चरगा य० धणेणं सत्यवाहेणं एवं कुत्ता समाणा जाव चिट्ठनि, नने णं धणे सत्यवाहे सोहणंसि तिहिकरणनक्वमि विपुलं असणं. उवक्खडावेइ त्ता मित्तनाइ० आमंतेति त्ता भोयणं भोयावेति ता सगडीसागडं जोयावेति ला चंपानगरीओ निम्गच्छति णाइविप्पगिद्धेहिं अदाणेहि यसमाणे २ सुदहिं वसहिपायरासेहिं अंगं जणवयं मझमझेणं जेणेव देसम्म तेणेच उबागच्छति ता सगडीसागडं मोयावेति ना मत्थणिवेस करेति कोडुषियपुरिसे सदावेति त्ता एवं व०- नुम्भे णं देवा! मम सन्थनिवेसंसि मया २ सहेणं उग्घोसेमाणा २ एवं वदह-एवं खल देवाणु० ! इमीसे आगामियाए छिन्नावायाए दीहमदाए अडवीए बहुमज्झदेसभाए वहवे णंदिफला नाम रुक्खा पं० किण्हा जाव पत्तिया पुफिया फलिया हरियरेरिजमाणा सिरीए अईव २ उपसोभेमाणा चिट्ठति मणण्णा बनेणं जाव मणुन्ना फासणं मणुन्ना छायाए, तं जो णं देवाणुप्पिया ! तेसि नंदिफलाणं रुक्खाणं मूलाणि वा कंदा तया पत्ता पुष्फा फला चीयाणि वा हरियाणि वा आहारेति छायाए वा वीममनि तस्स णं आवाए भहए भवति ततो पच्छा परिणममाणा २ अकाले चेव जीवियातो ववरोवेति, तंमा णं देवाणुप्पिया ! केई तेसिं नंदिफलाणं मूलाणि वा जाव छायाए वा बीममर, मा णं सेऽवि अकाले चेव जीवियातो ववरोविजिस्मति, तुम्भेणं देवाणु०! अन्नेसि रुक्खाणं मूलाणि य जाब हरियाणि य आहारेथ छायासु वीसमहति घोसणं घोसेह जाव पपिणनि. तते णं धण्णे सत्यवाहे सगड़ीसागडं जोएति त्ता जेणेव नंदिफला रुक्खा तेणेव उवागच्छति ता तेसिं नंदिफलाणं अदूरसामंते सत्वणियेसं करेति ना दोमंपि तपि कोवियपुरिसे सहावेति त्ता एवं व-तुम्भे णं देवाणु मम सत्यनिवेसंसि महता सहेणं उग्घोसेमाणा २ एवं वयह-एए णं देवाणु! ते णंदिफला किण्हा जाव मणुन्ना छायाए तं जो देवाणु ! एएसिं णंदिफलाणं रुक्खाणं मूलाणि वा कंदा पुष्फा तया पत्ता फला जाव अकाले चेव जीवियाओ ववरोति, मा तुम्भे जाव दूरंदूरेणं परिहरमाणा वीसमह. मा णं अकाले जीवितातो बबरोबिस्संति, अनेसि रुक्खाणं मूलाणि य जाव वीसमहत्तिकटु घोसणं पञ्चप्पिणंति, तत्य णं अत्यगइया पुरिसा घण्णस्स सत्यवाहस्स एयम सरहनि जाव रोयति एय. मटुं सइहमाणा तेसि नंदिफलाणं दूरंदूरेण परिहरमाणा २ अनेसि रुक्खाणं मूलाणि य जाव वीसमंति, तेसि णं आवाए नो भदए भवति. ततो पच्छा परिणममाणा २सुहरूवत्ताए भुजो २ परिणमंति, एवामेव समणाउसो ! जो अम्हं निम्गंथो वा जाय पंचम कामगृणेसु नो सजेति नो रजेति० से णं इहभवे चेष पहूर्ण समणाणं अवणिजे परलोए नो प्रागच्छति जाव बीतीवतिस्सति, तत्थ णं जे से अप्पेगतिया पुरिसा घण्णस्स एयमटुं नो सहहंति घण्णस्स एतमढे असदहमाणा. जेणेच ते नंदिफला तेणेव उवागच्छंति तेसि नंदिफलाणं मूल्याण य जाव बीसमंति तेसि णं आवाए भदए भवति नतो पच्छा परिणममाणा जाव ववरोति. एवामेव समणाउसो ! जो अम्हं निम्गयो वा निग्गंधी वा पञ्चतिए पंचसु कामगुणेसु सजे| ति जाव अणुपरियहिस्सति जहा व ते पुरिसा, तते णं से धणे सगडीसागडं जोयावेति त्ता जेणेव अहिच्छत्ता नगरी तेणेव उवागच्छति ता अहिच्छताए णयरीए बहिया अम्गृजाणे ४६१ ज्ञानधर्मकयांगं, असम-१५
मुनि दीपरत्नसागर