________________
सत्यनिरेस करेति ना सगडीसागडं मोयाबेइ, तए णं से धणे सत्यवाहे महत्थं गवरिहं पाहुडं गण्हइ ना बहुपुरिसेहिं सदि संपरिखुड अहिच्छत्तं नयरं मनमज्मेणं अणुप्पविसह जेणेव कणगकेक राया तेणेव उवागच्छति करयल जाव वदावेइ, तं महत्या पाहुई उवणेइ. तए ण से कणगकऊ गया हहुतुट्ट० घण्णम्म सत्यवाहस्मत महत्या जाव पडिकछा ना धणं सत्याहं सकारेइ सम्माणेइ ता उस्मुक चियरति ना पडिविसजेड भंडविणिमयं करेइ ना पडिभडं गेण्हति त्ता सुहंसुहेणं जेणेच चंपानयरी नेणेव उवागन्छनि ना मित्ननातिक अभिसमशागते विपलाई माणुस्सगाई जाच विहरति, तेणं कालेणं. येरागमणं धण्णे धम्म सोचा जेट्टपुन कुटुंचे ठावेत्ता पचहए एकारस सामाइयाझ्याति अंगाति बहुणि वामाणि जाव मासियाण सं० अनतरे देवलोपमु देवनाए उववझे महाविदेहे वासे मिज्झिहिति जाव अंनं करेति. एवं खलु जंबू ! समणणं भगवया महावीरणं पन्नरममम्स नायज्मयणम्स अयम? पण्णत्तेतिबेमि।११॥ इति नंदिफलज्मयणं १५ ॥ जति णं भंते ! म० भ० म० पजरसमस्स नायज्झयणम्स अयम? प० सालममस्म णं णायजमयणस्स णं सम० भग० महा0 के अट्टे पं०१. एवं खल जंच! तेणं कालेणं. चंपा नाम नयरी होत्या, तीसे णं चपाए नयरीए बहिया उत्तरपुरच्छिमे दिनिभाए मुभूमिभागे उजाणे होत्या, तत्य णं चपाए नयगए नओ माहणा भातरो परिवमंति, तं- सोमे सोमदते सोमभूती अड्ढा जाव रिउज्वेद जाव सुपरिनिट्टिया, तसिं णं माहणाणं तओ भारियातो होत्था, तं०. नागमिरी भूयसिरी जनवमिरी सुकमाल जाव तेसिणं माइणाणं इट्ठाओ विपुले माणुस्सए जाब विहरति. तते गं नेसि माहणाणं अन्नया कयाई एगयओ समुवागयाणं जाव इमेयारुवे मिहो कहाममुण्डावे समप्पजित्या-एवं खलु देवाणुप्पिया ! अम्हं इमे विपुले धणे जाव मावतेज अन्याहि जाव आसनमाओ कुलवंसाओं पकामं दाउं पकाम भो→ पकामं परिभाएउ त सेयं खलु अम् देवाणु अन्नमन्नस्स गिहेसु कालाकाडि विपुलं असणं० उवक्खडेउं २ परि जमाणाणं विहरिनए, अन्नमन्नम्म एयमट्ठ पडिसुणेति. कायाकलि अन्नमन्नस्स गिहेसु विपुलं असणं० उपकवडावेंति त्ता परि जमाणा विहरंति, तते ण तीमे नागसिरीए माहणीए अन्नदा भोयणचारए जाते यावि होत्था, तते णं सा नागसिरी विपुलं असणं ४ उवरवडेति ना एगं महं सालतियं तित्तालाउअंबहसंभारसंजुतं हावगाढं उवक्खडावेति. एग बिद्यं करयलीस आसाएइतं खारं कइयं अक्वज अभोज दिसम्भूयं जाणिता एवं वर
सिरीए अहसाए अपुष्णाए दूभगाए दूभगसत्ताए दूभगणिचालियाए जीए णं मए सालढए बहुसंभारसंभिए नेहावगाढे उम्पडिए मुबहृदष्वक्वएणं, नेहवए य कए, तं जति णं मम Lol जाउयाओ जाणिस्संति तो णं मम खिमिस्संति ने जावताव ममं जाउयाओ ण जाणंति नाव मम मेयं एवं मालतियं निनालाउ बहुसंभारणेहकयं एगने गोवेलए अन्नं सालायं महग
लाउयं जाव नेहावगादं उवक्सडेनए, एवं संपेहेनि त्तातं सालतिय जाव गावेइ. अन्नं सालनिय महुगलाउयं उवम्बडेड. नेसि माहणाणं व्हायाण जाव सुहासणवग्गयाणं न विपुलं असणं० परिवेसेति, तते णं ते माहणा जिमिनभनुनरागया समाणा आयंता चाक्वा परमसुइभूया मकम्मसंपउत्ता जाया याचि होत्या. तते णं ताओ माहणीओ व्हायाओ जाच विभूसियाओ तं विपुलं असण आहारैनि ना जेणेव सयाई गेहाई नेणेच उवा ना सककम्मसंपउत्तातो जायातो। ११रा तेणं कालेण धम्मघोसा नाम थेरा बहपरिवारा जेणेष पंपा नाम नगरी जेणेव मुभूमिभागे उजाणे नेणेच उवा ना अहापडिरूवं जाव विहनि, परिसा निग्गया, धम्मो कहिओ. परिसा पडिगया. तए ण तेसि धम्मघोसाणं घेराणं अंतेवासी धम्मगई नाम अणगारे ओराले, जाव नेउलेस्से मासमासेणं खममाणे विहरति, तते णं से धम्मरुई अणगारे मामखमणपारणगमि पढमाए पोरिसोए सन्झायं करे ना पीयाए पोर - सीए एवं जहा गोयमसामी तहेव उम्गाहेति त्ता तहेव धम्मपोम थे आपुच्छद जाच पाए नयरीए उमनीयमज्झिमकलाई जाच अडमाणे जेणेच नागसिरीए माहणीए गिहे तेणेव अणुपचिट्टे, तते णं सा नागमिरी माहणी धम्मरुई एजमाणं पासति त्ता तस्स मालइयस्म तिनकट्यस्म बहु णेहा निसिरणट्टयाए हहुतुहा उद्देति ना जेणेव भत्तपरे तेणेव उवा ना नं मालनियं नित्तकठ्यं च बहु नेह धम्मरुइम्स अणगारम्स पडिग्गहमि सबमेव निमिण्इ तते णं से धम्माई अणगारे प्रहापजनमितिकद णार्गासरीए माहणीए गिहातो पडि. निक्खमति ना चंपाए नगरीए महामहोणं पडिनिक्वमति ना जेणेव सभूमिभागे उजाणे तेणेव उवागच्छति ना जेणेच धम्मघोसा धेग तेणेष उपागा ना धम्मघोमम्स अदूरसामंते अनपाणं पडिसेहता अनपाणं पडिलेहेडला अन्नपाण करयलंसि पडिदसति.नते णं ने धम्मघोमा धेग तम्स मालइतस्म नेहा इयातो नेहावगादाओ एग बिंदगं गहाय करयलंसि आसादेति, तित्तगं खार कडुयं अम्बज अभोज विसभूयं जाणिना धम्मरुई अणगार एवं वदासी-जात ण वंजाब नेहावगादं आहारेसिनो णं नुमं अकाले चेव जीवितानो ववरोविजमितं मा णं तुम देवाणु इमं सालतिय जाव आहारमि.मा णं नुम अकाले घेर जीविताआ नपरोविजमि, तं गच्छ गं तुम देवाणु ! इमं सालतियं एगंतमणावाए अचिने यडिले परिवेहि ना असं फासुयं एसणिजं असणं० पडिगाहेना आहार आहारेहि. नने णं से धम्मर्म अणगारे ४६२ ज्ञातधमकथांग,-अ M :१६
मुनि दीपरत्नसागर
22486