________________
य करणओ य सेहावेति सिक्खावेइ सेहावेत्ता सिक्खावेत्ता अम्मापिऊणं उत्रणेति, तते णं मेहस्स कुमारस्स अम्मापितरो तं कलायरियं मधुरेहिं वयणेहिं विपुलेणं बस्थ धमलालंकारेणं सकारैति सम्मार्णेति त्ता विपुलं जीवियारिडं पीइदाणं दलयंति ता पडिविसर्जेति । २१। तते गं से मेहे कुमारे बाबत्तरिकलापंडिए णवंगमुत्तपडिबोहिए अट्ठारसविहिप्पगारदेसी भासाविसारए गीइरई गंधब्वनट्टकुसले हयजोडी गयजोही रहजोही बाहुजोही बाहुप्पमद्दी अलं भोगसमत्थे साहसिए वियालचारी जाते यावि होत्या, तते णं तस्स मेहकुमारस्स अम्मापियरो मेहं कुमारं बावन्तरिकलापंडितं जाव वियालचारीजायं पासंति ता अट्ट पासातवर्डिसए करेंति अन्भुग्गयमूसियपहसिए विव मणिकणगरयणभत्तिचित्ते वाउद्धृतविजयवेजयंतीपडागाछत्ताइच्छत्तकलिए तुंगे गगणतलमभिलंघमाणसिहरे जालंतररयणपंजरुम्मिलियब्ब मणिकणमधूभियाए वियसितसयपत्तपुंडरीए तिलयरयणदचंदचिए नानामणिमयदामालंकिते अंतो महिं च सण्हे तवणिजरुइलवायापत्थरे सुहफासे सस्सिरीयरूवे पासादीए जाव पडिरूवे, एगं च णं महं भवणं करेंति अणेगखंभसयसत्रिविधं लीलट्टियसालभंजियागं अम्भुग्गयसुकयवइरवेतियातोरणवररइयसालभंजियासुसिद्धिविसिलसंठितपसत्यवे रुलियखंभनाणामणिकणगरयणखचितउज्जलं बहुसमसुविभत्तनिचियरमणिज्जभूमिभागं ईहामियजाबभत्तिचित्तं खंभुग्गयवयरवेइयापरिगयाभिरामं विजाहरजमलजुयलजंतजुत्तपिव अच्चीसहस्समालणीयं रूवगसहस्सकलियं मिसमाणं भिम्भिसमाणं चक्खुहोयणलेसं सुहफासं सस्सिरीयरूवं कंचणमणिरयणयूभियागं नाणाविहपंचवन्नघंटापडागपरिमंडियग्गसिहरं धवलमरीचिकवयं विणिम्मुयंत लाउलोइयमहियं जाव गंधवट्टिभूयं पासादीयं दरिसणिज्जं अभिरूवं पडिवं । २२ । तते णं तस्स मेहकुमारस्स अम्मापियरो मेहं कुमारं सोहणंसि तिहिकरणनक्खत्तमुडुत्तंसि सरिसियाणं सरिसब्वयाणं सरित्तयाणं सरिसलावन्नरूवजोव्वणगुणोववेयाणं सरिसएहिंतो रायकुलेहिंतो आणिअलियाणं पसाहणटुंगअविहवबहुओवयणमंगलसुजंपियाहिं अहिं रायवरकण्णाहिं सद्धिं एगदिवसेणं पाणिं गिण्हाविंसु, तते णं तस्स मेहस्स अम्मापितरो इमं एतारूवं पीतिदाणं दलयइ अट्ठ हिरण्णकोडीओ अट्ठ सुवण्णकोडीओ गाहाणुसारेण भाणियव्वं जाव पेसणकारियाओ, अनं च विपुलं धणकणगरयणमणिमोत्तियसंखसिलप्पवालरत्तरयणसंतसारसावतेज्जं अलाहि जाब आसत्तमाओ कुलवंसाओ पकामं दाउ पकामं मोतुं पकामं परिभाएउं, तते णं से मेहे कुमारे एगमेगाए भारियाए एगमेगं हिरण्णकोडिं दलयति एगमेगं सुवन्नकोडिं दलयति जाब एगमेगं पेसणकारिं दलयति, अन्नं च विपुलं धणकण जाव परिभाएउं दलयति, तते णं से मेहे कुमारे उपि पासातवरगते कुट्टमाणेहिं मुइंगमत्यएहिं वस्तरुणिसंपउत्तेहिं बत्तीसइबद्धएहिं नाडएहिं उवगिजमाणे २ उबलालिजमाणे २ सद्दफरिसरसरूवगंधविउले माणुस्सर कामभोगे पचणुभवमाणे विहरति । २३ । तेणं काले० समणे भगवं महावीरे पुब्वाणुपृथ्वि चरमाणे गामाणुगामं दूइज़माणे सुहंसुहेणं विहरमाणे जेणामेव रायगिडे नगरे गुणसिलए चेतिए जाव विहरति, तते गं रायगिद्दे नगरे सिंघाडग० महया बहुजणसदेति वा जाव बहवे उग्गा भोगा जाव रायगिहस्स नगरस्स मज्झमज्झेणं पुगदिसिं एगाभिमुहा निग्गच्छति इमे य णं मेहे कुमारे उप्पि पासातवरगते कुट्टमाणेहिं मुयंगमत्यएहिं जाव माणुस्सर कामभोगे जमाणे रायमग्गं च ओलोएमाणे २ एवं च णं विहति तए णं से मेहे कुमारे ते बहवे उग्गे भोगे जाव एगदिसाभिमुहे निम्गच्छमाणे पासति त्ता कंचुइजपुरिसं सहावेति त्ता एवं वदासी किश्नं भो देवाणुप्पिया! अज्ज रायगिहे नगरे इंदमहेति वा खंदमहेति वा एवं रुद्रसि बबेसमणनागजक्ख भूयनईतलाय रुक्खचेतियपव्वयउज्जाणगिरिजत्ताइ वा जओ णं बहवे उग्गा भोगा जाव एगदिसिं एगाभिमुद्दा णिग्गच्छंति, तते णं से कंचुइजपुरि से समणस्स भगबओ महावीरस्स गहियागमणपवत्तीए मेहं कुमारं एवं वदासी-नो खलु देवाणुप्पिया! अज्ज रायगिहे नयरे इंदमहेति वा जाव गिरिजन्ताओ वा जनं एए उम्गा जाब एगदिसिं एगामिमुहा निग्गच्छन्ति, एवं खलु देवाणुप्पिया! समणे भगवं महावीरे आइकरे तित्थकरे० इहमागते इह संपत्ते इह समोसढे इह चेव रायगिहे नगरे गुणसिलए चेइए अहापडि जाब विहरति । २४ । तते गं से मेहे कंचुइजपुरिसस्स० एतमहं सोचा णिसम्म हद्वतुडे कोटुंबियपुरिसे सदावेति ता एवं वदासी खिप्पामेव भो देवाणुप्पिया ! चाउघंटं आसरहं जुत्तामेव उवट्टवेह, तहत्ति उवर्णेति, तते गं से मेहे पहाते जाव सव्वालंकारविभूसिए चाउग्घंटं आसरहं दूरुडे समाणे सकोरंटमइदामेणं छत्तेणं धरिजमाणेणं महया भडचडगरविंदपरियाल परिबुडे रायगहस्स नगरस्स मज्झमज्झेणं निम्गच्छति ता जेणामेव गुणसिलए चेतिए तेणामेव उवागच्छति त्ता समणस्स भगवओ महावीरस्स छत्तातिच्छत्तं पडागातिपडागं विजाहरचारणे जंभए य देवे ओवयमाणे उप्पयमाणे पासति त्ता चाउघंटाओ आसरहाओ पचोरुहति त्ता समणं भगवं महावीरं पंचविहेणं अभिगमेणं अभिगच्छति, तं० सचित्ताणं दव्वाणं विउ (ओ पा०) सरणयाए अचित्ताणं दव्वाणं अविउसरणयाए एगसाडियउत्तरासंगकरणेणं चक्खुफासे अंजलिपग्गहेणं मणसो एगत्तीकरणेणं (एगत्तीभावेणं पा०), जेणामेव समणे भ० महावीरे तेणामेव उवागच्छति त्ता समणं ३ तिक्खुत्तो आदाहिणं पदाहिणं करेति त्ता वंदति णमंसइ त्ता समणस्स ३ णच्चासने नातिदूरे सुस्सुसमाणे नम॑समाणे अंजलियउडे अभिमु विणणं पज्जुवासति, तए णं समणे ३ मेहकुमारस्स तीसे य महतिमहालियाए परिसाए मज्झगए विचित्तं धम्ममातिक्खति जहा जीवा बज्झति मुच्चंति जह य संकिलिस्संति (१०३) ४१२ ज्ञातधर्मकथांगं, अज्स्यण- १
मुनि दीपरत्नसागर