________________
आएहि य उवाएहि य उप्पत्तियाहि य ४ बुद्धीहिं परिणामेमाणे २ किंचि आयं वा उवायं वा अलभमाणे ओहतमणसंकप्पे जाव झियायति, इमं च णं मल्ली वि० व्हाया जाव बहूहिं खुज्जाहिं परिबुडा जेणेव कुंभए तेणेव उ० त्ता कुंभगस्स पायग्गहणं करेति, तते णं कुंभए मल्लि विदेह ० णो आढाति नो परियाणाइ तुसिणीए संचिइति, तते णं मल्ली वि० कुंभ एवं वयासी-तुब्भे णं ताओ! अण्णदा ममं एजमाणं जाव निवेसेह, किष्णं तुम्भे अज्ज ओहत० झियायह ?, तते णं कुंभए मल्लि वि० एवं व० एवं खलु पुत्ता ! तब कजे जितसन्तृपामुक्रखेहिं छहिं रातीहिं दूया संपेसिया, ते णं मए असकारिया जाव निच्छूढा, तते णं ते जितसत्तुपामुक्खा तेसिं दूयाणं अंतिए एयमहं सोचा परिकुविया समाणा मिहिलं रायहाणि निस्संचारं जाव चिट्ठति, तते णं अहं पुत्ता तेसिं जितसत्तृपामोक्खाणं छष्टं राईणं० अंतराणि अलभमाणे जाव झियामि, तते णं सा माझी वि० कुंभयं रायं एवं बयासी मा णं तुम्भे ताओ! ओहयमणसंकप्पा जाव झियायह, तुग्भे णं ताओ! तेसिं जियसत्तुपामोक्खाणं छण्डं राईणं पत्तेयं २ रहसियं दूयसंपेस करेह, एगमेगं एवं वदह तव देमि मडि विदेहवररायकण्णंतिकट्टु संझाकालसमयंसि पविरलमणूसंसि निसंतंसि पडिनिसंवंसि पत्तेयं २ मिहिलं रायहाणि अणुष्णवेसेह ना गम्भघरपसु अणुष्पवेसेह मिहिलाए रायहाणीए दुबाराई पिधेह ता रोहसज्जे चिट्टह, तते णं कुंभए एवं० तं चैव जाव पवेसेति रोहसजे चिट्ठति, तते णं ते जियसत्तपामोक्खा छप्पिय रायाणो कई पाउम्भूया जाव जालंतरेहिं कणगमयं मत्ययछिड्ड पउमुप्पलपिहाणं पडिमं पासति. एस णं मही विदेहरायवरकण्णत्तिकट्टु मल्लीए विदेह रूबे य जोडणे य लावण्णे य मुच्छिया गिद्धा जाव अज्झोववण्णा अणिमिसाए दिट्टीए पेड़माणा २ चिट्ठति, तते णं सा माडी वि व्हाया जाव पायच्छित्ता सव्वालंकार • बहूहिं सुजाहिं जाव परिक्खित्ता जेणेव जालघरए जेणेव कणयपडिमा तेणेव उवागः त्ता ती कणगपडिमा मत्ययाओ तं परमं अवणेति, तते गं गंधे विद्धावति से जहानामए अहिमडेति वा जाव असुभतराए चैव तते णं ते जियसत्तुपामोक्खा तेणं असुभेणं गंधेणं अभिभूया समाणा सएहिं २ उत्तरिजएहिं आसातिं पिर्हेति ता परम्मुहा चिति, तते णं सा माडी वि० ते जितसत्तृपामोक्खे एवं वयासी किष्णं तुम्भे देवाणुप्पिया! सएहिं २ उत्तरिजेहिं जाव परम्हा चिट्ठह ? तते णं ते जितसत्नुपामोक्खा महीं वि० एवं वयंति एवं खलु देवाणुप्पिए! अम्हं इमेणं असुभेणं गंधेणं अभिभूया समाणा सहि २ जाव चिट्ठामो, तते गं मी वि० ते जितसत्तुपामुक्ते छप्पि रायाणो एवं बदासी-जइ ता देवाणुप्पिया! इमीसे कणग० जाव पडिमाए कल्लाकालि ताओ मणुण्णाओ असण ४ एगमेगे पिंडे पक्खिणमाणे २ इमेयारूवे असुभे पोम्गलपरिणामे इमस्स (किमंग पा० ) पुण ओरालियसरीरस्स खेलासचस्स वंतासवस्स पित्तासवस्स सुकसोणियपूयासवस्स दुरूवऊसासनीसासस्स दुरूवमुत्तपूतियपुरीसपुण्णस्स सडण जाव धम्मस्स केरिसए परिणामे भविस्सति ? तं मा णं तुभे देवाणु ० ! माणुस्सएस कामभोगेसु सज्जह रज्जह गिज्झह मुज्झह अज्झोववज्जह, एवं खलु देवाणु ०! तुम्हे अम्हे इमाओ तचे भवम्गहणे अवरविदेहवासे सलिलावविंसि विजए वीयसोगाए रायहाणीए महम्बलपामोक्खा सत्तवि य बालवयंसया रायाणां होत्था सहजायया जाव पद्मतिता, तए णं अहं देवाणुप्पिया! इमेणं कारणेणं इत्थीनामगोयं कम्मं निवत्तेमि जति णं तुग्भे चोत्थं उवसंपजित्ताणं विहरह तते णं अहं हं उवसंपजित्ताणं विहरामि सेसं तहेव सवं तते णं तुभे देवाणुप्पिया! कालमासे कालं किच्या जयंते विमाणे उववण्णा तत्थ णं तुम्भे देसृणाति बत्तीसातिं सागरोवमाई द्विती, तते णं तुब्भे ताओ देवलोयाओ अनंतरं चयं चहत्ता इहेब जंचुदीवे दीवे जाव साई २ रज्जातिं उवसंपजित्ताणं विहरह, तते णं अहं देवाणु ताओ देवलोयाओ आउकखएणं जाव दारियन्ताए पच्चायाया, 'किंथ तयं पम्हुई जं थ तया भो जयंत पवरंमि । वृत्था समयनिबद्धं देवा ! तं संभरह जातिं ॥ ९ ॥ तते णं तेसिं जियसत्तृपामोक्खाणं उन्हं रायाणं माझीए विदेहराय: अंतिए एतम सोच्चा जिसम्म सुभेणं परिणामेणं पसत्थेणं अज्झवसाणेणं लेसाहिं विमुज्झमाणीहिं तयावरणिजाणं० ईहावूह० जाब सण्णिजाइस्सरणे समुप्पो, एयम सम्मं अभिसमागच्छति, तए णं माझी अरहा जितसनुपामोक्खे छप्पि रायाणों समुप्पण्णजाइसरणे जाणित्ता गम्भघराणं दाराई विहाडावेति तते णं ते जितसन्तृपामोक्खा जेणेव मल्ली अरहा तेर्णव उवागच्छति २ तते णं मह बलपामो+खा सत्तविय बालवयंसा एगयओ अभिसमन्नागया यावि होत्या. तते णं मल्ली णं अरहा जितसत्तूपामोक्खे छप्पिय रायाणो एवं वः एवं खलु अहं देवा! संसारभयउग्गो जाब पक्षयामि तं तुम्भे णं किं करेह किं च ववसह जाब किं मे हियसामत्थे ? जियसत्तु मल्लि अरदं एवं क्यासी-जति णं तुच्भे देवा! संसार जाव पश्यह अम्हं णं देवा०! के अण्णे आलंबणे वा आहारे वा पडिबंधे वा जह चेव णं देवा ! तुम्भे अम्हे इओ तचे भवग्गहणे बहुसु कज्जेस य मंडी पमाणं जाव धम्मधुरा होत्या तहा चेवणं देवा! इण्डिपि जाव भविस्सह. अम्हेविय णं देवाणु ! संसारभउब्विग्गा जाव भीया जम्मणमरणाणं देवाणुप्पियाणं सद्धि मुंडा भवित्ता जाव पव्त्रयामो. तते गं महही अरहा ते जितसत्तृपामोकखे एवं वयासी- जणं तुभे संसार जाव मए सद्धि पव्वयह तं गच्छ णं तुच्भे देवाः सएहि २ रज्जहि जेट्टे पुत्ते रजे ठावेद त्ता पुरिससहस्सवाहिणीओ सीयाओं दुरुह दुरूढा समाणा ४४५. ज्ञानधर्मकथांगं, अन्ययणं
मुनि दीपरत्नसागर