________________
IEL उट्टाए उद्देति त्ता अंतेउरपरिवालसंपरिसुढे जेणेच असोगवणिया जाव कंडरीयं तिक्खुत्तो एवं व०-धणे सि णं तुमं देवा ! जाव पातिए, अहणं अधण्णे जाव पञ्चइत्तए, नं धनेसि
गं तुमं देवा ! जाव जीवियफले. तते णं कंडरीए पुंडरीएणं एवं वृत्ते समाणे तुसिणीए संचिट्ठति दोचपि तचंपि जाव चिट्ठति, तते णं पुंडरीए कंडरीयं एवं व०- अट्टो भंते ! भोगेहि , इंता अट्ठो, तते णं से पोंडरीए राया कोडुपियपुरिसे सदावेइ ना एवं व०-खिप्पामेव भो देवा! कंडरीयस्स महत्वं जाव रायाभिसे उबट्ठवेह जाव रायाभिसेएणं अभिसिंचति ११४९। तते गं पुंडरीए० सयमेव पंचमुट्ठियं लोयं करेति सा सयमेव चाउज्जामं धम्म पडिवजाति त्ता कंडरीयस्स संतियं आयारभंडयं गेहति ना इमं एयारूवं अभिम्हं अभिगिहा-कप्पति मे येरे वंदित्ता गमंसित्ता राणं अंतिए चाउजामं धम्मं उपसंपजित्ताणं ततो पच्छा आहार आहारित्तएत्तिकद, इमं च एयारून अभिग्गहं अभिगिण्हेत्ताणं पोंडरीगिणीए पडिनिक्खमति ता पुषाणुपूर्षि चरमाणे गामाणुगाम दूइजमाणे जेणेव बेरा भगवंवो तेणेव पहारेत्य गमणाए।१५०। तते णं तस्स कंडरीयस्स रण्णो तं पणीयं पाणभोयर्ण जाहारियस्स समाणस्स अतिजागरिएण य अइमोयणप्पसंगेण य से आहारे णो सम्मं परिणमइ, तते णं तस्स कंडरीयस्स रण्णो तंसि आहारंसि अपरिणममाणंसि पुञ्चरत्नावरत्तकालसमयंसि सरीरंसि वेयणा पाउन्भूया उजला विउला पगाढा जाव दुरहियासा पित्तज्जरपरिगयसरीरे दाहवक्रतीए यावि विहरति, तते णं से कंडरीए राया रजे य रट्टे य अंतेउरे य जाच अज्झोवको अदुहवसट्टे अकामते अवससवसे कालमासे कालं किच्चा अहेसत्तमाए पुढवीए उक्कोसकालविइयंसि नरयंसि नेरइयत्ताए उपवण्णे, एवामेव समणाउसो ! जाव पचतिए समाणे पुणरवि माणुस्सए कामभोगे आसाएइ जाच अणुपरियहिस्सति जहा रसे कंडरीए राया।१५१। तते णं से पॉडरीए अणगारे जेणेच पेरा भगवंतो तेणेव उवात्ता थेरे भगवंतो वंदति | नमंसति ला घराणं अंतिए दोचपि चाउजामं धम्म पडिवज्जति, छटुखमणपारणगंसि पढमाए पोरिसीए सज्झायं करेति त्ता जाव अडमाणे सीयलक्खं पाणभोयणं पडिगाहेतिना अहा. पजत्तमितिकटु पडिणियत्तति, जेणेव घेरा भगवंतो तेणेव उवाचा भत्तपाणं पडिदंसेति त्ता बेरेहिं भगवंतेहिं अभणुचाए समाणे अमुच्छिते.चिलमिव पण्णगभूएणं अप्पाणेणं तं फासुएसणिजं असण• सरीरकोटुगंसि पक्खिपति, तते णं तस्स पुंडरीयस्स अणगारस्स तं कालाइकतं अरसं विरसं सीयलुक्खं पाणभोयणं आहारियस्स समाणस्स पुश्वरत्तावरत्तकालसमयंसि धम्मजागरियं जागरमाणस्स से आहारे णो सम्मं परिणमति, तते णं तस्स पुंडरीयस्स अणगारस्स सरीरगंसि वेयणा पाउम्भूया उज्जला जाव दुरहियासा पित्तज्जरपरिगयसरीरे दाहवकंतीए विहरति, तते णं से पुंडरीए अणगारे अत्यामे अबले अवीरिए अपुरिसक्कारपरकमे करयल जाव एवं व० णमोऽत्थु णं अरिहंताणं जाव संपत्ताणं णमोऽत्यु णं थेराणं भगबंताणं मम धम्मायरियाणं धम्मोवएसयाणं पुधिपि णं मए थेराणं अंतिए सच्चे पाणातिवाए पञ्चक्खाए जाव मिच्छादसणसले णं पचक्खाए जाच आलोइयपडिकते कालमासे कालं किचा सघट्टसिद्धे उपवने, ततो अणंतरं उग्रहित्ता महाविदेहे वासे सिझिहिति जाव सबदुक्खाणमंतं काहिति, एवामेव समणाउसो! जाव पद्यतिए समाणे माणुस्सएहिं कामभोगेहि णो सजति नो रजति जाय नो विप्पडियायमावज्जति से णं इहभषे चेव बहूणं समणाणं बहूर्ण समणीणं बहूर्ण सावयाणं पहूर्ण साविगाणं अचणिजे वंदणिजे पूणिजे सकारणिजे सम्माणणिजे कहाणं मंगलं देवयं चेइयं पजुवासणिज्जेत्तिकटु परलोएऽचिय णं णो आगच्छति बहूणि दंडणाणि य मुंडणाणि य तज्जणाणि य ताडणाणि य जाव चाउरतं संसारकंतारं जाव पीतीवइस्सति जहा य से पोंडरीए अणगारे, एवं खलु जंबू ! समणेणं भगवया महावीरेणं आदिगरेणं तित्थगरेण जाव सिद्धिगणामधेनं ठाणं संपत्तेणं एगृणवीसइमस्स नायजायणस्स अयमट्टे पन्नत्ते ॥ इति पॉडरीयज्झयणं १९॥ एवं खलु जंचू ! समणेणं भगवया महावीरेणं जाव सिद्धिगइणामधेनं ठाणं संपत्तेणं छट्ठस्स अंगस्स पढमस्स सुयक्खंधस्स अयमद्धे पणत्तेतिमि । १५ तस्स णं सयक्संधस्स एगणवीसं अज्मयणाणि एकसरगाणि एगणवीर
सरगाणि एगृणवीसाए दिवसेसु समापंति।१५३। पढमो सुयक्खंघो समत्तो॥ ॥4॥ तेणं कालेणं० रायगिहे नामं नयरे होत्या वण्णओ, तस्स णं रायगिहस्स बहिया उत्तरपुरच्छिमे दिसिभाए तत्थ णं गुणसीलए णामं चेहए होत्था वण्णओ, तेणं कालेणं० समणस्स भगवजो महावीरस्स अंतेवासी अज्जसुहम्मा णाम थेरा भगवंतो जातिसंपन्ना कुलसंपन्ना जाव चउदसपुश्वी चउणाणोचगया पंचहि अणगारसएहिं सदि संपरिवडा पुचाणुपुष्विं चरमाणा गामाणुगामं दूइजमाणा सुहंसुहेण विहरमाणा जेणेव रायगिहे णयरे जेणेव गुणसीलए चेइए जाव संजमेणं तवसा अप्पाणं भावेमाणा विहरंति, परिसा निग्गया, धम्मो कहिओ, परिसा जामेव दिसि पाउम्भूया तामेव दिसिं पडिगया, तेणं कालेणं० अजसुहम्मस्स अणगारस्स अंतेवासी अजजंबू णामं अणगारे जाव पज्जुबासमाणे एवं ब०-जति णं भंते ! समणेणं जाव संपत्तेणं छटुस्स अंगस्स पढमसुयक्खंधस्स णायमुयाणं अयमढे पं० दोच्चस्स णं भंते! सुयक्खंधस्स धम्मकहाणं समणेणं जाव संपत्तेणं के अढे पं० १. एवं खलु जंचू ! समणेणं जाव संपत्तेणं धम्मकहाणं दस वग्गा पं० त०- चमरस्स अम्ममहिसीणं पढमे वग्गे बलिस्स वइरोयर्णिदस्स वइरोयणरो अम्गमहिसीणं बीए वम्गे असुरिंदवजाणं दाहिणिल्डाणं इंदाणं अग्ग४८२ज्ञातधर्मकयांग-rarevi-१
मुनि दीपरत्नसागर
।