________________
पुषविदेहे सीयाए महाणदीए उत्तरिले कूले नीलवंतस्स दाहिणेणं उत्तरिल्लस्स सीतामुहवणसंडस्स पच्छिमेणं एगसेलगस्त वक्खारपवयस्स पुरथिमेणं एत्य ण पुक्खलावई णाम विजए पन्नत्ते, तत्थ णं पुंडरीगिणी णामं रायहाणी पं० णवजोयणविच्छिण्णा दुवालसजोयणायामा जाव पञ्चक्खं देवलोयभूया पासातीया०, तीसे णं पुंडरीगिणीए णयरीए उत्तरपुरछिमे दिसिभाए णलिणीवणे णाम उजाणे, तत्थ णं पुंडरीगिणीए रायहाणीए महापउमे णामं राया होत्या, तस्स णं पउमावती णामं देवी होत्या, तस्स णं महापउमस्स रनो पुत्ता पउमावतीए देवीए अत्तया दुवे कुमारा होत्या, तं०- पुंडरीए य कंडरीए य सुकुमालपाणिपाया०, पुंडरीयए जुवराया, तेणं कालेणं. येरागमणं महापउमे राया णिग्गए धम्म सोचा पोंडरीय रजे ठवेत्ता पतिए, पोंडरीए राया जाए, कंडरीए जुवराया, महापउमे अणगारे चोइस पुबाई अहिजइ, तते णं थेरा चहिया जणवयविहारं विहरंति, तते णं से महापउमे बहुणि वासाणि जाच सिद्धे । १४७। तते णं थेरा अन्नया कयाई पुणरवि पुंडरीगिणीए रायहाणीए णलिणवणे उज्जाणे समोसढा, पॉडरीए राया णिग्गए, कंडरीए महाजणसह सोचा जहा महम्बलो जाच पज्जवासति, थेरा धम्म परिकहति, पुंडरीए समणोबासए जाए जाव पडिगते. तते णं कंडरीए उट्ठाए उद्देति त्ता जाव से जहेयं तुम्भे बदह जं णवरं पुंडरीय रायं आपुच्छामि तए णं जाव पव्वयामि, अहासुहं देवाणुप्पिया!०, तएणं से कंडरीए जाव धेरे बंदइ नमसइ० अंतियाओं पडिनिक्खमइ तमेव चाउघंटं आसरहं दुरूहति जाव पचोरहइ जेणेव पुंडरीए राया तेणेव उवागच्छति करयल जाव पुंडरीयं एवं व०-एवं खलु देवा० ! मए थेराणं अंतिए जाब धम्मे निसंते से धम्मे अभिरुइए तए णं देवा! जाव पत्रइत्तए, तए णं से पुंडरीए कंडरीयं एवं व०-माणं तुमं देवाणुप्पिया ! इदाणि मुंडे जाव पश्याहि अहं णं तुम महया २रायाभिसेएणं अभिसिंचयामि, तए णं से कंडीए पुंडरीयस्स रपणो एयमई णो आढाति जाव तुसिणीए सचिट्ठति, तते ण पुंडरीए राया कंडरीय दोचपि तचंपि एवं ब०-जाव तुसिणीए संचिट्ठति, तते णं पंडरीए कंडरीयं कमारं जाहे नो संचाएति पहहिं आघवणाहिं पण्णवणाहि यताहे अकामए चेव एयमढे अणुमन्नित्था जाब णिक्खमणाभिसेएणं अभिसिंचति जाव घेराणं सीसभिक्खं दलयति, पत्रतिए अणगारे जाए एकारसंगविऊ.
तते णं थेरा भगवंतो अन्नया कयाई पुंडरीगिणीओ नयरीओ णलिणीवणाओ उजाणाओ पडिणिक्खमंति बहिया जणवयविहार विहरति । १४८। तते णं तस्स कंडरीयस्स अणगारस्स | तेहि अंतेहि य पंतेहि य जहा सेलगस्स जाब दाहवकंतीए यावि विहरति, तते ण थेरा अन्नया कयाई जेणेव पोंडरीगिणी तेणेव उवागच्छन्ति त्ता णलिणीवणे समोसढा, पोंडरीए णिग्गए Gधम्मं सुणेति, तए णं पोंडरीए राया धम्मं सोचा जेणेव कंडरीए अणगारे तेणेव उवा० कंडरीयं वंदति णमंसति त्ता कंडरीयस्स अणगारस्स सरीरगं सत्राचाहं सरोयं पासति त्ता जेणेव
थेरा भगवंतो तेणेव उवा०त्ता थेरे भगवंते बंदति णमंसद् त्ता एवं व-अहष्णं भंते! कंडरीयस्स अणगारस्स सरीरगं सबाचाहं सरोगं अहापवत्तेहि ओसहभेसज्जेहिं जाव तेइच्छं आउहामि तं तुभे णं भंते ! मम जाणसालासु समोसरह, तवे णं थेरा भगवंतो पुंडरीयस्स पडिसुगंति त्ता जाव उपसंपजित्ताणं विहरंति, तते णं पुंडरीए राया जहा मंडुए सेलगस्स जाव बलियसरीरे जाए, तते णं थेरा भगवंतो पॉडरीयं रायं पुच्छति त्ता बहिया जणवयविहारं विहांति, तते णं से कंडरीए ताओ रोयायंकाओ विप्पमुके समाणे तंसि मणुण्णंसि असणपाणखाइमसाइमंसि मुच्छिए गिद्धे गढिए अज्झोपवण्णे णो संचाएइ पॉडरीय रायं आपुच्छित्ता बहिया अब्भुजएणं जणवयविहारं विहरित्तए, तत्थेव ओसपणे जाए, तते णं से पॉडरीए इमीसे कहाए लढे समाणे हाए अंतेउरपरियालसंपरिखुडे जेणेव कंडरीए अणगारे तेणेव उवात्ता कंडरीय तिक्खुत्तो आयाहिणं पयाहिणं करेइ त्ता बंदति णमंसति त्ता एवं व०. भन्नेसि णं तुमं देवा! कयत्ये कयपुन्ने कयलक्खणे सुलद्धे णं देवा! तब माणुस्सए जम्मजीबियफले जेणं तुमं रज च जाव अंते उरं च छड्डइत्ता विगोवइत्ता जाव पचतिए, अहंणं अहणे अकयपुन्ने रजे जाव अंतउरे य माणुस्सएसु य कामभोगेसु मुच्छिए जाव अझोववन्ने नो संचाएमि जाव पचतित्तए, तं धन्ने सि णं तुम देवा ! जाच जीवियफले, तते णं से कंडरीए अणगारे पुंडरीयस्स एयम8 णो आढाति जाव संचिट्ठति, तते णं कंडरीए पोंडरीएणं दोचंपि तचंपि एवं वुत्ते समाणे अकामए अवससक्से लजाए गारवेण य पांडरीयं रायं आपूच्छति त्ता थेहि सद्धि बहिया जणवयाहार विहरति, तते णं से कंडरीए थेहि सद्धि किंचिकालं उग्गंउम्गेणं विहरति. ततो पच्छा समणत्नणपरितते समणत्तणणि णिभथिए समणगुणमुकजोगी घेराणं अंतियाओ सणियं २ पच्चीसक्कति त्ता जेणेव पुंडरीगिणी णयरी जेणेव पुंडरीयस्स भवणे तेणेव उवा० असोगवणियाए असोगवरपायवस्स अहे पुढवीसिलापट्टगंसि णिसीयति ता ओयमणसंकप्पे जाव झियायमाणे संचिट्ठति, तते णं तस्स पांडरीयस्स अम्मघाती जेणेव असोगवणिया तेणेव उवा०त्ता कंडरीयं अणगारं असोगवरपायवस्स अहे पुढवीसिलावट्टयंसि ओहयमणसंकप्पं जाव झियायमाणं पासति ना जेणेच पौडरीए राया तेणेब उवा०त्ता पोंडरीय रायं एवं एवं खलु देवा! तब पिउभाउए कंडरीए अणगारे असोगवणियाए असोगवरपायवस्स अहे पुढवीसिलावट्टे ओहयमणसंकप्पे जाव झियायति, तते णं पोंडरीए अम्मघाईए एयमट्टं सोचा णिसम्म तहेव संभंते समाणे ४८१ज्ञातधर्मकांगं,- Katri-28
मुनि दीपरत्नसागर