________________
O
ताए उकिट्टाए जेणेव समुद्दे जेणेव देवाणुप्पिया तेणेव उवागच्छामि त्ता देवाणु उवसग्गं करेमि, नो चेवणं देवाणुप्पिया भीया बा० तं जण्णं सके देविंदे देवराया वदति सच्चे णं एसमतं विद्वेणं देवाणुप्पियाणं इड्ढी जुई जसे जाव परकमे लदे पत्ते अभिसमन्नागए तं खामेमि णं देवाणु ०! खमंतुमरहंतु णं देवाणुप्पिया ! गाइभुजो २ एवंकरणयाएतिकट्टु पंजलिउडे पायवडिए एयमहं विणएणं भुजो २ खामेइ त्ता अरहनयस्स दुवे कुंडलजुयले दलयति त्ता जामेव दिसिं पाउन्भूए तामेव पडिगए। ७५ । तते गं से अरहन्नए निरुवसम्गमितिकटु पडिमं पारेति, तए णं ते अरहन्नगपामोक्खा जाव वाणियगा दक्खिणाणुकूलेणं वाएणं जेणेव गंभीरए पोयपट्टणे तेणेव उवागच्छंति ता पोयं लंबेति त्ता सगडसागडं सजति ता तं गणिमं ४ सगडि० संकार्मेति ता सगड़ी० जोएंति ता जेणेव मिहिला तेणेव उवागच्छति ता मिहिलाए रायहाणीए बहिया अम्गुजाणंसि सगडीसगडं मोएन्ति ता मिहिलाए रायहाणीए तं महत्थं महग्धं महरिहं विउलं रायरिहं पाहुडं कुंडलजुयलं च गेव्हंति त्ता अणुपविसंति त्ता जेणेव कुंभए तेणेव उवागच्छति ता करयल० तं महत्थं दिवं कुंडलजुयलं च उवर्णेति तते णं कुंभए तेसिं संजत्तगाणं जाव पडिच्छइ त्ता महीं विदेहवररायकन्नं सहावेति त्ता तं दिवं कुंडलजुयलं मडीए विदेहवररायकन्नगाए पिणद्वेति ता पडिविसज्जेति, तणं से कुंभए राया ते अरहन्नगपामोक्खे जाव वाणियगे विपुलेणं असणवत्थगंध जाव उस्तुकं वियरति ता रायमग्गमोगाडे आवासे वियरति० पडिविसज्जेति, तते णं अरहन्नग० सं जत्तगा जेणेव रायमग्गमोगाडे आवासे तेणेव उवागच्छंति त्ता मंडववहरणं करेंति त्ता पडिभंडं गेण्डंति त्ता सगडी० भरेंति जेणेव गंभीरए पोयपट्टणे तेणेव उवा०ता पोतवहणं सज्जेति ता मंड संकार्मेति ता दक्खिणाणु जेणेव चंपा पोयद्वाणं तेणेव पोयं लंबेति ता सगडी० सज्जेंति त्ता तं गणिमं ४ सगडी० संकार्मेति ता जाव महत्थं पाहुडं दिषं च कुंडलजुयलं गेव्हंति त्ता जेणेव चंदच्छाए अंगराया तेणेव उवा० तं महत्थं जाव उवर्णेति, तते णं चंदच्छाए अंगराया तं दिवं महत्थं च कुंडलजुयलं पडिच्छति ता ते अरहन्दगपामोक्खे एवं वदासीतुम्मे णं देवा ०! बहूणि गामागर जाव आहिंडह लवणसमुदं च अभिक्खणं २ पोयवहणेहिं ओगाहह गाहह तं अस्थियाई मे केइ कहिंचि अच्छेरए दिट्ठपुत्रे ?, तते णं ते अरहन्नगपामोक्खा चंदच्छाय अंगराय एवं वदासी एवं खलु मामी ! अम्हे इहेव चंपाए नयरीए अरहन्नगपामोक्खा बहवे संजत्तगा णावावाणियगा परिवसामो तते णं अम्हे अन्नया कमाई गणिमं च ४ तहेव अहीणमतिरित्तं जाव कुंभगस्स रन्नो उवणेमो तते णं से कुंभए मडीए विदेहरायवर कन्नाए तं दिवं कुंडलजुयलं पिणद्धेति त्ता पडिविसज्जेति तं एस णं सामी ! अम्हेहिं कुंभगरायभवणंसि मल्ली विदेह अच्छेरए दिहे तं नो खलु अन्ना कावि तारिसिया देवकन्ना वा जाव जारिसिया णं माडी विदेह० तते णं से चंदच्छाए ते अरहन्नगपामोक्खे सक्कारेति सम्माणेति त्ता पडिविसजेति, तते णं से चंदच्छाए वाणियगजनियहासे दूतं सहावेति जाब जइविय णं सा सयं रज्जसुंका, तते णं से दूते हट्ठे जाव पहारेत्थ गमणाए । ७६ । ते काले० कुणाला नाम जणवए होत्या, तत्थ णं सावत्थी नाम नगरी होत्या, तत्थ णं रूप्पी कुणालाहिवई नाम राया होत्था, तस्स णं रुप्पिस्स धूया धारिणीए देवीए अन्तया सुबाहुनामंदारिया होत्या, सुकुमाल० रूवेण य जोवणेणं लावण्णेण य उक्किट्ठा उकिडसरीरा जाया यावि होत्था, तीसे णं सुबाहुए दारियाए अन्नदा चाउम्मासियमजणए जाए यावि होत्या, तते गं से रुप्पी कुणालाहिबई सुबाहुए दारियाए चाउम्मासियमजणयं उवद्वियं जाणति त्ता कोटुंबियपुरिसे सहावेति त्ता एवं बयासी एवं खलु देवाणुप्पिया ! सुबाहुए दारियाए कलं चाउम्मासियमज्जणए भविस्सति तं कालं तुम्भे णं रायमग्गमोगाढंसि चउकंसि जलथलयदसदवनमा साहरह जाव सिरिदामगंडं ओलइन्ति, तते गं से रुप्पी कुणालाहिवती सुवनगारसेणि सहावेति त्ता एवं वयासी खिप्पामेव भो देवाणुप्पियान रायमग्गमोगाढंसि पुप्फमंडवंसि णाणाविहपंचवणेहिं तंदुलेहिं नगरं आलिहह तस्स बहुमज्झदेसभाए पट्टयं रएह ता जाव पचप्पिणंति, तते णं से रुप्पी कुणालाहिवई हस्थिखंधवरगए चाउरंगिणीए सेणाए महया भड० अंतेउरपरियालसंपरिवुडे सुबाहुं दारियं पुरतो कट्टु जेणेव रायमम्गे जेणेव पुप्फमण्डवे तेणेव उवागच्छति त्ता हत्थिखंधातो पश्चोरुहति त्ता पुप्फमंडवं अणुपविसति त्ता सीहासणवरगए पुरत्थाभिमुहे सन्निसन्ने, तते णं ताओ अंतेउरियाओ सुबाहुं दारिय पट्टयंसि दुरूर्हेति त्ता सेयपीतएहिं कलसेहिं व्हार्णेति त्ता सवालंकारविभूसियं करेति त्ता पिउणो पायं वंदिउं उवर्णेति तते णं सुबाहुदारिया जेणेव रुप्पी राया तेणेव उवागच्छति ता पायग्ग्रहणं करेति, तते गं से रुप्पी राया सुबाहुं दारियं अंके निवेसेति ता सुबाहुए दारियाए रुवेण य जो० लाव० जाव विम्हिए बरिसधरं सदावेति त्ता एवं वयासी-तुमण्णं देवाणुपिया ! मम दो बहूणि गामागरनगरगिहाणि अणुपविससि तं अस्थि याइं तं कस्सइ रन्नो ईसरस्स वा कहिंचि एयारिसए मजणए दिट्ठपुत्रे जारिसए णं इमीसे सुबाहुदारियाए मज्जणए ?, तते गं से वरिसधरे रुप्पि करयल० एवं व० एवं खलु सामी ! अहं अन्नया तुब्भेणं दोचेणं मिहिलं गए तत्थ णं मए कुंभगस्स रन्नो धूयाए पभावतीए देवीए अत्तयाए मडीए विदेहरायवरकन्नगाए भज्जणए दिट्ठे, तस्स णं मजणगस्स इमे सुबाहुए दारियाए मज्जणए सय सहस्सइमंपि कलं न अग्घेति, तए णं से रुप्पी राया वरिसधरस्स अंतिए एयमहं सोचा ४४१ ज्ञातधर्मकथांग, अज्झयण
मुनि दीपरत्नसागर