________________
सारकरमाणी संगोमाणी विहराहि. जया णं हं पुत्ता! तुमं इमे पंच सालिअक्खए जाएजा तया गं तुमं मम इमे पंच सालिअक्खए पडिदिजाएजासित्तिकद मुण्डाए हत्थे इलयति त्ता परिविज्ञेति, तणं सा उज्झिया घण्णम्स नहत्ति एयमहं पडिसुणेति ता घण्णम्स सत्यवाहस्स हत्थाओं ते पंच सालिअखए गेष्टति ता एगतमवकमति एगतमवकमियाए इमेयारूवे अम्मतिथए० एवं खलु तायाणं कोडागारंमि बहवे पला सालीणं पडिपुण्णा चिति तं जया णं ममं ताओ इमे पंच सालिअम्बए जाएस्सति तया णं अहं पहलंतराओ अने पंच सालिए गहाय दाहामित्तिकदृट एवं संपेहेड नातं पंच सालिअक्खए एगते एडेति ता सकम्मसंजुत्ता जाया यावि होत्या. एवं भोगवतियाएवि णवरं सा छोलेति ता अणुगिलति (कोले पा०) ना सकम्मजुत्ता जाया एवं रखियाएवि. नवरं गेष्हति ला इमेयारूवे अन्मतिथए० एवं खलु ममं ताओ इमस्स मित्तनाति चउण्ह य सुण्हाणं कुलघरवग्गम्स य पुरतो सहावेत्ता एवं वदासी-तुमण्णं पुत्ता मम हत्याओ जाव पडिदिलाएखासित्तिकट्टु मम हत्यंसि पंच सालिअखए दलयति तं भवियव्यमेत्य कारणेतिकड एवं संपेहेति ना ते पंच सालिअम्वए सुदे वत्ये बंध ना रयणकरंडियाए पक्खिवेड ना ऊसीसामूले ठावे ना तिसंझं पडिजागरमाणी विहरह, तए णं से घण्णे सत्यवाहे तस्सेव मित्त जाव चउत्थि रोहिणीयं सुष्हं सहावेति ता जाव तं भवियवं एत्य कारणेति तं सेयं खलु मम एए पंच सालिअक्खए सारकखेमाणीए संगोत्रेमाणीए संवड्ढेमाणीएलिकट्टु एवं संपेहेति ना कुलधरपुरिसे सहावेति ना एवं वदासी तुच्भे णं देवाणुप्पिया! एते पंच सालिअक्खए गेष्टह ना पढमपाउसंसि महाबुद्धिकायंसि निवइयंसि समाणंसि खुड्डागं केयार सुपरिकम्मियं करेह ना इमे पंच सालिकग्वए वावेह ता दोचंपि तचंपि उक्खयनिहए करेह ना वाडिपरिकखेवं करे ना सारक्वेमाणा संगांवेमाणा अणुपुचेणं संवदेह, तले णं ते कोइंडिया रोहिणीए एतम पडिमुनि ने पंच सालिअकृखए गेष्हति ता अणुपुत्रेणं सारवंति संगोवंति विहरति तए णं ते कोडुबिया पढमपाउसंसि महाबुद्विकार्यसिणिवयंसि समाणंसि खुड्डायं केदारं सुपरिकम्मियं करेंति ता ते पंच सालिअक्खए ववंति दुच्चपि तच्चपि उकखयनिहए करेंति ता वाडिपरिकग्वेवं करेंति ता अणुपुत्रेण सारवेमाणा संगोमाणा संवढेमाणा विहति तते णं ते साली अणुपुवेणं सारविजमाणा संगोविज्ञमाणा संवदिजमाणा साली जाया किव्हा किन्होभासा जाय निउरंबभूया पासाडीया ४ तते माली पत्निया बत्तिया (तइया वा० पा० ) गब्भिया पट्टया आगयगंधा खीराइया बद्धफला पक्का परियागया सहइपनइया हरियपडकंडा जाया याचि होत्या, तते णं ते कोइंडिया सालीए पनिए जाव मलइए पतइए जाणित्ता तिक्वहिं णवपज्जएहिं असियएहिं लुणेति ता करयलमलिते करेंति त्ता पुर्णति, तत्थ णं चोक्खाणं स्याणं अक्खंडाणं अप्फोटिया छडच्छडापुडा (पूया पा० )णं सालीणं मागहए पत्थए जाए. तते णं ते कोटुंबिया ने साली णवएस पडएस पक्खिवंति ता उवलिंपति (लिंपेति पा० ) लंखियमुद्दिते करेंति ता कोट्टागारस्स एगदेसंसि ठावॆति ना सारक्खेमाणा संगोवेमाणा विहरंति, तते णं ने कोटुंबिया दोचंसि वासारत्तंसि पढमपाउसंसि महावुट्टिकायंसि निवइयंसि खुड्डागं केयारं सुपरिकम्मियं करेंति ते साली ववंति दोचंपि तच्चपि उक्खयणिहए जाव लुणेति जाव चलणतलमलिए करेंति ता पुर्णति, तत्थ णं सालीणं बहवे कुडवा (मुरला) जाव एगदेसंसि ठावेंति ता सारख० संगो० विहरति, तते णं ते फोडुबिया तच्चसि वासारत्तंसि महावुट्टिकायंसि (प्र० निवइयंसि ) बहवे केदारे सुपरि० जाव लुर्णेति ता संवहंति त्ता खलयं करेंति ता मलेति जाय बहवे कुंभा जाया, तते णं ते कोटुंबिया साली कोट्टागारंसि पक्विवंति जाव विहरति चउत्थे वासारने बहवे कुंभसया जाया । तते णं तस्स धण्णस्स पंचमयंसि संवच्छरंसि परिणममाणंसि पुत्ररत्तावरत्तकालसमयंसि इमेयारूवे अम्मत्थिए जाव समुप्यजित्था एवं खलु मम इओ अतीते पंचमे वच्छरे चउण्डं सुण्हाणं परिक्खणट्टयाए पंच सालिअक्खता हत्थे दिना तं सेयं खलु मम कई जाब जलते पंच सालिअक्खए परिजाइत्तए जाव जाणामि ताव काए किहं सारखिया वा संगोविया वा संढिया जावत्तिकट्टु एवं संपेहेति त्ता क जाब जलते विपुलं असण ४ मित्तनाइ - चउण्ह य सुण्हाणं कुलघर जाव सम्माणित्ता तस्सेव मित्तः चउन्ह य सुण्हाणं कुलघरवास्स पुरओ जेदुं उज्झियं सदावेइ त्ता एवं क्यासीएवं खलु अहं पुत्ता! इतो अतीते पंचमंसि संवच्छरंसि इमस्स मित्तः चउण्ह य सुण्हाणं कुलघरवग्गस्स य पुरतो तव हत्यंसि पंच सालिअक्खए दलयामि जया णं अहं पुत्ता ! एए पंच सालिअक्खए जाएजा तया णं तुमं मम इमे पंच सालिअक्खए पडिदिजाएजासित्तिकट्टु तं इत्यंसि दलयामि से नृणं पुत्ता! अत्थे समट्टे ?, हंना अस्थि, तष्णं पुत्ता! मम सालिअक्सए पडिनिजाएहि, तते णं सा उज्झितिया एयमङ्कं धण्णस्स पडिसुणेति ता जेणेव कोट्टागारे तेणेव उवागच्छति ना पहातो पंच सालिअक्खए गेष्टति त्ता जेणेव घण्णे सत्थवाहे तेणेव उवागच्छति त्ता धण्णं० एवं वदासी-एए णं ते पंच सालिअक्सएत्तिकट्टु घण्णस्स इत्थंसि ते पंच सालिअक्खए दलयति, तते णं घण्णे उज्झियं सवहसावियं करेति त्ता एवं वयासी किष्णं पुत्ता ! एए ते चेव पंच सालिअक्खए उदाहु अन्ने ?, तते णं उज्झिया घण्णं सत्यवाहं एवं वयासी एवं खलु तुग्भे तातो! इओ तीए पंचमे संवच्छरे इमस्स ४३५ ज्ञानधर्मकथांग, मज्झयज- 9
मुनि दीपरत्नसागर