________________
पुप्फपडलगहत्थगयाओ धूवक इच्छुगहत्थगयाओ पिट्टतो समणुगच्छति, तते णं पउमावती सजिटिए जेणेव नागघरे तेणेव उवागच्छति ता नागघरयं अणुपविसति त्ता लोमहत्थ जाव धूर्व डहति ता पडिबुद्धिं पडिवालेमाणी २ चिट्ठति, तते णं पडिबुद्धी व्हाए हत्थिखंधवरगते सकोरंट जाव सेयवरचामराहिं हयगयरहजोहमहयाभडचडकरपह करेहिं साकेयनगरं णिग्गच्छति त्ता जेणेव नागघरे तेणेव उवागच्छति त्ता हत्थिसंधाओ पचोरुहति त्ता आलोए पणामं करेइ ता पुप्फमंडवं अणुपविसति त्ता पासति तं एगं महं सिरिदामगंड, तए गं पडिबुद्धी तं सिरिदामगंडं सुइरं कालं निरिक्खड़ त्ता तंसि सिरिदामगंडंसि जायबिम्हए सुबुद्धिं अमचं एवं वयासी तुमन्नं देवाणुपिया ! मम दोचेणं बहूणि गामागर जायस न्निवेसाई आहिंडसि बहूणि राईसर जाव गिहाति अणुपविससि तं अस्थि णं तुमे कहिंचि एरिसए सिरिदामगंडे दिट्ठपुढे जारिसए णं इमे पउमावतीए देवीए सिरिदामगंडे? तते सुबुद्धी पडिबुद्धिं गयं एवं वदासी एवं खलु सामी अहं अन्नया कयाई तुम्भं दोचेणं मिहिलं रायहाणि गते तत्थ णं मए कुंभगस्स रन्नो धूयाए पभावईए देवीए अत्तयाए महीए संवच्छरपडिलेद्दणगंसि दिवे सिरिदामगंडे दिट्टपुत्रे तस्स णं सिरिदामगंडस्स इमे पउमावतीए देवीए सिरिदामगंडे सयसहस्सतिमपि कलं ण अग्घति तते णं पडिबुद्धी सुबुद्धिं अमचं एवं वदासी केरिसिया णं देवाणुप्पिया! मली विदेहरायवरकन्ना जस्स णं संवच्छरपडिलेहणयंसि सिरिदामगंडस्स पउमावतीए देवीए सिरिदामगंडे सयसहस्सतिमपि कलं न अग्पति ?, तते सुबुद्धी पडिवृद्धि इक्खागुरायं एवं वदासी-विदेहरायवरकन्नगा सुपट्टियकुमुन्नयचारुचरणा बन्नओ, तते णं पडिबुद्धी सुबुद्धिस्स अमचस्स अंतिए सोचा णिसम्म मिरिदामगंजणितहासे दूयं सदावेड ता एवं वगच्छाहि णं तुमं देवाणुप्पिया! मिहिलं रायहाणि तत्थ णं कुंभगस्स रन्नो धूयं पभावतीए देवीए अन्तियं महिं विदेहरायवरकण्णगं मम भारियत्ताए वरेहि जतिवियणं सा सयं रज्जका, तते णं से दूए पडिबुद्धिणा रन्ना एवं वृत्ते समाणे हड० पडिसुणेति ता जेणेव सए गिहे जेणेव चाउघंटे आसरहे तेणेव उवागच्छति ता चाउरघंट आसरहं पडिकप्पावेति ता दुरुढे जाव हयगयमहया भडचडगरेणं साएयाओ णिग्गच्छति ता जेणेव विदेहजणवए जेणेव मिहिला रायहाणी तेणेव पहारेत्थ गमणाए । ७४ । नेणं काळेणं अंगानाम जणवए होत्था, तत्थ णं चंपानामे णयरी होत्था तत्थ णं चंपाए नयरीए चंदच्छाए अंगराया होत्या. तत्थ णं चंपाए नयरीए अहन्नगपामोक्खा बहवे संजताणावावाणियगा परिवर्तति अड्ढा जाव अपरिभूया, नते णं से अरहन्नगे समणोवासए यावि होत्था अहिगयजीवाजीवे बन्नओ. तते णं तेसि अरहन्नगपामोकवाणं संजुत्ताणावावागियगाणं अन्नया कमाई एगयओ सहिजणं इमे एयारूये मिहो कहासलावे समुप्पजित्था सेयं खलु अम्हं गणिमं च परिमं च मेजं च पारिच्छेज च भंडगं महाय लवणसमूहं पोतवहणेण ओगाहिनएनिकट्टु अन्नमन्नं अयमहं पडिसुर्णेति ता गणिमं च ४ गेव्हंति ना सगडिसागडियं सज्जेति ता गणिमस्स ४ भंडगस्स सगडसांगडियं भरेंति ना मोहांसि तिहिकरणनक्खनमहमि विपुलं असणं ४ उवक्खडाचेति मित्तणाइ भोअणवेलाए भूंजावैति जाव आपुच्छंति ना सगडिसागडयं जोयंति त्ता चंपाए नयरीए मज्ांमज्झेणं जेणेव गंभीरए पोयपट्टणे तेणेव उवा ना सगडसागडिय मोयति त्ता पोयवहणं सर्जति ता गणिमस्स य जाव चउविहस्त भंडगस्स भरेति नंदुलाण य समितस्य यम्स गुलम्स य घयम्स य गोरसस्स य उदयम्मय उदयभायणाण य आसहाण व भेसज्ञाण य तणस्स य कट्टुस्स य आवरणाण य पहरणाण य अन्नेसिं च बहूणं पोयवहणपाउरगाणं दद्वाणं पोतवहणं भरैति सोहणंसि निहिकरणनक्खत्तमहत्तंसि विपुलं असणं ४ उवक्खडावेंति ता मित्तणाति आपृच्छति ता जेणेव पोतडाणे लेणेव उवागच्छति तने णं तेसि अरहन्नग जाव वाणि यगाणं जाव ताहिं वग्गूहिं अभिनंदता य अभिसंधुणमाणा य एवं वदासी अज ताय भाय माउल भाइणेजे भगवता समुद्देणं अनभिखिजमाणा २ चिरं जीवह भदं च मे पुणरवि लट्टे कयकजे अणहसमग्गे नियगं घरं हवमागए पासामोतिकट्टु ताहि सोमाहिं निद्वाहिं दीहाहिं पप्पु (प्रच्छ) याहिं दिडीहिं निरीक्खमाणा महत्तमेतं संचिद्वेति नओ समाणिएस पुष्पबलिकम्मेसु दिन्ने सरसरन चंद्र ददरपंचंगुलितले अणुक्खित्तंसि धूर्वसि पूतिएस समुदवाए संसारियासु वलयवाहासु ऊसिएस सिसु झयग्गे पट्टप्पवाइएस नूरेस जइएम सबसउणे गहिएस रायवरसासणेसु महया उकिट्टिमीहणायजावरवेणं पक्बुभितमहासमुदस्वभूयपिव मेइणिं करेमाणा एगदिसिं जाव वाणियगा णावं दुरूडा. तनोपुम्समाणको वकमुदाहृ-हं भो ! सबेसिमवि अत्थसिद्धी उबडिताई काडाणाई पहियाति सङ्घपाबाई जुत्तो पुसो विजओ मुहुत्तो अयं देसकालो. तनो पृम्समाणएणं बके समुदाहिए कुछ धारकन्नधारगभिजसंजनाणावावाणियगा वावारिंसु तं नावं पुन्नुच्छंगं पुष्णमूहिं बंधणेहिंतो मुंचति तते णं सा नावा विमुकबंधणा पवणचलममाहया उम्सियसिया वितनपक्या इ गरुड जुबई गंगासलिलतिक्वसोयवेगेहिं संबुज्झमाणी २ उम्मीतरंगमालासहस्साई समतिच्छमाणी २ कड़वएहिं अहोरतेहिं लवणसमुदं अणेगातिं जोयणसतानि श्रगाढा. तते गं नेसि अरहनगपायोक्खाणं संजुत्तानावावाणियगाणं लवणसमुदं अणेगाई जोयणसयाई ओगाढाणं समाणाणं बहूति उप्पातियसनाति पाउन्भूयाई, तंजा-अकाले गजिने अकाले विजुने ४३९ ज्ञानधर्मकथांगं, अन्सय
मुनि दीपरत्नसागर