________________
अणातीयं च अणवदम्गं दीह जाव वीतिवतिम्सति जहा व से धणे मत्यवाहे। एवं खल जंब ! समणेणं जाव दोच्चस्स नायज्मयणस्स अयमट्टे पपणनेत्तियेमि । ४९॥ इति संघाडगन्मयणं २॥ जति णं भंते ! समणेणं भगवया महावीरणं दोबस्स अज्मयणम्म णायाधम्मकहाणं अयमढे पं० नइअस्स अज्झयणस्स के अट्टे पं..एवं ग्बल जंच ! नेणं कालेणं. चंपा नामं नयरी होत्था वनओ. नीसे णं चपाए नयरीए बहिया उत्तरपुरच्छिमे दिसीभाए सुभूमिभाए नाम उजाणे होत्या सव्वोउय० सुरम्मे नंदणवणे इव मुहमुभिसीयलच्छायाए समणुषवे, नम्स णं सुभूमिभागम्स उजाणस्स उत्तरओएगदेसंमि मालयाकच्छए वमओ. नत्य ण एगा वणमऊग दो पुढे परियागते पिठंडीपंदुरे (पा पंडर) निव्वण निम्यहए भिन्नमुट्टिप्पमाणे मऊ अंडए पसबनि ना सएणं पक्ववागणं सारस्वमाणी संगोवेमाणी संविद्रुमाणी विहरति. तत्य णं चंपाए नयरीए वे सन्थवाइदाग्गा पग्विसंति न०-जिणदनपुने य सागरदनपुने य. सहजायया सहवढियया सहपंसुकीलियया महदारदरिसी अन्नमन्त्रमणुरत्तया अन्नमन्नमणुव्वयया अन्नमन्नन्छंदाणवत्तया अन्नमन्नहियतिच्छियकाग्या अन्नमन्नेसु गिहेसु किच्चाई करणजाई पञ्चणुभवमाणा विहरन्ति । ५०। नते णं नेसि मत्थवाहदाग्गाणं अन्नया कयाई प्रगतओ महियाण समबागयाण सन्निमन्नाणं सन्निविडाणं इमेयारूवे मिहो कहासमूहलावे समुप्पज्जित्था-जन्नं देवाणुप्पिया ! अम्हं सुहं वा दुवं वा पवजा वा विदेसगमणं वा समुप्पजति तन्नं अम्हेहिं एगयओ समेचा (संहिच पा०) णिन्थग्यिवंतिकटु अन्नमन्नमयारुवं संगारं पडिसुणेति ना सकम्मसंपउना जाया यावि होत्था ।५१। तत्थ णं चंपाए नयरीए देवदत्ता नामं गणिया परिवसइ अड्ढा जाव भनपाणा चउसट्टिकलापंडिया चउसट्टिगणियागुणोववेया अउणनीसं विसेसे रममाणी एकवीसरतिगुणप्पहाणा बत्तीसपुरिसोवयाग्कुसला णवंगसुनपडिबोहिया अट्ठारसदसीभासाविमारया सिंगागगारचारवेसा संगयगयहसिया (सुंदरथणजघणवयणनयणआवण्णरूवजावणविलासकलिया पा) ऊसियझया सहस्सलमा विदिन्ननचामग्वालवियणिया कभीम्हप्पयाया यावि होन्था चहूणं गणियामहम्माणं आहेवचं जाव विहनि, नने णं नेमि सत्यवाहदाग्गाणं अन्नया कदाई पवा(प.पञ्चा)वरणहकालममयंसि जिमियभुनुत्तरागयाणं ममाणाणं आयन्ताणं चोक्खाणं परमसुतिभूयाणं मुहामणवग्गयाणं इमेयारूवे मिहोकहासमुहाचे समुप्पज्जित्था, तं मेयं खलु अम्हं देवाणुप्पिया! काई जाव जलते विपुलं असणं ४ उबवडावेत्ता नं विपुलं असणं ४ धूवपुष्फगंधवत्थं गहाय देवदत्ताए गणियाए सद्धिं सुभूमिभागस्स उजाणस्स उजाणसिरि पञ्चणुभवमाणाणं विहरित्तएतिकटु अन्नमन्नम्म एयमढे पडिमुणेति ना काई पाउभूए कोडुबियपुरिसे सहाति ता एवं वदामी-गच्छह णं देवाणुप्पिया ! विपुलं असणं ४ उवक्वडेह नातं विपूलं असणं ४ धूवपुष्पं गहाय जेणेव मुभिभागे उजाणे जेणेव णंदापक्वरिणी नेणामेव उवागच्छह त्ता नंदापुक्वारणीतो अदूरसामंत धूणामंडवं आहणहत्ता आसित्तसम्मजितावलि अम्हं पडिवालेमाणा २ चिट्ठह जाव चिट्टति. तए णं मत्थवाहदारगा दोचंपि कोइंबियपुरिसे सहावेंति ना एवं वदासी-खिप्पामेव लहुकरणजुनजोतियं (एहिं पा०) समखुम्बालिहाणं ममलिहियतिक्वग्गसिंगएहि (जंबूणयमयकलावजुत्नपइविसिट्टएहिं पा०) श्ययामयघंटसुत्तरज्जुपवरकंचणग्बचियणत्यपग्गहोचग्गहितेहिं नीलप्पलकयामेलएहिं पवरगोणजुवाण,हिं नाणामणिस्यणकंचणघंटियाजालपरिश्वित्तं पवरलक्खणोववेयं (सुजातजुगजुत्तउजुगपसत्थमुविरदयनिम्मियं पा०) जुत्तमेव पवहणं उवणेह, नेऽवि नहेव उवणेति, तने णं ते सत्यबाहदारगा व्हाया जाब सरीरा पवर्ण दुरूहंति ना जेणेव देवदत्ताए गणियाए गिह तेणेव उवागच्छंति त्ता पवणानो पचोरुहंति ना देवदत्ताए गणियाए गिह अणुपविसेंति, तते गं सा देवदत्ता गणिया सत्यवाहदारए एजमाणे पासति ना हट्ट आसणाओ अन्भुट्टेति त्ता सनट्ठ पदाति अणुगच्छति ता ते सत्यवाहदारए एवं वदासी-संदिसंतु णं देवाणुप्पिया!
किमिहागमणप्पतोयणं ?. तते णं ते सत्थवाहदारगा देवदत्तं गणियं एवं वदासी-इच्छामोणं देवाणुप्पिए ! तुम्हेहि सद्धि मुभूमिभागस्स उजाणस्स उज्जाणसिरिं पञ्चणुभवमाणा विहIRI रित्तए, तते णं सा देवदत्ता तेसि सत्यवाहदारगाण एतमढे पडिसुति त्ता व्हाया कयकिचा किं ते पवर जाब सिरिसमाणवेसा जेणेव सत्यवाहदारगा तेणेव समा(प० उवा)गया, तते
गं ते सत्यवाहदारगा देवदत्ताए गणियाए सद्धि जाणं दुरुहंति ना चंपाए नयरीए मज्झमझेणं जेणेच सुभूमिभागे उजाणे जणेव नंदापुक्खरिणी तेणेव उवागच्छंति ना परहणातो पचोरुहंति ना नंदापोक्खरिणी ओगाहिंति ना जलमजणं करेंति जलकीड करेंति बहाया देवदत्ताए सद्धि पचत्तरंति जेणेब थूणामंडवे तेणेव उवागच्छंति त्ता धूणामंडवं अणुपविसंति ता सव्वालंकारविभूसिया आसत्था वीमत्था सुहासणवरगया देवदत्ताए सद्धिं तं विपुलं असणं ४ धूवपुष्पगंधवत्थं आसाएमाणा वीसाएमाणा परिभुजेमाणा एवं च णं विहरंति, जिमियभुत्तुत्तरागयाविय णं समाणा देवदत्ताए सदि विपुलाति माणुस्सगाई कामभोगाई भुंजमाणा विहरति।५२। नते णं ते मत्यवाहदारगा पुवावर (प० पच्च०)हकालसमयसि देवदत्ताए गणियाए सद्धिं थूणामंडवाओ पडिनिक्खमंति ना हत्थसंगेडीए सुभूमिभागे बहसु आलीघरगसु य कयलीघरेसु य लयाघरएमु य अच्छणघरएमु य पेच्छणघरएस य ४२६ ज्ञातधर्मकांगं, अभय-३
मुनि दीपरतसागर