________________
चंपायरिं अम्मापि आपृच्छणं च लवणसमुद्दोत्तारं च कालियवायसमुत्याणं च पोतवणविवन्तिं च फलयखंडस्स आसायणं च रयणहीबुत्तारं च अणुचिंतेमाणा २ ओहतमणसंकप्पा जाझियान्ति तते णं सा रयणद्दीवदेवया ते मार्गदियदारए ओहिणा आभोएति असिफलमवग्गहत्या सत्तट्टतलप्पमाणं उड्ढं वेद्दासं उप्पयति त्ता ताते उक्किहाए देवगईए बीइवयमाणी २ जेणेव मार्गदियदारए तेणेव आगच्छति त्ता आसुरुता ते मार्गदियदारए खरफरूसनिरवयणेहिं एवं वदासी-हंभां मागंदियदारया! अप्पत्थियपत्थिया जति णं तुम्भे मए सद्धिं विलातिं भोगभोगाई भुजमाणा विहरह तो में अस्थि जीविअं, अहष्ण तुम्भे मए सद्धि बिउलातिं नो बिहरह तो में इमेणं नीलुप्पलगवलगुलियजावखुरधारेणं असिणा रत्तगंडमंसुयाई माउयाहि उवसोहियाई तालफलाणीव सीसाई एगंते एडेमि तते णं ते मागंदियदारगा रयणदीवदेवयाए अंतिए सोच्चा० भीया करयल एवं० जण्णं देवाणुप्पिया! वतिस्ससि तस्स आणा उववायवयण निहंसे चिट्टिस्लामो तते णं सा रयणहीवदेवया ते मागंदियदारए गेहति त्ता जेणेव पासायवडिंसए तेणेव उवागच्छ ता असुभपोग्गलावहारं करेति ता सुभपोलले कति तापच्छा तेहिं सद्धिं विउलातिं भोगभोगाई भुजमाणी विहरति कलाकलिं च अमयफलाति उवणेति । ८७। तते णं सा रयणदीवदेवया सक्कवयणसंदेसेणं सुट्टि एवं लवणाविणा लवणसमुद्दे तिसत्तखुत्तो अणुपरियट्टियद्वेत्ति जंकिंचि तत्थ तणं वा पत्तं वा कटुं वा कयवरं वा असुई पूतियं दुरभिगंधमचोक्खं तं सवं आहुणिय २ तिसत्तखुत्तो एते एडेयतिकट्टु णिउत्ता, तते णं सा रयणद्दीवदेवया ते मागंदियदारए एवं वदासी एवं खलु अहं देवाणुप्पिया ! सक्कः सुट्टियः तं चैव जाव णिउत्ता, तं जाव अहं देवा० ! लबसमुद्दे जाब एडमि ताव तुभे इहेब पासायवडिसए सुहंसुहेणं अभिरममाणा २ चिट्टह, जति णं तुच्भे एयंसि अंतरंसि उब्विग्गा वा उस्सुया (उप्पिच्छा उप्पुया पा०) वा भवेज्जाह तो णं तुम्भे पुरच्छिमि वणसंडं गच्छेनाह, तत्थ णं दो ऊऊ सया साहीणा तं० पाउसे य वासारत्ते य. 'तत्थ उ कंदलसिलिधदंतो णिउस्वरपुष्फपीवरकरो। कुडयज्जुणणीवसुरभिदाणो पाउस ऊगयवरो साहीणो ॥ १६ ॥ तत्थ य सुरगांवमणिविचित्ता दद्दूरकुल सियउज्झरखो। बरहिणविंदपरिणदसिहरी वासारता उऊपन तो साहीणो ॥ १७ ॥ तत्थ णं तुग्भे देवाणुप्पिया ! बहुसु वावसुं य जाव सरसरपंतियासु बहुसु आलीघरएस व मालीघरए य जाव कुसुमघरएसु य सुहंसुहेणं अभिरममाणा विहरेज्जाद, जति णं तुच्मे एत्थवि उविरगावा उस्या वा उप्पया वा भवेजाह तो णं तुम्भे उत्तरि वणसंडं गच्छेज्जाह, तत्थ णं दो ऊऊ सया साहीणा तं०- सरदो य हेमंतो य, 'तत्थ उ सणसत्तवण्णकउओ नीलुप्पलपउमनलिणसिंगो । सारसचक्कवायरवितघोसो सरयऊऊगोवती साहीणो ॥ १८ ॥ तत्थ य सियकुंदधवल ( विमल पा० ) जोहो कुसुमितलोद्भवणसंडमंडलतलो तुसारद्गधारपीवरक हेमंतऊऊससी सया साहीणो ॥ १९ ॥ तत्व णं तुम्भे देवाणुपिया बावीसु य जाव विहरेज्जाद, जति णं तुच्मे तत्थवि उब्जिग्गा वा जाव उस्सुया वा भवेज्जाह तो णं तुब्भे अवरितं वणसंड गच्छेजाह, तत्थ णं दो ऊऊ साहीणा, तं० वसंते य गिम्हे य. तत्थ उ सहकारचारुहारो किंसुयकण्णियारासोगमउडो ऊसिततिलगबउलायवत्तो वसंतउऊणरवती साहीणो ॥ २० ॥ तस्थय पण्डलसिरीससलिलो महियावासंतियधवलवेली। सीयलसुरभि अनिलमगरचरिओ गिम्ह ऊऊसागरो साहीणो ॥ २१ ॥ तत्थ णं बहुसु जाव विहरेज्जाह, जति णं तुम्भे देवा! तत्थवि उविग्गा उस्सुया भवेज्जाह तओ तुम्भे जेणेव पासायवडिंसए तेणेव उवागच्छेज्जाह ममं पडिवालेमाणा २ चिजाह. मा णं तुभे दक्खिणि वणसंडं गच्छेजाह, तत्थ णं महंएगे उग्गविसे चंडविसे घोर ( भोग पा० ) विसे महाविंसे अइकायमहाकाए जहा तेयनिसग्गे मसिमहिसामूसाकालए नयणविसरोसपुण्णे अंजणपुंजनियरपगासे रतच्छे जमलजुयलचंचलचलंतजीहे धरणियलवेणिभूए उकडफुडकुडिलज डिलक्सडवियडफडाडोवकरणदच्छे लोहागारधम्ममाणधमधर्मेतघोसे अणागलिय चंडतिरोसे समूहिं तुरियं चवलं धमधमंतदिद्वीविसे सप्पे य परिवसति मा णं तुच्भं सरीरगस्स वावती भविस्सइ. ते मागंदियदारए दोबंपि तचंपि एवं वदति ता वेउब्वियसमुग्धाएणं समोहणति त्ता ताए उकिडाए लवणसमुहं तिसत्तखुत्तो अणुपरियडं पयत्ता यावि होत्था । ८८। तए णं ते मागंदियदारया तओ मुहुत्तंवरस्स पासायचडिंसए सई वा रतिं वा धितिं वा अलभमाणा अण्णमण्णं एवं वदासीएवं खलु देवा ! रयणीवदेवया अम्हे एवं वदासी एवं खलु अहं सकवयणसंदेसेणं सुट्टिएणं लवणाहिवइणा जाव वावत्ती भविस्सइ, तं सेयं खलु अम्हं देवाणुप्पिया ! पुरच्छिमि वणसं गमित्त, अण्णमण्णस्स एयमहं पडिसुर्णेति त्ता जेणेव पुरच्छिमिले वणसंडे तेणेव उवागच्छति सा तत्थ णं बावीसु य जाब अभिरममाणा आलीघरएसु य जाव विहरंति, तते णं ते मागंदियदारया तत्थवि सई वा जाव अलभमाणा जेणेव उत्तरिडे वणसंडे तेणेव उवा० त्ता तत्थ णं वावीसु य जाव जालीधरएसु य विहरंति, तते णं ते मागंदियदारया तत्थवि सतिं वा जाव अलभ० जेणेव पच्चत्थिमिले वणसंडे तेणेव उवाः ता जाव विहरंति, तते णं ते मागंदिय० तत्थवि सतिं वा जाब अलभ० अण्णमण्णं० एवं वदासी एवं खलु देवा० ! अम्हे रयणदीवदेवया एवं वयासी एवं खलु अहं देवाणुप्पिया ! सक्कस्स वयणसंदेसेणं सुट्टिएण लवणाहिवहणा जाव मा णं तुब्भं सरीरगस्स वावत्ती भविस्सति तं भविय ४४९ ज्ञानधर्मकथांगं, अक्षयण
1
मुनि दीपरत्नसागर