________________
[Re] જે કે બે ઉદ્દેશા પણ વચન વિશુદ્ધિ કરનારા છે, તો પણ તે દરેકમાં વિશેષ છે, તે આ છે, પ્રથમના ઉદ્દેશામાં વચનની વિભક્તિ છે, એટલે એકવચનથી લઈને સેળ પ્રકારના વચનને વિભાગ છે. તથા આવું વચન બોલવું, આવું નહિ, તેનું વર્ણન છે, બીજા ઉદ્દેશામાં કોઇ વિગેરેની ઉત્પત્તિ જેમ ન થાય, તેમ બોલવું, હવે સૂત્ર અનુગમમાં અખલિતાદિ गुणयुस्त सूत्रछ, ते २प्रमाणे छे:
से भिक्खू वा २ इमाइं वयायाराई सुच्चा निसम्म इमाई अणायाराई अणारियपुव्वाइं जाणिज्जा-जे कोहा वा वायं विउंजंति जे माणा वा० जे मायाए वा० जे लोभा वा वायं विउंजंति जाणओ वा फरुसं वयंति अजाणओ वा फ० सव्वं चेयं सावजं वजिजा विवेगमायाए, धुवं चेयं जाणिजा अधुवं चेयं जाणिजा असणं वा ४ लभिय नो लभिय भुंजिय नो भुंजिय अदुवा आगओ अदुवा नो आगओ अदुवा एइ अदुवा नो एइ अदुवा एहिइ अदुवा नो एहिइ इत्थवि आगए इत्थवि नो आगए इत्थवि एइ इत्थवि नो एति इत्थवि एहिति इत्थवि नो एहिति ॥ अणुवीइ निठ्ठाभासी समियाए संजए भासं भासिजा, तंजहा-एगवयणं १ दुवयणं २ बहुव० ३ इत्थि० ४ पुरि०५ नपुंसगवयणं ६ अज्झत्थव० ७ उवणीयवयणं ८ अवणीयवयणं ९ उवणीयअवणीयव० १० अवणीयउवणीयव० ११ तीयव० १२ पडुप्पन्नव० १३ अणागयव० १४ पञ्चक्खवयणं १५ परुक्खव० १६, से एगवयणं वईस्सामीति एगवयणं वइजा जाव परक्खवयणं वइस्सा