Book Title: acharanga sutra part 05
Author(s): Manekmuni
Publisher: Mohanlal Jain Shwetambar Gyan Bhandar

View full book text
Previous | Next

Page 341
________________ [ ३२२] माणे एवं च णं विहरइ, जण्णं दिवसं समणस्स भगवओ महावीरस्स निव्वाणे कसिणे जाव समुप्पन्ने तण्णं दिवसं भवणवइवाणमंतरजोइसियविमाणवासिदेवेहि य देवीहि य उवयंतेहिं जाव उपिजलगभूए यावि हुत्था, तओ णं समणे भगवं महावीरे उप्पन्नवरनाणदंसणधरे अप्पाणं च लोगं च अभिसमिक्ख पुव्वं देवाणं धम्ममाइक्खइ, ततो पच्छा मणुस्साणं, तओ णं समणे भगवं महावीरे उप्पन्ननाणदंसणधरे गोयमाईणं समणाणं पंच महव्वयाई सभावणाई छज्जीवनिकाया आतिक्खति भासइ परूवेइ, तं-पुढविकाए जाव तसकाए, पढमं भंते ! महव्वयं पञ्चक्खामि सव्वं पाणाइवाय से सुहुमं वा बायरं वा तसं वा थावरं वा नेव सयं पाणाइवायं करिजा ३ जावजीवाए तिविहं तिविहेणं मणसा वयसा कायसा तस्स भंते ! पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि, तस्सिमाओ पंच भावणाओ भवंति, तथिमा पढमा भावणा તે કાલે તે સમયે જગખ્યાત, જ્ઞાત (સિદ્ધાર્થ) પુત્ર, ज्ञातशत्पन्न, विशिष्ट हेयारी, (शिक्षा)पुत्र, परता, ગ્રહવાસથી ઉદાસ એવા શ્રમણ ભગવાન મહાવીરે ત્રીશ વર્ષ ઘરવાસમાં વસી, માબાપ કાલગત થઈ દેવલોક પહોંચતાં પિતાની પ્રતિજ્ઞા સમાપ્ત થઈ જાણી , રૂપું, સેનાવાહન, धनधान्य, ४२४२त्न, तथा ४२४ श्रीमती द्र०य छ। (हानार्थ) અર્પણ કરી, દાન દઈ શીયાળાના પેલા માસમાં પેલે પક્ષે

Loading...

Page Navigation
1 ... 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372