________________
[ ३२२] माणे एवं च णं विहरइ, जण्णं दिवसं समणस्स भगवओ महावीरस्स निव्वाणे कसिणे जाव समुप्पन्ने तण्णं दिवसं भवणवइवाणमंतरजोइसियविमाणवासिदेवेहि य देवीहि य उवयंतेहिं जाव उपिजलगभूए यावि हुत्था, तओ णं समणे भगवं महावीरे उप्पन्नवरनाणदंसणधरे अप्पाणं च लोगं च अभिसमिक्ख पुव्वं देवाणं धम्ममाइक्खइ, ततो पच्छा मणुस्साणं, तओ णं समणे भगवं महावीरे उप्पन्ननाणदंसणधरे गोयमाईणं समणाणं पंच महव्वयाई सभावणाई छज्जीवनिकाया आतिक्खति भासइ परूवेइ, तं-पुढविकाए जाव तसकाए, पढमं भंते ! महव्वयं पञ्चक्खामि सव्वं पाणाइवाय से सुहुमं वा बायरं वा तसं वा थावरं वा नेव सयं पाणाइवायं करिजा ३ जावजीवाए तिविहं तिविहेणं मणसा वयसा कायसा तस्स भंते ! पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि, तस्सिमाओ पंच भावणाओ भवंति, तथिमा पढमा भावणा
તે કાલે તે સમયે જગખ્યાત, જ્ઞાત (સિદ્ધાર્થ) પુત્ર, ज्ञातशत्पन्न, विशिष्ट हेयारी, (शिक्षा)पुत्र, परता, ગ્રહવાસથી ઉદાસ એવા શ્રમણ ભગવાન મહાવીરે ત્રીશ વર્ષ ઘરવાસમાં વસી, માબાપ કાલગત થઈ દેવલોક પહોંચતાં પિતાની પ્રતિજ્ઞા સમાપ્ત થઈ જાણી , રૂપું, સેનાવાહન, धनधान्य, ४२४२त्न, तथा ४२४ श्रीमती द्र०य छ। (हानार्थ) અર્પણ કરી, દાન દઈ શીયાળાના પેલા માસમાં પેલે પક્ષે