Book Title: Yukti Prabodh
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
युक्तिप्रबोधे
॥ ५ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सीयानां तु श्वेताम्बरमतापेक्षया सर्वसिद्धान्तप्रतिपादितस्त्री मोक्ष केवलिकवलाहारादिकमश्रद्दधतां दिगम्बरनयापेक्षयाऽपि पुराणाद्युक्तपिच्छिकाकमण्डलुप्रमुखाणामनङ्गीकरणेन कथं सम्यक्त्वं श्रद्धेयं १, यज्ञब्रह्मचारिपिच्छिका कमण्डलुप्रभृतिपरिभाषकत्वेन आर्थवाक्यं विना पौरुषवाक्यस्यैव केवलं प्रमाणकारकत्वेन सर्वविसंवादिनिह्नवरूपत्वेन च दिगम्बरनयस्यापि अस्मत्प्राचीनाचार्यैः प्रथमगुणस्थानित्वं निरणायि, तर्हि तदनुगत श्रद्धावतां बाणारसीयानां तत्रे किं वक्तव्यमिति, " शठमठहठबुद्धिर्मोहमालिन्यजन्या, पदमपि यदि चित्ते संनिधत्ते कथंचिद् । भगवदभिहितार्थान्मोक्षसार्थाद्वियोज्यानुभव विभगभाजं पातयेत् ||१||" मिथ्याद्दशां तु | दर्शनमुपदेशश्रवणालापसंलापादिकं च संसारवृद्धिहेतुरेवेति सर्वत्र सिद्धम् ।। अत्र च 'सुजना' इत्यनेन अधिकारिणः सूचिताः, तेषामेवैतच्छास्त्रेऽत्याहतत्वात् यद्यप्यत्र कस्यचिदरोचकिता स्यात्तथापि परार्थोद्यतस्य वक्तुर्धर्म एव, यदागमः "रूसओ वा परो मावा, विसं वा परियडओ । भासियन्या हिआ भासा, सपक्खगुणकारिया ॥ १ ॥" बाचका अप्याहु:-" न भवति धर्मः श्रोतुः सर्वस्यैकान्ततो हितश्रवणात् । ब्रुवतोऽनुग्रहबुद्धया वक्तुस्त्वेकान्ततो भवति ॥ १॥ बाणार सियस्स मयभेय ' मित्यनेन अभिधेयं चोक्तं, भेदशब्दः प्रकारार्थे, मतप्रकारं वक्ष्ये तस्याभिप्रायप्ररूपणामित्यर्थः, यद्वा तस्य मतस्य भेदं प्रतिविधानं उत्तरपक्षं चेति, प्रयोजनं च द्वेधा- कर्तुः श्रोतु, तत्र श्रोतुः प्रयोजनं प्रागुक्तं, कत्तुः प्रयोजनं सम्यक्त्यस्थिरीकरणं पारंपर्येण मोक्ष, न चात्र रागद्वेषका लुप्यं चिन्त्यूं, परपरिहानं विना धर्मस्यैव स्वरूपाप्रतिष्ठानात्, धम्र्मोपदेशस्य मोक्षसाधनत्वात् शास्त्राभिधेययोः सम्बन्धस्त्वर्थाद्गम्य इति गाथार्थः ॥ १ ॥ अथ द्रव्य क्षेत्र कालभावैर्भतहतूनाह
सिरिआगराइनयरे सड्डो खरयरगणस्स संजाओ । सिरिमालिकले बणिओ वाणारसिदासनामेणं ॥ २ ॥
For Private and Personal Use Only
अभिधे
यादि
॥ ५ ॥

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 ... 234