Book Title: Vitrag Stotram
Author(s): Hemchandracharya,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
Jain Education
पदमध्यासीनो ज्ञानदर्शनोपयुक्तः केवलात्मैव । सांप्रतं स एवं विशिष्यते किंविशिष्टः परात्मेत्याह । परंज्योतिः । अप्रति| पातित्वेन लोकालोकप्रकाशकत्वेन (च) परं सर्वोत्कृष्टं चित्स्वरूपं ज्योतिर्यस्येति ज्योतिज्र्ज्योतिष्मतोरभेदात्स एव परंज्योतिः, परत्वं चास्य मतिश्रुतावधिमनःपर्यायलक्षणचिदंशचतुष्टयापेक्षं प्रतिपातित्वेनाल्पविषयत्वेन मत्यादीनामनीदृशत्वात् । यदि वा रवींदुविद्युन्मणिप्रमुखे निखिलेऽपि ज्योतिर्वर्गे यः परमुत्कृष्टं ज्योतिरिति । यश्चैवंविधः परात्मा स श्रद्धेयः श्रद्धाविषयमवतारणीय इत्युत्तरपदेन योगः । किमुक्तंभवति । किल यद्यप्यघातितघातिकर्मणां भवस्थितानां परज्योतीरूपस्यात्मनः साक्षात्करणमनुपपन्नं तथापि प्रक्षीणघातिकर्मणामर्हदादीनामध्यक्षे तस्मिंस्तत्प्रत्ययेनैव श्रद्धा विधेयैव । नचानुपकृतपरानुग्रहकृतां क्षीणरागद्वेपमोहानामर्हदादीनां वितथवादित्वमतः किमश्रद्धेयं परमात्मनः । पुनः परमरहस्यभूतं परमात्मानमेव विशिनष्टि । परमः परमेष्ठिनां । परमे चिदानंदरूपे ब्रह्मणि तिष्ठतीति परमेष्ठिनस्ते चार्हदाचार्योपाध्यायसाधव एव तेषां मध्ये परमः प्रकृष्टः सिद्धरूपो यः परमेष्ठी अर्हदादिपरमेष्ठिचतुष्टयस्य चामुक्ततावस्थामधिकृत्य सिद्धस्य पंचपरमेष्ठिनः परमत्वं । मुक्तास्तु सर्वेऽप्येकरूपा एव । सचैवंविधः परमात्मा भगवांस्तदेकतानमनोभिर्थ्येयस्तत्स्वरूपाप्तये । सततमनुस्मरणीय इति उत्तरपदेन संबंधः । प्रथमांतं पदमभिधाय द्वितीयांतमाह ॥
यं च परमात्मानमणिमाद्यष्टमहासिद्धिप्रसिद्धमहसो मुनयोऽध्यामनंति तत्स्वरूपोपलब्धये संततमभ्यस्यंति । किंभूतं तमसः परस्ताद्वर्त्तमानं तमांसि निकाचितानि कर्माणि विमलकेवलालोकेन च तेषां पारे प्रतिष्ठितं सत्वरजस्तमोगुणत्रया| तीतमित्यर्थः । तमहमेवंरूपं परमात्मानं दुर्वारांतरारिपरित्याजितात्मशक्तिः शरणं प्रपद्ये इत्युत्तरेण योगः । पुनः किंविशि
1
tional
For Private & Personal Use Only
jainelibrary.org

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 194