Book Title: Vitrag Stotram
Author(s): Hemchandracharya, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 15
________________ श्रीवीतरागस्तोत्रं सविवरणम्। ॐ नमः सर्वज्ञाय ॥ अनंतदर्शनज्ञानवीर्यानंदचतुष्टयं । संस्मृत्य परमात्मानमनाहतमहाश्रियं ॥१॥ अनल्पमतिभिः सा-18 ध्यमल्पधीरपि भक्तितः॥ ब्रुवे विवरणं किंचिद्वीतरागस्तवानुगं ॥२॥ इह हि तथाभव्यत्ववैचित्र्यवशप्रशांतदुरताज्ञानावृतितमःसमुल्लसिताद्भुतप्रतिभात्मदर्शसंक्रांतसमस्तशास्त्रोपनिषद्भिनिरवधिनयविक्रमप्रसिद्धसिद्धाधिपश्रीजयसिंहदेवप्रणय- | प्रपंचिताभिनवशब्दानुशासनैर्विकस्वरविवेकनिस्तंद्रचौलुक्यचंद्रपरमाहतश्रीकुमारपालभूपालमौलिलालितनखमयूखैः प्रवर्ति-| ताद्भुतश्रीजिनराजशासनोन्नतिगलहस्तितातिकलुषदुःषमाकालविलसितैरनन्यसामान्यागण्यप्रभावभूरिभिः श्रीहेमचंद्रसूरिभिर्विरचितेषु समस्तस्तुतिरसरहस्यनिस्पंदपात्रेषु श्रीवीतरागस्तोत्रेषु तावत्प्रथमस्य प्रस्तावनास्तवस्य पदयोजनामात्रमुपक्रम्यते॥ यः परात्मा परंज्योतिः परमः परमेष्ठिनाम् । आदित्यवर्णं तमसः परस्तादामनन्ति यम् ॥ १॥ सर्वे येनोदमूल्यंत समूलाः क्लेशपादपाः । मूर्धा यस्मै नमस्यंति सुरासुरनरेश्वराः ॥ २॥ प्रावर्तन्त यतो विद्याः पुरुषार्थप्रसाधिकाः । यस्य ज्ञानं भवद्भाविभूतभावावभासकृत् ॥ ३॥ यस्मिन्विज्ञानमानन्दं ब्रह्म चैकाङ्गतां गतं । स श्रद्धेयः स च ध्येयः प्रपद्ये शरणं च तम् ॥ ४॥ तेन स्यां नाथवाँस्तस्मै स्पृहयेयं समाहितः । ततः कृतार्थो भूयासं भवेयं तस्य किङ्करः ॥ ५॥ Jain Educagar lona For Private & Personel Use Only SONrjainelibrary.org

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 194