________________
श्रीवीतरागस्तोत्रं सविवरणम्। ॐ नमः सर्वज्ञाय ॥ अनंतदर्शनज्ञानवीर्यानंदचतुष्टयं । संस्मृत्य परमात्मानमनाहतमहाश्रियं ॥१॥ अनल्पमतिभिः सा-18 ध्यमल्पधीरपि भक्तितः॥ ब्रुवे विवरणं किंचिद्वीतरागस्तवानुगं ॥२॥ इह हि तथाभव्यत्ववैचित्र्यवशप्रशांतदुरताज्ञानावृतितमःसमुल्लसिताद्भुतप्रतिभात्मदर्शसंक्रांतसमस्तशास्त्रोपनिषद्भिनिरवधिनयविक्रमप्रसिद्धसिद्धाधिपश्रीजयसिंहदेवप्रणय- | प्रपंचिताभिनवशब्दानुशासनैर्विकस्वरविवेकनिस्तंद्रचौलुक्यचंद्रपरमाहतश्रीकुमारपालभूपालमौलिलालितनखमयूखैः प्रवर्ति-| ताद्भुतश्रीजिनराजशासनोन्नतिगलहस्तितातिकलुषदुःषमाकालविलसितैरनन्यसामान्यागण्यप्रभावभूरिभिः श्रीहेमचंद्रसूरिभिर्विरचितेषु समस्तस्तुतिरसरहस्यनिस्पंदपात्रेषु श्रीवीतरागस्तोत्रेषु तावत्प्रथमस्य प्रस्तावनास्तवस्य पदयोजनामात्रमुपक्रम्यते॥
यः परात्मा परंज्योतिः परमः परमेष्ठिनाम् । आदित्यवर्णं तमसः परस्तादामनन्ति यम् ॥ १॥ सर्वे येनोदमूल्यंत समूलाः क्लेशपादपाः । मूर्धा यस्मै नमस्यंति सुरासुरनरेश्वराः ॥ २॥ प्रावर्तन्त यतो विद्याः पुरुषार्थप्रसाधिकाः । यस्य ज्ञानं भवद्भाविभूतभावावभासकृत् ॥ ३॥ यस्मिन्विज्ञानमानन्दं ब्रह्म चैकाङ्गतां गतं । स श्रद्धेयः स च ध्येयः प्रपद्ये शरणं च तम् ॥ ४॥ तेन स्यां नाथवाँस्तस्मै स्पृहयेयं समाहितः । ततः कृतार्थो भूयासं भवेयं तस्य किङ्करः ॥ ५॥
Jain Educagar
lona
For Private & Personel Use Only
SONrjainelibrary.org