Book Title: Vitrag Stotram
Author(s): Hemchandracharya,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
वीतराग.
सविवर,
CAMERESCAR
PASARA
॥१॥
तत्र स्तोत्रेण कुर्यां च पवित्रां खां सरस्वतीम् । इदं हि भवकान्तारे जन्मिनां जन्मनः फलम् ॥६॥
अत्राद्यसार्द्धश्लोकत्रयस्य पदानां प्रथमादिसप्तम्यंतविभक्तिप्रथमवचनांतानामुत्तरश्लोकद्वयस्य तदंतैरेव पदैर्यथाक्रम कर्तृकर्मविवक्षया योजनं कार्य । तथाहि ॥परात्मेतिविशेष्यम् पदमतो यः किल परमात्मा परंज्योतिः स श्रद्धेयः। यश्च परमेष्ठिनां परमः स ध्येयः, यं चादित्यवर्ण तमसः परस्तादामनंति तं शरणं प्रपद्ये । येन च समूलाः क्लेशपादपाः समुदमूल्यंत तेन नाथवान् स्यां। यस्मै च सुरासुरनरेश्वराः सरभसं नमस्यंति तस्मै समाहितः स्पृहयेयं । यतश्च पुरुषार्थप्रसाधिका | विद्याः प्रावर्त्तत ततः कृतार्थों भूयासं। यस्य च भवद्भाविभूतभावावभासकृत् ज्ञानं तस्य किंकरो भवेयं । यस्मिंश्च विज्ञानमानंदं ब्रह्म चैकात्मतामुपगतं तस्मिन् स्तोत्रेण स्वां सरस्वतीं पवित्रां कुर्यामिति पदानां परस्परसंबंधः॥
सांप्रतमेतदेव प्रतिपदं व्याख्यायते तत्र परश्चासावात्मा च परात्मा परत्वं चास्य देहात्मांतरात्मापेक्षं, यतः कैश्चिदुपयोगलक्षणमनादिनिधनपौद्गलिकत्वेन रूपातीतं तथाविधसामग्रीसाकल्यात् शुभाशुभरूपस्य कर्मणः कारभुदयप्राप्तस्य तस्यैव च भोक्तारमत एवैतल्लक्षणविलक्षणादेहादर्थांतरभूतमविसंवादिप्रमाणप्रतिष्ठितमप्यात्मतत्त्वं महामोहोपहतमतित्वेनामन्यमानैः पिष्टादिद्रव्ययोगान्मदशक्तिमिवाचेतनमहद्भूतसंपर्काच्चेतनत्वमुद्भाव्य देहस्यैवात्मत्वमुपकल्प्यते अतः स देहात्मा । यथा च देहातिरिक्तस्यात्मनः सत्प्रमाणप्रतिष्ठितत्वं तथा पुरस्तादष्टमप्रकाशे प्रकाशयिष्यते । अंतरात्मा च ज्ञानावरणादिकर्मनिर्मथितमाहात्म्यः शरीरी संसारिजीवः । एतयोश्च वक्ष्यमाणविशेषणगणासहत्वेन प्रकृतानुपयोगित्वमतः परशब्दोपादानं । परात्मा च विगलितसकलकर्मपटलः सम्यसिद्धज्ञानदर्शनानंदवीर्यलक्षणानंतचतुष्टयः शिवमचलमपुनर्भवं परम
R
Cरल.
॥
१
॥
En
For Private 3 Personal Use Only
jainelibrary.org

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 194