Book Title: Vidagdha Mukh Mandan Kavyam
Author(s): Vasudev Lakshman Sharma
Publisher: Pandurang Jawaji
View full book text
________________
१५
द्वितीयः परिच्छेदः। अनुजगृहे ॥ हे अनुज भ्रातः । गृहे वसति । राम आह-मया अनुजगृहे अनुगृहीतः॥
भवति गमनयोग्या कीदृशी भू रथानां
किमतिमधुरमम्लं भोजनान्ते प्रदेयम् । प्रियतम वद नीचामत्रणे किं पदं स्या
त्कुमतिकृतविवादाश्चक्रिरे किं समर्थैः ॥ ४१ ॥ समादधिरे ॥ समा अविषमा। दधि क्षीरजम्। रे इति नीचसंबोधने दीयते। रे दास । समादधिरे समानत्वेन स्थापिताः। विवादस्य वा समाधानं कृतम् ॥लिटू॥
वदतानुत्तमवचनं ध्वनिरुच्चैरुच्यते स कीदृक्षः।
तव सुहृदो गुणनिवहै रिपुनिवहं किं नु कर्तारः ॥ ४२ ॥ __ अवमंतारः॥ अवमं नीचार्थवाचकम् । तारः अत्युबैर्ध्वनिः । अवमन्तारः। अस्मिन्मित्राणि रिपूणामपमानं करिष्यन्तीत्यर्थः । तारसू इत्यस्य रूपम् ॥
कीहक्तोयं दुस्तरं स्यात्तिती! ____ का पूज्यास्मिन्खङ्गमामत्रयख । दृष्ट्वा धूमं दूरतो मानविज्ञाः
किं कर्तास्मिन्प्रातरेवाप्रयासम् ॥ ४३ ॥ अनुमातासे ॥ न विद्यते नौः यत्र तत् अनु। नौकारहितमित्यर्थः । माता जनित्री । हे असे हे खग । अनुमातासे बमनुमानं करिष्यसि ॥ लुट् ॥
कामुकाः स्युः कया नीचाः सर्वे कस्मिन्प्रमोदते।
अर्थिनः प्राप्य पुण्याहं करिष्यध्वे वसूनि किम् ॥ ४४ ॥ दास्यामहे ॥ दास्या । दासी चात्र मौल्येन क्रीता वेश्या वा गृह्यते । महे महोत्सवे । 'मह उद्धव उत्सवः' इत्यमरः । वयं दास्यामहे दानं दास्यामः ॥
को दुःखी सर्वकार्येषु किं भृशार्थस्य वाचकम् ।
यो यस्माद्विरतो नियं ततः किं स करिष्यति ॥ ४५ ॥ प्रयास्यति ॥ प्रयास आयासोऽस्यास्ति सः प्रयासी। अति अत्यर्थे प्रसिद्धः । प्रयास्यति प्रकर्षेण तत् स्थानं विमुच्य गमिष्यति ॥ लटू॥
विद्यन्त इति समानार्थः शब्दः को चिरयति मुद्रां किम् । 'कथमपि यदि ते कोपः स्यात्त्वां सुजन किं करोतु वद ॥ ४६ ।।
संत्यजतु ॥ सन्ति विद्यन्ते । अजतु अलाक्षा । लाक्षाव्यतिरिकमन्यत्किंचिदपि मुद्रिकामणिं स्थापयितुं न च शक्नोति । अयं भावार्थः। संत्यजतु सः मां संत्यज्य दूरेण गच्छतु इत्यर्थः ॥
मेघात्यये भवति का सुभगावगाहा
वृत्तं वसन्ततिलका कियदक्षराणाम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56