Book Title: Vidagdha Mukh Mandan Kavyam
Author(s): Vasudev Lakshman Sharma
Publisher: Pandurang Jawaji
View full book text
________________
द्वितीयः परिच्छेदः। - कं सर्वेषां शुभकरमूचुर्धीराः
किं कुर्यास्त्वं सुजन सशोकं लोकम् ।। ५३ ॥ विनोदयेयं ॥ विना गरुडेन । उदये सति परस्योन्नती सत्यां । अयं भाग्यं । अयमित्यकारान्तशब्दस्य द्वितीयैकवचनम् । अहं तं विनोदयेयं विनोदेन युक्तं कुर्यामित्यर्थः। विधिसंभावनयोः लिङ्॥ .
वारणेन्द्रो भवेत्कीहक्प्रीतये भृङ्गसंहतेः ।
यद्यवक्ष्यं तदास्मै किमकरिष्यमहं धनम् ॥ ५४॥ समदास्यः॥ समदं मदसहितं आस्यं मुखं यस्य सः। भ्रमरा हि गजानां मद. माघ्राय हृष्यन्ति । समदास्यः त्वं दानं व्यतिरिष्यः॥
काले देशे यथायुक्तं नरः कुर्वन्नुपैति कान् ।
भुक्तवन्तावलप्सेतां किमन्नमकरिष्यताम् ॥ ५५ ॥ अहास्यतां ॥ हास्यस्य भावो हास्यता न हास्यता अहास्यता ताम् । युक्तक्रियां कुर्वतो न कश्चिद्धसेदित्यर्थः । अहास्यतां 'ओहाक् त्यागे' क्रियातिपत्तौ स्यप् । तदनं तावत्यक्ष्यतामित्यर्थः ॥ लङ्॥
इति नामाख्यातजातिः । ज्ञेयं ताय॑दृशा ताक्यं सौत्रं सूत्रोत्तरैस्तथा ।
शाब्दीयं शब्दसंज्ञामिः शास्त्रजं शास्त्रभाषया ॥५६॥ तर्कशास्त्रे भवं तायं पृष्टम् ॥ हिमानीस्थगिरौ स्यातां कीदृशौ शशिभास्करौ।। कः पूज्यः कः प्रमाणेभ्यो न प्रभाकरसंमतः ॥ ५७ ॥ अभावः॥ अभी नास्ति भा दीप्तियोस्तौ कान्तिरहिता। अः कृष्णः । अभावः प्रमाणशाने प्रसिद्धः। अभावो नाम सप्तमः पदार्थः । प्राभाकरास्तु अभावरूपं सप्तमं पदार्थ प्रमाणत्वेन न मन्यन्ते ॥
के प्रवीणाः कुतो हीनं जीर्ण वासोंऽशुमांश्च कः।
निराकरिष्यवो बाचं योगाचाराश्च कीदृशाः ॥ ५८ ॥ विज्ञानवादिनः । विज्ञाः विशेषेण जानन्ति ते चतुराः। नवात् नूतनात् । जीर्ण हि वस्त्रं नवात् हीनभूल्यं सावित्लामिप्रायः। इनः सूर्यः । विज्ञानवादिनः विशेषेण ज्ञानस्य तत्त्वार्थज्ञानस्य वादो विद्यते येषु ते विज्ञानवादिन इति पदं तर्कशास्ने प्रसिद्धवात् तार्क्ष्यजातिरिति । सूत्रे भवं सौत्रं पृष्टम् ॥
इति ताय॑जातिः। को नयति जगदशेष क्षयमथ बिभरांबभूव कं विष्णुः । नीचः कुत्र सगर्वः पाणिनिसूत्रं च कीदृक्षम् ॥ ५९॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56