Book Title: Vidagdha Mukh Mandan Kavyam
Author(s): Vasudev Lakshman Sharma
Publisher: Pandurang Jawaji
View full book text
________________
विदग्धमुखमण्डनकाव्यम् ।
तृतीयः परिच्छेदः। श्लोक एवोत्तरं यत्र तच्छोकोत्तरमुच्यते ॥ १॥
___ श्लोक एवोत्तरं यत्र तत् श्लोकोत्तरं पृष्टम् ॥ कं देवं केऽर्चयन्ति स्फुटरुचि निशि किं किदशी दुःखिनी स्त्री
कीहक्चक्रं सदास्ते क च तव विजयी प्रावृषं कीदृशं खम् । कामाहुः प्रेतयोग्यां कथय सुकृतिनः कीदृशाः स्युः पुमांसः
कं दत्ते कं च धत्ते गगनतलमलं प्रेक्षणीयं जनानाम् ।। २ ।। प्लक्षः कीदृक् चकास्ति स्फुटनवकुसुमाशोकमासाद्य कालं ___ किं मुञ्चन्त्यम्बुवाहा भवदरिनिवहे संज्वरः किंभवश्च । किं नेत्रप्रावृति स्यादतिशयलघवः के च को ब्रीहिभेदः __ प्रायेण प्रावृषेण्याः प्रियतमदिवसाः कीदृशाः कीदृशाः स्युः ॥३॥ अंजनाभमहावारिवाहौघनिचिताम्बराः। कदंबकंदलीकंदरजापमलवायवः॥ अं कृष्णम् । जनाः लोकाः । ॐ नक्षत्रम् । नास्ति हावो मुख विकारो यस्याः सा अहावा। अराणि विद्यन्ते यस्मिन् तत् अरि । बाहौ हस्ते । घनो मेघोऽस्यास्ति तत् पनि । चितां वराः श्रेष्ठाः । एकं कदं कं जलं ददाति सः कदो मेघस्तम् । द्वितीयं बकं पक्षिणम् । दलानि पनि विद्यन्ते यस्य सः दली । कं जलम् । दराद्भयाज्जातो दरजः । 'पक्ष्म स्यान्नेत्ररोमणि' । लवाः ह्रखकणाः । यवो धान्य भेदः । अञ्जनाभमहावारिवाहौघनिचिताम्बराः । अजनाभाः कज्जलवर्णा ये महावारिवाहाः मेघास्तेषामोघेन समूहेन निचितं व्याप्तं अम्बरं आकाशं येषु दिवसेषु ते कदंवकंदली दरजःपक्ष्मलवायवः कदम्बानां वृक्षविशेषाणां कन्दलीकन्दानां च वनस्पतिविशेपाणां वा रजोमिः परागैः पक्ष्मलाः पुष्टाः वायवो येषु ते ॥ कुर्यादुद्वेगवन्तं कमपि निशि सरः कीदृशं कास्ति वक्रे
वक्ता निन्द्यः कया स्यात्परिषदि नियतं मन्दसंबोधनं किम् । वर्णोपान्त्यं कमूचुः किमसुररिपुणा नन्दगोपालयेऽस्तं
कः प्रालेयाद्रिपुत्रीकुचकलशलुठत्पाणिरेणाङ्कमौलिः ॥ ४ ॥ कीहक्कस्येह बन्धुः सुकृतमपहरत्प्रेयसी (?) का युगान्ते
कीदृग्भीतिं विधत्ते धनुरवनिरुहं कंचिदामत्रयस्व । दैत्यः कंसद्विषा कः कथय विनिहतो गद्गदः कः प्रतीतः
कीदृक्कीदृग्वसन्तः प्रियतम भवतः प्रीतये नित्यमस्तु ॥ ५ ॥ कोकिलालापवाचालसहकारमनोहरः । अशोकस्तबकालीनमत्तालिमधुरस्वरः ॥ कोकि कोकाश्चक्रवाकाः पक्षिणो विद्यन्ते यस्मिन् तत् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56