Book Title: Vasudevahimdi Madhyama Khanda Part 1
Author(s): Dharmdas Gani, H C Bhayani, R M Shah
Publisher: L D Indology Ahmedabad
________________
Appendix-I
283
(3. Winning of Vayavegayasas)
From the Panca-La mbaka
विद्याधरकुमार्योऽत्र तपस्यन्तं तनुत्सुकाः । नेत्रप्रभाभि: संबीतकृष्णाजिनमिव व्यधुः ॥ तच्चिन्तान्तर्मुखत्रैः करैश्चोरःस्थलार्पितः । अदर्शयन्निवान्यास्तं प्रविष्टं हृदि तत्क्षणम् ॥ ८४ पञ्चपराश्च दृष्ट्वा त सद्विद्याधरकन्यकाः । मदनानलसंतप्ताश्चक्रिरे समय मिथः ॥ अयं पञ्चभिरस्माभिः सखीभिर्युगपत्पतिः । वरणीयो विवाहश्च तद्वत्कार्यो न भेदतः ॥ ८६ एका यदि पृथकुर्याद्विवाहममुना ततः । प्रवेष्टव्योऽग्निरन्याभिस्तामुद्दिश्य सखीद्रहम् ॥ इति दिव्यासु कन्यासु क्षुभ्यतीषु विभाव्य तम् । तत्राकस्मान्महोत्पाताः प्रादुरासंस्तपोतने ॥ ८८
VVVV
८७
अत्र दृष्टचरी तेन कन्या वायुपथस्वसा । वायुवेगयशा नाम शुद्यानस्थाभ्यवाञ्छयत ॥ १५३ सा हेमवालुकनदीतीरे द्यानविहारिणी । स पूर्णचन्द्रवदना सौम्यालापमनोरमा ।। १५४ सितहासा गुरुश्रोणिभारा सङ्ग्रहशालिनी । वीक्ष्यागतं त तद्रक्तचित्ताप्यन्तर्दधे तत: ॥ १५५ विलक्षोsथ स तां मत्वा हेत्वन्तरपराङ्मुखीम् । नरवाहनदत्तोऽत्र निजमावासमाययौ ॥ १५६ तत्र गोमुखमैदग्ध्यवशेन मरुभूतिना । वृत्त राज्ञः सहस्थेन वृत्तान्तमुपलभ्य तम् ॥ १५७ देव्यश्चित्रान्परीहासानसम्राजस्तस्य चक्रिरे । मरुभूतेरमैदग्ध्यात्सत्रपे गोमूखे स्थिते ॥ १५८ सलज्जमथ राजान वीक्ष्याश्वास्य च गोमुखः । वायुवेगयशश्चित्तं जिज्ञासुतस्तात्पुरं ययौ ॥ १५९ ततो वायुपथोऽकस्मात्पुर द्रष्टुमित्रागतम् । दृष्ट्वा प्रीतिकृतातिथ्यो नीत्वैकान्ते जगाद तम् ॥ १६० वायुवेगयशा नाम कन्यास्ति भगिनी मम । सिद्धैः सा भाविनी चक्रवतिभार्या किलोदितः ॥ १६१ अतस्तामिह दित्सामि प्राभत चक्रवर्तिने । नरवाहनदसाय तन्मे त्वौं साधयेप्सितम् ॥ १६२ आगन्तु प्रस्तुतश्चाहमेतदर्थ तवान्तिकम् । इति वायुपथेनोक्ते मन्त्री त गोमुखोऽब्रवीत् ॥ १६३ यधप्यरिजिगीषार्थ प्रस्थितः प्रभुरेष नः । विज्ञापय तथापि त्वमह ते साधयाम्यदः ॥ १६४ इत्युक्त्वामन्च्य तं गत्वा सिद्ध कार्य न्यवेदयत् । नरवाहनदनाय गोमुखोऽभ्यर्थनां विना || १६५ अन्येधुच तमत्रार्थ मेत्य वायुपथे स्वयम् । विज्ञापयति राजानौं तं धीमान्गोमुखोऽब्रवीत् ॥ १६६ न कार्योऽभ्यर्थनाभङ्गो देवी वायुपथस्य ते । भक्तोऽयं यद्बतीत्येष कर्तव्य तत्प्रभ रिति ॥ १६७ तत: स प्रतिपेदे तद्राजा वायुपथोऽपि ताम् । तस्मै प्रादादनिच्छन्तीम यानीय निजानुजाम् ।।१६८ विवाह्यमाना सावोचदनिच्छन्ती बलादहम् । भ्रात्रा दत्तेति नाधर्मों लोकपाला ममास्त्यतः ।। १६९ एतद् अवरयां तस्यां च सर्वा वायुपथाङ्गनाः । चक्रुः कोलाहलं येन नान्ये तच्छुअधुर्धचः ॥ १७. ततो राशस्त्रपादायितद्वाक्याशयलम्धये । गोमुखो युक्तिमन्वेष्टुं तत्राभ्रमदितस्ततः ॥ १७१ भ्रानवा ददर्श चैकान्ते विद्याधरकुमारिकाः । अग्निप्रवेशं युगपच्चतस्रः कर्तु मुद्यताः ॥ १७२ कारणं तेन पृष्टाश्च जगदुस्ताः सुमध्यमाः । समयोल्लङ्घनं तस्मै वायुवेगयशःकृतम् ।। १७३ ततः स गोमुखो गत्वा राज्ञस्तत्सर्वसंनिधौ । नरवाहनदत्ताय यथावस्तु न्यवेदयत् ।। १७४ तबुद्ध्वा विस्मिते राशि वायुवेगयशास्तदा । जगादेोत्तिष्ठ गच्छामस्स्वरित रक्षितु वयम् ॥ १७५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422