Book Title: Vairagyaras Manjari Author(s): Labdhisuri Publisher: Labdhisuri Jain Granthmala View full book textPage 9
________________ द्वितीयगुच्छकः । ॥ १ ॥ 11 3 11 11 8 11 ॥ ५॥ ॥ ६॥ अस्थिस्थूणाघृते काये स्नायुबन्धनिवन्धिते । त्वचामांसवसाच्छन्ने इन्द्रियारक्षगोप्तृके स्वकर्मनिगडाबद्ध जीवो गुप्तिगृहोपमे । वसति तत्र चित्त ! त्वं मोहं मा मा वृथा कृथाः ॥ २ ॥ युग्मम् ॥ कोशिकार मेः पश्य दुःखं वेष्टयतः सतः । दुःखं भावि तवाप्येवं ममत्वसहितस्य हा ! निःसारेऽत्रैव संसारे सारं सारङ्गलोचना । एवं भ्रमितचेतास्त्वं कुतस्ते निर्वृतिर्भवेत् ? स्त्रीमुखं पङ्कजेनात्र पामरेणोपमीयते । स तत्र भ्रमरीभूय मृत्वा साक्षात् करोति तत् वसाफुप्फुसं जंबाल - स्नायुरक्तभृतं वपुः । चन्द्राद्युपमया मूढैः कथ्यते मोहचेष्टितैः पुरीषमांस रक्ताद्यै- दुर्गन्धैः परिपूरितम् । शरीरं योषितां ज्ञात्वा तत्र किं रमसे वृथा ? बडिंशं स्त्रीजनं क्षिप्त्वा मनस्त्वां मकरध्वजः । शब्दादिद्रहमीनं हा ! पचति रागपावके स्तोकमपि विकारं ते कुर्वन्ति नाङ्गना यदा । हसितललितादिभिस्तदा ते परमं सुखम् चित्त ! चेतसि चेत त्वं गौरीणां गात्रसागरे । लग्नास्तनगिरौ भग्ना भाविनी धर्मनौस्तव चित्त ! चेतसि चेत त्वं स्त्रीशरीरार्णवे तव । लोचनावर्तके लग्ना धर्मनौर्नाशमेष्यति सिद्धान्तवासिचित्तानां जिनानां जगतां मतम् । इदं प्रवर्त्तनं यस्य निर्विकाराः प्ररूपकाः १- गुर्जर भाषायां फेफसा इति । ३ कफात्मको कर्दमः । ३ मत्स्यवेधककण्टकम् । || 6 || ॥ ८ ॥ ॥ ९ ॥ ॥ १० ॥ ॥ ११ ॥ ॥ १२ ॥ * 6Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56