Book Title: Vairagyaras Manjari
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 28
________________ वैराग्यरसमञ्जरी ॥ **** चतुर्थगुच्छके ॥१२॥ तत्त्वत्रयी वर्णनम् ॥ पयःस्थापक्ककुम्भस्य यथा नाशः पले पले । तथाऽऽवीच्याख्यमृत्युना-स्वायुर्नाशः क्षणे क्षणे ॥ १६५ ॥ अनन्ताः पूर्वजास्तेन स्थितास्तत्र कथं भवान् । स्थास्यतीति विचिन्त्यात्र व्यामोहं न विधेहि भोः।।१६६ ॥ नराणां सञ्चया ये य आयान्ति नेत्रयोः पथि । प्रायो वर्षशतावं नाऽत्र कोऽप्यवशिष्यते ॥१६७ ॥ मायेन्द्रजालवत् सर्व विद्युत्कान्तिरिवाथवा । क्षणदृष्टं क्षणान्नष्टं प्रतिबन्धोऽत्र को भुवि ? ॥१६८॥ गृहीत्वा या मुहुर्मुक्ताः स्वजन-श्रेणयो भवे । न मान्ति संग्रहीतास्ताः सर्वाकाशे कथंचन ॥१६९ ॥ यानि मुक्तानि जीवेन शरीराणि भवे भवे । बिन्दुभिः सागरानन्तै-स्तेषां संख्या न विद्यते ॥ १७॥ बंभ्रमीत्यत्र योनिष्ठं जगन्मुक्तिं लभेत न । जन्ममृत्युजराभ्योऽयं पाताले प्रविशन्नपि ॥१७१ ॥ वाताहतो यथा पत्र-पुञ्जो याति पृथक् पृथक् । तथेष्टं हा ! कुटुम्बं ते कर्मवायुहतं भवेत् ॥१७२ ॥ हा ! मातर्हा ! पितर्बन्धो हा प्रिये ! हा सुता मम । इति विलपतो जीवान् कृतान्तो नापेक्षते ॥ १७३ ॥ सायं वृक्षे यथोषित्वा भिन्नदिगागताः खगाः। प्रातःप्रयान्ति कुत्रापि ज्ञायन्ते दिशि नो जनैः॥१७४ ॥ तथा गृहतरी जीवा गतिनानादिगागताः। उषित्वा पञ्चषान्दिनान् न ज्ञायन्ते गताक्वच ॥१७५ ॥ अप्राप्तपुष्पफलकं हा ! जगत्वृक्षं क्रमेलकैः। खाद्यते मृत्युरूपैर्भो भव्या! बुध्यत बुध्यत ॥१७६ ॥ गर्भस्थं योनिगं चात्र निर्गच्छन्तं च निर्गतम् । बालं प्रवर्धमानं च वृद्धं च तरुणं तथा ॥१७७॥ पृथ्वीपति-तथा रोरं मूर्ख पाण्डित्यशालिनं । सुखिनं दुःखिनं मृत्युः सुरूपं रूपवर्जितम् ॥१७८ ॥ **** **** * ॥१२॥

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56