Book Title: Vairagyaras Manjari
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
+AAAAAAC+
त्यागैषी सर्वसाधूनां बहुमानपरायणः । सर्वदेशव्रतस्थानां श्लाघामेवं मुहुर्वदेत्
॥५४॥ " धन्यास्ते कृतपुण्यास्ते तैस्त्रलोक्यं पवित्रितम् । यैरेष भुवनक्लेशी काममल्लो निपातितः" ॥५५॥ "संसर्गेऽप्युपसर्गाणां दृढव्रतपरायणाः । धन्यास्ते कामदेवाद्याः श्लाघ्यास्तीर्थकृतामपि" ॥५६॥ चारित्रपक्षपातित्वाद् व्रताभावेऽपि देवता । वैमानिकेषु जायेत संविग्नो विघ्नहारकः ॥५७॥ प्राणात्ययेऽपि कुर्यान्न शासनोड्डाहिका क्रियाम् । गुणिषु मानदो ज्ञेयो लोकेषु शिथिलादरः ॥५८॥ संसाराभ्युदये नैव तथा हर्षों यथा व्रते। असंयमे सदोद्विग्नो धर्मोपादेयमिच्छति चैत्ययत्युपयोगी यः पदार्थः सफलो मम । स एव नान्यथा यस्माद् बीज क्षेत्रे फलप्रदम् ॥६०॥ एवं भावक्रियायुक्तो लक्ष्यते शुद्धदर्शनी । तत्संविग्नक्रियालिङ्गं सम्यक्त्वगमकं मतम् सम्यक्त्वदृष्टिको जीवो गहनाद्भवदुःखतः। निर्विग्नश्चिन्तयत्येवं दुःखमूलं त्रिविष्टपम् ॥६२॥ " रङ्गभूमिर्न सा काचिच्छुद्धा जगति विद्यते। विचित्रैः कर्मनेपथ्य-यंत्र सत्त्वैर्न नाटितम् " ॥६३ ॥ चक्षुरुन्मेषकालेऽपि सुखं यत्र न विद्यते । केवलं दुःखसंतप्तो निरये नारको भवेत् ॥६४ ॥ सागरांश्च त्रयस्त्रिंश-दुत्कृष्टस्थितिभाजी सः। यावत् पापच्यमानो हा ! तिष्ठति कृतकर्मतः ॥६५॥ ततस्तिर्यक्षु तत्रैव पुनरेवं गतागतम् । कुरुते दुःखदं जीव अज्ञानतमसावृतः महत्कालान्तरे प्राप्य नृत्वं हीनकुलादिषु । दासानामपि दासत्व-माप्नुयात् पूर्वकर्मतः ॥६७॥
+5-20%ACAACAC%

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56